MCQ Questions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, क्षितौ राजते भारतस्वर्णभूमिः Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः with Answers Pdf free download and learn how smart students prepare well ahead.

क्षितौ राजते भारतस्वर्णभूमिः Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 13 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of क्षितौ राजते भारतस्वर्णभूमिः Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

उचित विकल्पं चित्वा उत्तराणि लिखत

Question 1.
‘सुपूर्ण’ किम् अस्ति?
(क) खाद्यान्नभाण्डम्
(ख) धरा
(ग) क्षितिः
(घ) सदा

Answer

Answer: (क) खाद्यान्नभाण्डम्


Question 2.
‘सदैव’ इत्यत्र कः सन्धिः?
(क) दीर्घ
(ख) गुण
(ग) यण
(घ) वृद्धि

Answer

Answer: (घ) वृद्धि


Question 3.
‘सुपूर्णम्’ इत्यत्र कः समासः?
(क) कर्मधारय
(ख) द्विगु
(ग) द्वन्द्व
(घ) तत्पुरुष

Answer

Answer: (क) कर्मधारय


Question 4.
‘अस्ति’ इत्यत्र कः लकार:?
(क) लोट
(ख) लट
(ग) लङ्
(घ) लिङ्

Answer

Answer: (ख) लट


अधोलिखितं श्लोकांशं पठित्वा प्रश्नान् उत्तरत

(क) इयं स्वर्णवद् भाति शस्यैर्धरेयं।
क्षितौ राजते भारतस्वर्णभूमिः॥

Question 1.
स्वर्णवद् का भाति?

Answer

Answer: धरा


Question 2.
भारतस्वर्ण भूमिः कुत्र राजते?

Answer

Answer: क्षितौ


Question 3.
धरा कथं भाति?

Answer

Answer: धरा शस्यैः भाति स्वर्णवद्।


Question 4.
(i) ‘क्षितौ राजते ……………… ‘ इत्यत्र क्रियापदं किम्?

Answer

Answer: राजते


Question 5.
‘भाति धरेयम्’ इत्यत्र कर्तृपदं किम्?

Answer

Answer: सप्तमी


Question 6.
‘क्षितौ’ इत्यत्र का विभक्तिः?

Answer

Answer: धरा


Question 7.
‘भाति’ इत्यत्र कः लकार:?

Answer

Answer: लट


प्रकार: ‘क’-रिक्तस्थानपूर्तिद्वारा

(क) शिखीनां शुकानां पिकानां धरेयम्।
भावः-इयं …………. मयूराणां …………. पिकानाम् अस्ति।

Answer

Answer:
इयं धरा मयूराणां शुकानां पिकानाम् अस्ति।


अधोलिखितेषु शुद्धकथनं (✓) चिह्नन अशुद्धकथनं (x) चिह्नन अङ्कयत

(क) इयं भूमिः राष्ट्रस्य रक्षां करोति।
(ख) इयं भूमिः राष्ट्ररक्षायां संलग्नानाम् अस्ति।

Answer

Answer:
(क) (x)
(ख) (✓)


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
इय ज्ञानिनां धराऽस्ति।
(क) कस्य
(ख) केषाम्
(ग) कस्याः
(घ) के

Answer

Answer: (ख) केषाम्


Question 2.
क्षितौ राजते भारतस्वर्णभूमिः।
(क) कः
(ख) के
(ग) कस्य
(घ) कुत्र

Answer

Answer: (घ) कुत्र


Question 3.
शिखीनां शुकानां पिकानां धरेयम्।
(क) कस्य
(ख) केषाम्
(ग) के
(घ) कानि

Answer

Answer: (ख) केषाम्


शब्दानां वाक्येषु प्रयोगं कुरुत

शुकाः, धरा, जनाः, पर्व उत्तराणि
(क) शुकाः – वृक्षे ………….. तिष्ठन्ति।
(ख) धरा – भारतं मुनीनां ………… अस्ति।
(ग) जनाः – भारतवर्षे विविधाः ………… वसन्ति।
(घ) पर्व – दीपावलि भारतीयानां ………… अस्ति।

Answer

Answer:
(क) शुकाः – वृक्षे शुकाः तिष्ठन्ति।
(ख) धरा – भारतं मुनीनां धरा अस्ति।
(ग) जनाः – भारतवर्षे विविधाः जनाः वसन्ति।
(घ) पर्व – दीपावलि भारतीयानां पर्व अस्ति।


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit क्षितौ राजते भारतस्वर्णभूमिः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ
error: Content is protected !!