MCQ Questions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, कः रक्षति कः रक्षितः Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः with Answers Pdf free download and learn how smart students prepare well ahead.

कः रक्षति कः रक्षितः Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 12 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of कः रक्षति कः रक्षितः Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

उचितविकल्पं चित्वा उत्तराणि लिखत

Question 1.
प्लास्टिकं कदापि न गलति।
(क) का
(ख) किम्
(ग) के
(घ) को

Answer

Answer: (ख) किम्


Question 2.
वस्तूनि विनश्य मृत्तिकायां मिलन्ति।
(क) कः
(ख) कानि
(ग) किम्
(घ) के

Answer

Answer: (ख) कानि


Question 3.
पर्यावरणरक्षणे अस्माकं प्रयासः अपेक्षितः।
(क) किम
(ख) के
(ग) कः
(घ) का

Answer

Answer: (ग) कः


अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

मार्गे कदलीफलविक्रेतारं दृष्ट्वा बालाः कदलीफलानि क्रीत्वा धेनुमाह्वयन्ति भोजयन्ति च, मार्गात् प्लास्टिकस्यूतानि चापसार्य पिहिते अवकरकण्डोले क्षिपन्ति।

Question 1.
‘दृष्ट्वा’ इत्यत्र कः प्रत्ययः?
(i) ट्रा
(ii) त्वा
(iii) क्त्वा
(iv) बा

Answer

Answer: (iii) क्त्वा


Question 2.
‘क्षिपन्ति’ इत्यत्र कः लकारः?
(i) लोट
(ii) लट
(iii) लङ्
(iv) लृट्

Answer

Answer: (ii) लट


Question 3.
‘मार्गात्’ इत्यत्र का विभक्तिः?
(i) तृतीया
(ii) चतुर्थी
(iii) पञ्चमी
(iv) प्रथमा

Answer

Answer: (iii) पञ्चमी


Question 4.
बालाः किं क्रीणन्ति?

Answer

Answer: फलानि


Question 5.
बालाः का आह्वयन्ति?

Answer

Answer: धेनुम्।


Question 6.
बालाः किं भोजयन्ति?

Answer

Answer: बालाः धेनुं कदलीफलानि भोजयन्ति।


Question 7.
बालाः अवकरं कुत्र क्षिपन्ति?

Answer

Answer: बालाः अवकरं अवकरकण्डोले क्षिपन्ति।


(क) पर्यावरणेन सह पशवः अपि रक्षणीयाः।
भावः- पर्यावरणेन ………. पशूनाम् ……….. रक्षा करणीया।

Answer

Answer: पर्यावरणेन सह पशूनाम् अपि रक्षा करणीया।


उपरितः इदानीमपि अवकरः मार्गे क्षिप्यते।

(क) उपरिष्टात् अवकरस्यमार्गे क्षेपणं क्रियते।
(ख) उपरितः मार्गे अवकरः क्षेपणीयः।

Answer

Answer:
(क) (✓)
(ख) (x)


मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत

पश्यतु …………… यत्र तत्र प्लास्टिकस्यूतानि ……….. अवकर प्रक्षिप्तम् ……………..। कथ्यते यत् ……………. स्वास्थ्य करी, परं ……………. शिक्षिताः अपि ……………. इव ……………
अस्ति, मित्राणि, अन्यत्, वयम्, अशिक्षिताः, स्वच्छता, आचरामः।

Answer

Answer:
पश्यतु मित्राणि। यत्र तत्र प्लास्टिकस्यूतानि अन्यत् अवकरं प्रक्षिप्तम् अस्ति। कथ्यते यत् स्वच्छता स्वास्थ्यकरी, परं वयम् शिक्षिताः अपि अशिक्षिताः इव आचरामः


अधोलिखितानाम् अर्थमेलनं कुरुत

शब्दाः – अर्थाः
क्षतिः – स्नाताः
अपरः – हानिः
निमज्जिताः – द्वितीयः
तीरम् – अवलोक्य
दृष्टवा – तटम्

Answer

Answer:
शब्दाः – अर्थाः
क्षतिः – हानिः
अपरः – द्वितीयः
निमज्जिताः – स्नाताः
तीरम् – तटम्
दृष्ट्वा – अवलोक्य


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit कः रक्षति कः रक्षितः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ
error: Content is protected !!