MCQ Questions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, कण्टकेनैव कण्टकम् Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् with Answers Pdf free download and learn how smart students prepare well ahead.

कण्टकेनैव कण्टकम् Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 5 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of कण्टकेनैव कण्टकम् Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

निम्नलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत

चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत्, “मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति। यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थं समीहते।’

Question 1.
‘चञ्चलः’ इति अभिधानं कस्य आसीत्?
(क) व्याधस्य
(ख) व्याघ्रस्य
(ग) वृक्षस्य
(घ) नद्याः

Answer

Answer: (क) व्याधस्य


Question 2.
‘अन्येधुः’ इत्यर्थे किं पदं?
(क) अपरः दिनं
(ख) अन्यस्मिन् दिने
(ग) परश्वः
(घ) पूर्वदिने

Answer

Answer: (ख) अन्यस्मिन् दिने


Question 3.
आचरितवान् इति क्रियापदे कः प्रत्ययः?
(क) क्तवतु
(ख) मतुप्
(ग) वतुप्
(घ) शानच्

Answer

Answer: (क) क्तवतु


Question 4.
‘सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।’ इति कः कम् कथयति?
(क) लोमशिका चञ्चलं
(ख) व्याधः व्याघ्रम्
(ग) लोमशिका, व्याघ्रम्
(घ) व्याघ्रः व्याधम्

Answer

Answer: (ग) लोमशिका, व्याघ्रम्


Question 5.
….. बद्धं दृष्ट्वा व्याधः प्रसन्नः अभवत्। रिक्तपूर्तिः कुरुत
(क) लोमाशिका
(ख) व्याधं
(ग) वृक्षं
(घ) व्याघ्र

Answer

Answer: (घ) व्याघ्र


Question 6.
……. इति पदं भूतकालार्थे न प्रयुक्त।
(क) निर्वाहयति स्म
(ख) आगतवान्
(ग) शमय
(घ) प्रत्यावर्तत।

Answer

Answer: (ग) शमय


Question 7.
‘यत्र कुत्र अपि छेदनं कुर्वन्ति।’ अधोलिखितपदेषु किं अव्ययपदं नास्ति?
(क) छेदनं
(ख) अपि
(ग) कुत्र
(घ) यत्र

Answer

Answer: (क) छेदनं


Question 8.
‘सकला’ इत्यस्य पदस्य समानार्थकं पदं किं?
(क) श्रान्तः
(ख) निखिलां
(ग) सर्वदा
(घ) वार्ताम्

Answer

Answer: (ख) निखिलां


Question 9.
कः वृक्षम् उपगम्य अपृच्छत्?
(क) लोमशिका
(ख) चञ्चलः
(ग) व्याघ्रः
(घ) वृक्षः

Answer

Answer: (ख) चञ्चलः


Question 10.
‘अस्माकं’ इति सर्वनाम पदं केभ्यः प्रयुक्तम्?
(क) वृक्षाय
(ख) वृक्षाभ्यः
(ग) वृक्षेभ्यः
(घ) वृक्षस्य

Answer

Answer: (ग) वृक्षेभ्यः


Question 11.
‘विरमन्ति’ इति क्रियापदस्य कर्तृपदं किं?
(क) फलानि
(ख) अस्माकं
(ग) छायायां
(घ) मानवाः

Answer

Answer: (घ) मानवाः


Question 12.
के वृक्षेषु कुठारैः प्रहारं कुर्वन्ति?

Answer

Answer: मानवाः वृक्षेषु कुठारैः प्रहारं कुर्वन्ति।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
मया अस्य व्याघ्रस्य प्राणाः रक्षिताः।
(क) काः
(ख) के
(ग) कान्
(घ) का

Answer

Answer: (ख) के


Question 2.
लोमशिकायै निखिला कथां न्यवेदयत्।
(क) कस्मै
(ख) कस्याः
(ग) कस्य
(घ) कस्यै

Answer

Answer: (घ) कस्यै


Question 3.
नद्याः जलं आनीय मम पिपासां शमय।
(क) कस्य
(ख) कस्याः
(ग) काः
(घ) के

Answer

Answer: (ख) कस्याः


अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत-

तदा सः व्याधः व्याघ्रं जालात् बहिः निरसारयत्। व्याघ्रः क्लान्तः आसीत्। सोऽवदत्, ‘भो मानव! पिपासुः अहम्। नद्याः जलमानीय मम पिपासां शमय।’

Question 1.
क्लान्तः कः आसीत्?

Answer

Answer: व्याघ्रः।


Question 2.
व्याघ्र जालाद् बहिः कः निरसारयत्?

Answer

Answer: व्याधः।


Question 3.
व्याघ्रः किम् अब्रवीत्?

Answer

Answer: व्याघ्रः अब्रवीत्-भो! मानव! पिपासुः अहम्। नद्याः जलम् आनीय मम पिपासां शमय।


Question 4.
(i) ‘जालात्’ इति पदे का विभक्तिः?

Answer

Answer: पञ्चमी


Question 5.
आनीय’ इति पदे को धातुः अस्ति?

Answer

Answer: नी।


समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत्

(i) अहं त्वत्कृते धर्मम् आचरितवान्।
भावः -अहं …………. धर्मस्य …………. कृतवान्।

Answer

Answer:
अहं त्वर्थं धर्मस्य आचरणं कृतवान्।


(क) दौर्भाग्यात् जाले एकः व्याघ्रः बद्धः आसीत्भावार्थाः
(i) जाले एकः विडालः बद्धः अभवत्।
(ii) दुर्भाग्यवशात् एकः व्याघ्रः जाले बद्धः आसीत्।
(iii) वने एकः व्याघ्रः वसति स्म।

Answer

Answer: (ii) दुर्भाग्यवशात् एकः व्याघ्रः जाले बद्धः आसीत्।


अधोलिखितेषु शुद्धकथनं (✓) चिह्नेन, अशुद्धकथनं (x) चिह्नन अङ्कयत-

(क) शान्ता मे पिपासा
(i) मम पिपासा शान्ता जाता।
(ii) शान्ता पिपासा मम जाता।

Answer

Answer:
(i) मम पिपासा शान्ता जाता। (✓)
(ii) शान्ता पिपासा मम जाता। (x)


अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
जाले एक: व्याघ्रः बद्धः आसीत्।
(क) किम्
(ख) कः
(ग) का
(घ) कम्

Answer

Answer: (ख) कः


Question 2.
व्याधः व्याघ्र जालात् बहिः निरसारयत्।
(क) कस्मात्
(ख) कया
(ग) कः
(घ) कौ

Answer

Answer: (ग) कः


Question 3.
कश्चित् चञ्चलो नाम व्याधः आसीत्।
(क) कस्मै
(ख) केन
(ग) कौः
(घ) कः

Answer

Answer: (घ) कः


घटनाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः योजयत

(i) व्याधः जालं प्रासारयत्।
(ii) व्याधः लोमशिकायै निखिला कथां न्यवेदयत्।
(iii) जाले पुनः तम् बद्धं दृष्ट्वा सः व्याधः प्रसन्नः सन् गृहम् प्रत्यावर्तत।
(iv) सा अवदत्-बाढम्। अहं पुनः व्याघ्रं जाले बद्धं द्रष्टुमिच्छामि।
(v) लोमशिका व्याघ्रं अवदत्-सत्यं त्वया भणितम्।
(vi) लोमशिका अवदत्-पुनः कूर्दनं कृत्वा दर्शय इति।
(vii) निःसहायः भूत्वा सः प्राणभिक्षामिव अयाचत्।
(viii) व्याघ्रः तम् वृत्तान्तं दर्शयितुम् पुनः जाले प्राविशत्।

Answer

Answer:
(i) व्याधः लोमशिकायै निखिला कथां न्यवेदयत्।
(ii) सा अवदत्-बाढम्। अहं पुनः व्याघ्र जाले बद्धं द्रष्टुमिच्छामि।
(iii) व्याधः जालं प्रासारयत्।
(iv) व्याघ्रः तम् वृत्तान्तं दर्शयितुम् पुनः जाले प्राविशत्।
(v) लोमशिका अवदत्-पुनः कूर्दनं कृत्वा दर्शय इति।
(vi) नि:सहायः भूत्वा सः प्राणभिक्षामिव अयाचत्।
(vii) लोमशिका व्याघ्र अवदत्-सत्यं त्वया भणितम्।
(viii) जाले पुनः तं बद्धं दृष्ट्वा सः व्याधः प्रसन्नः सन् गृहम् प्रत्यावर्तत।


अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषातः उचितपदैः पूरयत

चञ्चल: …………. उपगम्य अपृच्छत् । …………. अवदत्-मानवाः अस्माकं …………… विरमन्ति। अस्माकं ……………. खादन्ति। पुनः ……………” प्रहृत्य ……………. सर्वदा …………… ददति।
कष्टम्, अस्मभ्यम्, फलानि, कुठारैः, छायायाम् , वृक्षः, वृक्षम्

Answer

Answer:
चञ्चलः वृक्षम् उपगम्य अपृच्छत् । वृक्षः अवदत्-मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति। पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति।


अधोलिखितानां शब्दानां समक्षं दत्तैः अर्थैः सह मेलनं कुरुत

शब्दाः – अर्थाः
(i) स्वीयः – सम्प्रति
(ii) खादति – असत्यम्
(iii) तर्हि – भक्षयति
(iv) शमय – अवश्यम्
(v) मिथ्या – शान्तं कुरु
(vi) इदानीम् – निजः

Answer

Answer:
शब्दाः – अर्थाः
(i) स्वीयः – निजः
(ii) खादति – भक्षयति
(iii) तर्हि – अवश्यम्
(iv) शमय – शान्तं कुरु
(v) मिथ्या – असत्यम्
(vi) इदानीम् – सम्प्रति।


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 5 कण्टकेनैव कण्टकम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit कण्टकेनैव कण्टकम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ
error: Content is protected !!