MCQ Questions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, सदैव पुरतो निधेहि चरणम् Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् with Answers Pdf free download and learn how smart students prepare well ahead.

सदैव पुरतो निधेहि चरणम् Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 4 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of सदैव पुरतो निधेहि चरणम् Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत

पथि पाषाणाः विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निधेहि चरणम्।।

Question 1.
‘विधेहि’ अस्मिन् क्रियापदे कः लकार:?
(क) लट
(ख) लृट्
(ग) लोट
(घ) विधिलिङ्

Answer

Answer: (ग) लोट


Question 2.
‘पर्वत’ इति पदस्य उचितं अर्थं किम् अस्ति?
(क) प्रखरः
(ख) नागः
(ग) नगः
(घ) पुरतः

Answer

Answer: (ग) नगः


Question 3.
‘त्यागं कुर्यात्’ इत्यर्थे श्लोके किं क्रियापदं प्रयुक्तं?
(क) कुरु
(ख) निधेहि
(ग) विधेहि
(घ) जहीहि

Answer

Answer: (घ) जहीहि


Question 4.
निम्नलिखितपदेषु किं अव्ययपदं न अस्ति?
(क) सततं
(ख) भज
(ग) परितः
(घ) सदैव

Answer

Answer: (ख) भज


Question 5.
‘पथि’ इत्यत्र का विभक्तिः?
(क) तृतीया
(ख) द्वितीया
(ग) प्रथमा
(घ) सप्तमी

Answer

Answer: (घ) सप्तमी


Question 6.
किं क्रियापदं लोट्लकारस्य न वर्तते?
(क) भज
(ख) कुरु
(ग) विधेहि
(घ) त्यजति

Answer

Answer: (घ) त्यजति


Question 7.
‘अहिंसकाः’ इत्यस्य पदस्य विलोमपदं किं?
(क) विषमाः
(ख) हिंस्राः
(ग) प्रखराः
(घ) घोराः

Answer

Answer: (ख) हिंस्राः


Question 8.
‘चल्’ धातु विधिलिङि प्रथमपुरुषे, एकवचने किं रूपं भविष्यति?
(क) चलन्तु
(ख) चलेत्
(ग) चलेयुः
(घ) चलेताम्

Answer

Answer: (ख) चलेत्


Question 9.
विषमाः प्रखराः च पाषाणाः कुत्र सन्ति?
(क) पथि
(ख) पथिन्
(ग) पथिने
(घ) पथिनः

Answer

Answer: (क) पथि


Question 10.
‘घोराः हिंस्राः’ इति कस्य पदस्य विशेषणं?
(क) पशु
(ख) पाषाणाः
(ग) जीवाः
(घ) पशवः

Answer

Answer: (घ) पशवः


Question 11.
‘अग्रे’ इति अर्थे श्लोके किं पदं प्रयुक्तं?
(क) यद्यपि
(ख) पुरतः
(ग) खलु
(घ) सदैव

Answer

Answer: (ख) पुरतः


Question 12.
गमनं दुष्करम् सति किं करणीयम्?

Answer

Answer: गमनं सुदुष्करं सति सदैव पुरतः चरणं निधेहि।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्।

Question 1.
राष्ट्रे अनुरक्तिं विधेहि।
(क) किं
(ख) के
(ग) कस्मिन्
(घ) का

Answer

Answer: (ग) कस्मिन्


Question 2.
निजनिकेतनं गिरिशिखरे स्यात्।
(क) कुत्र
(ख) के
(ग) किं
(घ) कः

Answer

Answer: (क) कुत्र


Question 3.
गमनं सुदुष्करं अस्ति।
(क) किं
(ख) कम्
(ग) कीदृशं
(घ) कीदृशः

Answer

Answer: (ग) कीदृशं


अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

जहीहि भीतिं भज भज शक्तिम्।
विधेहि राष्ट्रे तथाऽनुरक्तिम्॥
कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो निधेहि चरणम्॥

Question 1.
‘सदैव’ इति पदस्य सन्धिविच्छेदं किम्?
(क) सद + एव
(ख) सदा + एव
(ग) सदा + ऐव
(घ) सद् + एव

Answer

Answer: (ख) सदा + एव


Question 2.
‘राष्ट्र’ इत्यस्मिन् पदे का विभक्तिः?
(क) द्वितीया
(ख) चतुर्थी
(ग) सप्तमी
(घ) प्रथमा

Answer

Answer: (ग) सप्तमी


Question 3.
कां जहीहि?

Answer

Answer: भीतिम्।


Question 4.
किम् सदैव पुरतः निधेहि?

Answer

Answer: चरणम्।


Question 5.
कस्मिन् अनुरक्तिं विधेहि?

Answer

Answer: राष्ट्रे अनुरक्तिं विधेहि।


समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत्

गिरिशिखरे ननु निजनिकेतनम्।
विनैव यानं नगारोहणम्।
भावः- ……….. शिखरे स्वकीयं ……….. भवतु। ……… विना एव ……….. आरोहणं करोतु।

Answer

Answer:
पर्वतानां शिखरे स्वकीयं गृहं भवतु। यानं विना एव पर्वतेषु आरोहणं करोतु।


अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) सदैव पुरतो निधेहि चरणम्।
भावार्थाः
(i) सदैव चरणं प्रक्षालय।
(ii) सदैव चरणं न निधेहि।
(iii) सदैव अग्रे गच्छतु।

Answer

Answer: (iii) सदैव अग्रे गच्छतु।


अधोलिखितेषु शुद्धकथनं (✓) चिह्नन, अशुद्धकथनं (x) चिह्नन अङ्कयत

(क) पथि पाषाणा विषमाः प्रखराः।
(i) मार्गे विषमाः तीक्ष्णाश्च पाषाणाः सन्ति।
(ii) मागे विपणः पाषाणाः तीव्राः भवन्ति।

Answer

Answer:
(i) मार्गे विषमाः तीक्ष्णाश्च पाषाणाः सन्ति। (✓)
(ii) मार्गे विषमाः पाषाणाः तीव्राः भवन्ति। (x)


अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
भीतिं जहीहि।
(क) किम्
(ख) काम्
(ग) कम्
(घ) का

Answer

Answer: (ख) काम्


Question 2.
पथि पाषाणाः सन्ति।
(क) कस्मिन्
(ख) कुतः
(ग) कुत्र
(घ) कति

Answer

Answer: (ग) कुत्र


(iii) पुरतः चरणं निधेहि।
(क) कानि
(ख) किम्
(ग) के
(घ) कम्

Answer

Answer: (ख) किम्


अधोलिखितानां शब्दानां समक्षं दत्तैः अर्थैः सह मेलनं कुरुत

शब्दाः – अर्थाः
(i) पथि – अवश्यम्
(ii) घोरः – पर्वतः
(iii) प्रखरः – भयम्
(iv) भीतिः – मार्गे
(v) नगः – भयङ्करः
(vi) ननु – तीक्ष्णः

Answer

Answer:
शब्दाः – अर्थाः
(i) पथि – मार्गे
(ii) घोरः – भयङ्करः
(iii) प्रखरः – तीक्ष्णः
(iv) भीतिः – भयम्
(v) नगः – पर्वतः
(vi) ननु – अवश्यम्।


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit सदैव पुरतो निधेहि चरणम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ
error: Content is protected !!