MCQ Questions for Class 8 Sanskrit Chapter 15 प्रहेलिकाः with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, प्रहेलिकाः Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 15 प्रहेलिकाः with Answers Pdf free download and learn how smart students prepare well ahead.

प्रहेलिकाः Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 15 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of प्रहेलिकाः Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

निम्नलिखितप्रहेलिकाद्वयं पठित्वा प्रश्नान् उत्तरत

भोजनान्ते च किं पेयम्?
जयन्तः कस्य वै सुतः?
कथं विष्णुपदं प्रोक्तम्?
तकं शक्रस्य दुर्लभम्।।

Question 1.
विष्णुपदं कथं प्रोक्तम्?
(क) सुलभम्
(ख) दुर्लभम्
(ग) दुर्लभः
(घ) कठिनः

Answer

Answer: (ख) दुर्लभम्


Question 2.
‘सुलभम्’ इत्यस्य पदस्य विलोमपदं किं?
(क) पेयं
(ख) प्रोक्तं
(ग) कथं
(घ) दुर्लभम्

Answer

Answer: (घ) दुर्लभम्


Question 3.
‘इन्द्रस्य’ इत्यर्थे किं पदं प्रयुक्तं?

Answer

Answer: शक्रस्य।


Question 4.
भोजनान्ते किं पेयम् पथ्यकरं भवति?

Answer

Answer: भोजनान्ते तक्रं पथ्यकर भवति।


अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

कं सञ्जघान कृष्णः?
का शीतलवाहिनी गङ्गा?
के दारपोषणरताः?
कं बलवन्तं न बाधते शीतम्॥

Question 1.
कः कंसम् सञ्जघान?

Answer

Answer: कृष्णः।


Question 2.
कं बलवन्तं शीतम् न बाधते?

Answer

Answer: कंबलवन्तम्।


Question 3.
शीतलवाहिनी गङ्गा का?

Answer

Answer: काशीतलवाहिनी गङ्गा शीतलवाहिनी अस्ति।


Question 4.
‘कंसम्’ इत्यत्र का विभक्तिः?

Answer

Answer: द्वितीया


Question 5.
‘कृष्णः’ इत्यस्य तृतीयान्तरूपं लिखत।

Answer

Answer: कृष्णेन।


समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत्

सीमन्तिनीषु का शान्ता? राजा कोऽभूत् गुणोत्तमः?
भावः-. ………… का …………. अस्ति? ………….. कः ……………. गणोत्तमः?

Answer

Answer:
नारीषु का शान्ता अस्ति? भूपः कः अभवत् गुणोत्तमः?


अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) कं बलवन्तं न बाधते शीतम्?
भावार्थाः
(i) शीतं कं बलिनं जनं पीडितं न करोति?
(ii) बलवान् शीतं न बाधते।
(iii) कोऽपि जन: बलवन्तं शीतं न बाधते?

Answer

Answer: (i) शीतं कं बलिनं जनं पीडितं न करोति?


अधोलिखितेषु शुद्धकथनं (✓) चिह्नन अशुद्धकथनं (x) चिह्नन अङ्कयत

(i) गुणोत्तमः राजा अत्र अभवत्?
(ii) गुणेषु उत्तमः राजा कः आसीत्?

Answer

Answer:
(i) (x)
(ii) (✓)


अधोलिखितस्य श्लोकस्य रिक्तस्थानपूर्तिद्वारा अन्वयं लिखत

जयन्तः कस्य वै सुतः?
अन्वयः- ………………. किं ………? जयन्तः …………. वै ………….?

Answer

Answer:
भोजनान्ते किं पेयम्? जयन्तः कस्य वै सुतः?


अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत.

Question 1.
विद्या विद्वद्भिः सदा वन्द्या।
(क) कः
(ख) का
(ग) के
(घ) काः

Answer

Answer:
का विद्वद्भिः सदा वन्द्या?


Question 2.
रामः गुणोत्तमः राजा अभूत्।
(क) कः
(ख) कौ
(ग) के
(घ) किम्

Answer

Answer:
कः गुणोत्तमः राजा अभूत?


Question 3.
सीता नारीषु शान्ता आसीत्।
(क) कः
(ख) का
(ग) के
(घ) काः

Answer

Answer:
का नारीषु शान्ता आसीत्?


अधोलिखितानां शब्दानां समक्षं दत्तैरथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
(i) सीमन्तिनी – हस्ती
(ii) वन्द्या – मारयति
(iii) करी – नारी
(iv) हन्ति – वन्दनीया
(v) उक्तम् – कथितम्।

Answer

Answer:
शब्दाः – अर्थाः
(i) सीमन्तिनी – नारी
(ii) वन्द्या – वन्दनीया
(iii) करी – हस्ती
(iv) हन्ति – मारयति
(v) उक्तम् – कथितम्


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 15 प्रहेलिकाः with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit प्रहेलिकाः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ
error: Content is protected !!