MCQ Questions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, गृहं शून्यं सुतां विना Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना with Answers Pdf free download and learn how smart students prepare well ahead.

गृहं शून्यं सुतां विना Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 6 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of गृहं शून्यं सुतां विना Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैताः न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥

Question 1.
‘यत्र नार्यस्तु पूज्यन्ते’ इत्यत्र क्रियापदं किम्?
(i) यत्र
(ii) नार्यः
(iii) तु
(iv) पूज्यन्ते

Answer

Answer: (iv) पूज्यन्ते


Question 2.
‘रमन्ते तत्र देवता’ इत्यत्र कर्तृपदं किम्?
(i) रमन्ते
(ii) तत्र
(iii) देवताः
(iv) मानवाः

Answer

Answer: (iii) देवताः


Question 3.
‘अफलाः’ इत्यत्र कः समासः?
(i) कर्मधारय
(ii) बहुव्रीहि
(iii) द्विगु
(iv) द्वन्द्व

Answer

Answer: (ii) बहुव्रीहि


Question 4.
‘यत्रैताः’ इत्यत्र कः सन्धिः?
(i) वृद्धि
(ii) यण
(iii) दीर्घ
(iv) गुण

Answer

Answer: (i) वृद्धि


Question 5.
(क) यत्र नार्यस्तु पूज्यन्ते, तत्र के रमन्ते?
(i) मानवाः
(ii) दैत्याः
(iii) देवताः
(iv) पशवः

Answer

Answer: (iii) देवताः


Question 6.
यत्र नार्यस्तु न पूज्यन्ते, तत्र का: अफलाः भवन्ति?
(i) क्रियाः
(ii) पानम्
(iii) भोजनम्
(iv) गमनम्

Answer

Answer: (i) क्रियाः


Question 7.
कुत्र क्रियाः अफलाः भवन्ति?

Answer

Answer: यत्र नार्यः न पूज्यन्ते।


Question 8.
देवताः कुत्र रमन्ते?

Answer

Answer: यत्र नार्यः पूज्यन्ते।


निम्नलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

शालिनी-भ्राता एवं चिन्तयितुमपि कथं प्रभवति? शिशुः कन्याऽस्ति चेत् वधार्हा? जघन्यं कृत्यमिदम्। त्वम् विरोधं न कृतवती? सः तव शरीरे स्थितस्य शिशोः वधार्थं चिन्तयति, त्वम् तूष्णीम् तिष्ठसि? अधुनैव गृहं चल। नास्ति आवश्यकता लिङ्गपरीक्षणस्य। भ्राता यदा गृहम् आगमिष्यति, अहम् वार्ता करिष्ये।

Question 1.
वधार्हा का अस्ति?

Answer

Answer: कन्या


Question 2.
गृहं कः आगमिष्यति?

Answer

Answer: भ्राता


Question 3.
पितृगृहं का आगच्छति?

Answer

Answer: पितृगृहं शालिनी आगच्छति।


Question 4.
माला कया सह गच्छति?

Answer

Answer: माला शालिन्या सह गच्छति।


Question 5.
‘शिशोः इत्यत्र का विभक्तिः?

Answer

Answer: षष्ठी


Question 6.
‘भ्राता …………. कथं प्रभवति’ इत्यत्र कर्तृपदं किम्?

Answer

Answer: भ्राता


Question 7.
‘भ्राता यदा गृहम् आगमिष्यति’ इत्यत्र क्रियापदं किम्?

Answer

Answer: आगमिष्यति


Question 8.
अधुनैव इत्यत्र कः सन्धिः?

Answer

Answer: वृद्धि


समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत्

(क) जघन्यं कृत्यम् इदम्।
भावः-इदं कार्यं …….. अस्ति।

Answer

Answer: इदं कार्यं क्रूरम् अस्ति।


(क) कन्या चेत् वधार्हा?
(i) कन्या आदरणीया अस्ति।
(ii) यदि कन्या, हन्तव्या सा।

Answer

Answer: (ii) यदि कन्या, हन्तव्या सा।


अधोलिखित वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) चिन्तायाः विषयः नास्ति।
(ख) भ्राता भवानीस्तुतिं करोति।
(ग) अम्बिका पितुः क्रोडे उपविशति।
(घ) माला चिकित्सिकां प्रति गच्छति।
(ङ) कार्यालये एका गोष्ठी निश्चिता।

Answer

Answer:
(क) कस्याः विषयः नास्ति?
(ख) कः भवानीस्तुतिं करोति?
(ग) अम्बिका कस्य क्रोडे उपविशति?
(घ) का चिकित्सिकां प्रति गच्छति?
(ङ) कुत्र एका गोष्ठी निश्चिता?


अधोलिखिते सन्दर्भे मंजूषातः पदानि चित्वारिक्तस्थानानि पूरयत

राकेशः-भगिनि, …………. दिष्ट्या समागता। अद्य …………….. कार्यालये एका ……………. निश्चिता। अद्यैव ……………. चिकित्सिकया सह ……………. समयः निर्धारितः। त्वं ……………. सह चिकित्सिकां प्रति …………..।

Answer

Answer:
राकेश-भगिनि, त्वम् दिष्ट्या समागता। अद्य मम कार्यालये एका गोष्ठी निश्चिता। अद्यैव मालायाः चिकित्सिकया सह मेलनस्य समयः निर्धारितः। त्वं मालया सह चिकित्सिकां प्रति गच्छ


अधोलिखितानां शब्दानां समक्षे दत्तैरथैः सह मेलनं कुरुत

शब्दाः – अथैः
जघन्यम् – प्रयासः
शिशुः – अंके
क्रोडे – क्रूरम्
आयासः – बालः
तदनन्तरम् – तत्पश्चात्

Answer

Answer:
शब्दाः – अथैः
जघन्यम् – क्रूरम्
शिशुः – बालः
क्रोडे – अंके
आयासः – प्रयासः
तदनन्तरम् – तत्पश्चात्


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 6 गृहं शून्यं सुतां विना with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit गृहं शून्यं सुतां विना MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ
error: Content is protected !!