MCQ Questions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, सावित्री बाई फुले Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले with Answers Pdf free download and learn how smart students prepare well ahead.

सावित्री बाई फुले Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 11 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of सावित्री बाई फुले Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

निम्नलिखितं गद्यांशद्वयं पठित्वा प्रश्नान् उत्तरत

(क) एका शिक्षिका गृहात् पुस्तकानि आदाय चलति। मार्गे कश्चित् तस्याः उपरि धूलिं कश्चित् च प्रस्तरखण्डान् क्षिपति। परं सा स्वदृढनिश्चयात् न विचलति। स्वविद्यालये कन्याभिः सविनोदम् आलपन्ती सा अध्यापने संलग्ना भवति। तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति।

Question 1.
सावित्री कस्मिन् संलग्ना भवति?
(क) अध्ययने
(ख) अध्यापने
(ग) भोजने
(घ) पुस्तकालये

Answer

Answer: (ख) अध्यापने


Question 2.
‘पथि’ इत्यर्थ गद्यांशे किं पदं प्रयुक्तं?
(क) विद्यालये
(ख) धूलिं
(ग) मार्गे
(घ) प्रस्तरं

Answer

Answer: (ग) मार्गे


Question 3.
‘आलपन्ती’ इत्यत्र कः प्रत्ययः?
(क) मतुप्
(ख) क्त
(ग) क्तवतु
(घ) शतृ

Answer

Answer: (घ) शतृ


Question 4.
जनाः कस्याः उपरि धूलिं प्रस्तरखण्डान् च क्षिपन्ति?

Answer

Answer: जनाः सावित्र्याः उपरि धूलिं प्रस्तरखण्डान् च क्षिपन्ति।


(ख) सावित्री अनेकाः संस्थाः प्रशासनकौशलेन सञ्चालितवती। दुर्भिक्षकाले प्लेग-काले च सा पीडितजनानाम् अश्रान्तम् अविरतं च सेवाम् अकरोत्।

Question 1.
का संस्थाः कौशलेन सञ्चालितवती?
(क) अनेकाः
(ख) सावित्री
(ग) कामिनी
(घ) दामिनी

Answer

Answer: (ख) सावित्री


Question 2.
‘सञ्चालितवती’ इति क्रियापदस्य कर्तृपदं किं?
(क) अनेकाः
(ख) संस्थाः
(ग) प्रशासन
(घ) सावित्री

Answer

Answer: (घ) सावित्री


Question 3.
‘निरन्तरं’ इति पदस्य कः अर्थः?
(क) अविरतं
(ख) अश्रान्तं
(ग) अनेकाः
(घ) काले

Answer

Answer: (क) अविरतं


Question 4.
सावित्री कदा केषाम् च सेवां अकरोत्?

Answer

Answer: दुर्भिक्षे प्लेग-काले च सावित्री पीडितजनानाम् अश्रान्तं अविरतं च सेवां अकरोत्।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
महाराष्ट्रस्य प्रथमा महिला शिक्षिका सावित्री बाई फुले आसीत्?
(क) कतमा
(ख) कति
(ग) कतमः
(घ) कतम

Answer

Answer: (क) कतमा


Question 2.
सावित्र्याः मनसि स्थिता अध्ययनाभिलाषा।
(क) काः
(ख) कस्य
(ग) कस्याः
(घ) के

Answer

Answer: (ग) कस्याः


Question 3.
सामाजिककुरीतीनाम् सावित्री मुखर विरोधं अकरोत्।
(क) काम्
(ख) केषाम्
(ग) कासाम्
(घ) कम्

Answer

Answer: (ख) केषाम्


अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

सामाजिककुरीतीनां सावित्री मुखरं विरोधम् अकरोत्। विधवानां शिरोमुण्डनस्य निराकरणाय सा साक्षात् नापितैः मिलिता। फलतः केचन नापिताः अस्यां रूढौ सहभागिताम् अत्यजन्। एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म।

Question 1.
‘नापितैः’ इत्यत्र का विभक्तिः?
(क) द्वितीया
(ख) तृतीया
(ग) चतुर्थी
(घ) पंचमी

Answer

Answer: (ख) तृतीया


Question 2.
‘विरोधम्’ इत्यस्य विलोमशब्दं चित्वा लिखत।
(क) अविरोधं
(ख) सहभागिताम्
(ग) पातुं
(घ) समर्थनम्

Answer

Answer: (घ) समर्थनम्


Question 3.
का सामाजिककुरीतीनां मुखरं विरोधं कृतवती?

Answer

Answer: सावित्री बाई फुले।


Question 4.
मार्गे सावित्र्या काः दृष्टाः?

Answer

Answer: निम्नजातीयाः नार्यः।


Question 5.
कासां शिरोमुण्डनस्य निराकरणाय सावित्री नापितैः मिलिता?

Answer

Answer: विधवानां शिरोमुण्डनस्य निराकरणाय सावित्री नापितैः मिलिता।


समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत्

सावित्री एतद् अपमानं सोढुं नाशक्नोत्।
भावः- सावित्री एतत् ……….. सोढुं न शक्नोति स्म।

Answer

Answer: सावित्री एतत् अनादरं सोढुं न शक्नोति स्म।


अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) सावित्री पुणे कन्यानां कृते प्रथमं विद्यालयम् आरभत।
भावार्थाः
(i) सावित्री पुणे कन्यानां विद्यालयम् आरभत।
(ii) सावित्री कन्यानां विद्यालये आसीत्।
(iii) कन्या सावित्री पुणे विद्यां गृहीतवती

Answer

Answer: (i) सावित्री पुणे कन्यानां विद्यालयम् आरभत।


अधोलिखितेषु शुद्धकथनं (✓) चिह्नन अशुद्धकथनं (x) चिह्नन अङ्कयत

(i) सर्वे जनाः तडागे स्नानं कुर्वन्ति।
(ii) अयं तडागः सर्वेषां जनानां कृते अस्ति।

Answer

Answer:
(i) (x)
(ii) (✓)


अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
सावित्री नायगांव नाम्नि स्थाने अजायत।
(क) कुत्र
(ख) कुतः
(ग) कस्मिन्
(घ) कस्याम्

Answer

Answer: (ग) कस्मिन्


Question 2.
सावित्री ज्योतिबाफुले महोदयेन परिणीता।
(क) काः
(ख) के
(ग) का
(घ) कान्

Answer

Answer: (ग) का


Question 3.
सा आंग्लभाषायाः अपि अध्ययनम् अकरोत्।
(क) कस्य
(ख) कासाम्
(ग) कस्याः
(घ) केषाम्

Answer

Answer: (क) कस्य


घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) सावित्री ज्योतिबाफुले महोदयेन परिणीता।
(ii) सावित्री 1831 तमे वर्षे अजायत।
(iii) 1851 तमे वर्षे बालिकानां कृते अपरः विद्यालयः प्रारब्धः।
(iv) सा आङ्ग्लभाषाया अपि अध्ययनं कृतवती।
(v) महिलासेवामण्डलस्य स्थापनायां तस्याः महत्वपूर्णम् अवदानम्।
(vi) 1897 तमे वर्षे सा निधनं गता।
(vii) सावित्री एतत् अपमानं सोढुं नाशक्नोत्।

Answer

Answer:
(i) सावित्री 1831 तमे वर्षे अजायत।
(ii) सावित्री ज्योतिबाफुले महोदयेन परिणीता।
(iii) सा आङ्ग्लभाषाया अपि अध्ययनं कृतवती।
(iv) 1851 तमे वर्षे बालिकानां कृते अपरः विद्यालयः प्रारब्धः।
(v) सावित्री एतत् अपमानं सोढुं नाशक्नोत्।
(vi) महिलासेवामण्डलस्य स्थापनायां तस्याः महत्वपूर्णम् अवदानम्।
(vii) 1897 तमे वर्षे सा निधनं गता।


अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत

1848 तमे ख्रिस्ताब्दे पुणे नगरे ……………. ज्योतिबामहोदयेन सह ……………. कते ……………. प्रथमं …………… आरभत। तदानीं सा ………….. सप्तदशवर्षीया …………… ।
आसीत्, प्रदेशस्य, केवलम्, सावित्री, कन्यानाम्, विद्यालयम्।

Answer

Answer:
1848 तमे ख्रिस्ताब्दे पुणे नगरे सावित्री ज्योतिबामहोदयेन सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत। तदानीं सा केवलं सप्तदशवर्षीया आसीत्


अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
(i) अभिहितम – विवाहः
(ii) नार्यः – समीपे
(iii) सर्वदा – स्त्रियः
(iv) निकषा – अनादरः
(v) अपमानः – सदा
(vi) परिणयः – कथितम्

Answer

Answer:
अर्थाः – शब्दाः
(i) अभिहितम् – कथितम्
(ii) नार्यः – स्त्रियः
(iii) सर्वदा – सदा
(iv) निकषा – समीपे
(v) अपमानः – अनादरः
(vi) परिणयः – विवाहः।


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 11 सावित्री बाई फुले with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit सावित्री बाई फुले MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ
error: Content is protected !!