MCQ Questions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम् with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, भारतजनताऽहम् Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम् with Answers Pdf free download and learn how smart students prepare well ahead.

भारतजनताऽहम् Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 7 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of भारतजनताऽहम् Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

उचितविकल्पं श्लोकं चित्वा प्रश्नान् उत्तरत

मैत्री मे सहजा प्रकृतिरस्ति। नो दुर्बलतायाः पर्यायः॥
मित्रस्य चक्षुषा संसारं। पश्यन्ती भारतजनताऽहम्॥

Question 1.
‘सहजा प्रकृतिः’ इत्यत्र विशेषणपदं लिखत
(i) प्रकृतिः
(ii) मैत्री
(iii) सहजा
(iv) मम।

Answer

Answer: (iii) सहजा


Question 2.
‘मैत्री’ इत्यस्य कोऽर्थः?
(i) भक्तिः
(ii) शत्रुता
(iii) मित्रता
(iv) संगतिः।

Answer

Answer: (iii) मित्रता


Question 3.
‘चक्षुषा’ इत्यत्र का विभक्तिः?
(i) प्रथमा
(ii) तृतीया
(iii) षष्ठी
(iv) चतुर्थी।

Answer

Answer: (ii) तृतीया


Question 4.
‘पश्यन्ती’ इत्यत्र कः प्रत्ययः?
(i) न्ती
(ii) यन्ती
(iii) अन्ती
(iv) शतृ।

Answer

Answer: (iv) शतृ।


Question 5.
सहजा प्रकृतिः किम् अस्ति?
(i) शत्रुता
(ii) मैत्री
(iii) संगतिः
(iv) भक्तिः

Answer

Answer: (ii) मैत्री


Question 6.
कस्य चक्षुषा संसारं पश्यति?
(i) शत्रोः
(ii) मित्रस्य
(iii) गुरोः
(iv) बान्धवस्य

Answer

Answer: (ii) मित्रस्य


अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

निवसामि समस्ते संसारे। मन्ये च कुटुम्बं वसुन्धराम्॥
प्रेयः श्रेयः च चिनोम्युभयं। सुविवेका भारतजनताऽहम्॥

Question 1.
भारतजनता कुत्र निवसति?

Answer

Answer: समस्ते संसारे


Question 2.
भारतजनता वसुन्धरां किं मन्यते?

Answer

Answer: कुटुम्बम्


Question 3.
भारतजनता कीदृशी अस्ति?

Answer

Answer: भारतजनता सुविवेका अस्ति।


Question 4.
भारतजनता किं चिनोति?

Answer

Answer: भारतजनता श्रेयः प्रेयश्च चिनोति।


Question 5.
‘निवसामि समस्ते संसारे’ इत्यत्र क्रियापदं किम्?

Answer

Answer: चित्रसामि


Question 6.
‘मन्ये कुटुम्बं वसुन्धराम्’ इत्यत्र कर्तृपदं किम्?

Answer

Answer: अहम्


Question 7.
‘चिनोमि’ इत्यत्रं कः लकार:?

Answer

Answer: लट


Question 8.
‘सुविवेका’ इत्यस्य विलोमपदं लिखत।

Answer

Answer: अविवेका


अधोलिखितस्य अन्वयं लिखित्वा स्थानपूर्तिं कुरुत

मम गीतैर्मुग्धं समं जगत्।
मम नृत्यैर्मुग्धं सममं जगत्।

भावः-मम ……….. समं जगत् मुग्धम्। ………… नृत्यैः ………… जगत् ………..।

Answer

Answer: मम गीतैः समं जगत् मुग्धम्। मम नृत्यैः समं जगत् मुग्धम्


रेखांकित पदम् आधृत्य प्रश्ननिर्माणं कुरुत

(क) अहं वसुन्धरां कुटुम्ब मन्ये।
(ख) भारतजनता सविवेका अस्ति।
(ग) मम गीतैः जगत् मुग्धम्।

Answer

Answer:
(क) अहं वसुन्धरां किं मन्ये?
(ख) भारतजनता कीदृशी अस्ति?
(ग) मम गीतैः किं मुग्धम्?


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 7 भारतजनताऽहम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit भारतजनताऽहम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ
error: Content is protected !!