MCQ Questions for Class 8 Sanskrit Chapter 3 डिजीभारतम् with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, डिजीभारतम् Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 3 डिजीभारतम् with Answers Pdf free download and learn how smart students prepare well ahead.

डिजीभारतम् Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 3 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of डिजीभारतम् Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितंगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म्। अनन्तरः तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परिवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्।

Question 1.
प्राचीनकाले ज्ञानस्य आदान-प्रदान कीदृशमासीत्।
(i) लिखितम्
(ii) मौखिकम्
(iii) दर्शनेन
(iv) श्रवणेन।

Answer

Answer: (ii) मौखिकम्


Question 2.
लेखनकार्यं प्राचीनकाले कथम् आरब्धम्?
(i) भूर्जपत्रोपरि
(ii) पाषाणोपरि
(iii) कर्गदोपरि .
(iv) वस्त्रोपरि।

Answer

Answer: (i) भूर्जपत्रोपरि


Question 3.
‘लेखन्याः’ इत्यत्र का विभक्तिः?
(i) षष्ठी
(ii) तृतीया
(iii) चतुर्थी
(iv) द्वितीया।

Answer

Answer: (i) षष्ठी


Question 4.
‘कालपरिवर्त्तनेन …… परिवर्त्तते’- इत्यत्र क्रियापदं किम्?
(i) सह
(ii) मानवस्य
(iii) परिवर्तते
(iv) आवश्यकता।

Answer

Answer: (iv) आवश्यकता।


Question 5.
‘ज्ञानस्य’ इत्यस्य विपरीतार्थकशब्दं लिखत
(i) दु:खस्य
(ii) अज्ञानस्य
(iii) स्नेहस्य
(iv) शास्त्रस्य।

Answer

Answer: (ii) अज्ञानस्य


Question 6.
‘भूर्जपत्रम्’ इत्यत्र कः समासः?
(i) कर्मधारय
(ii) बहुव्रीहि
(iii) तत्पुरुष
(iv) अव्ययीभाव।

Answer

Answer: (iii) तत्पुरुष


Question 7.
‘सर्वेषाम्’ इत्यस्य एकवचनान्तरूपं लिखत
(i) सर्वे,
(ii) सर्वस्य,
(iii) सर्वेण,
(iv) सर्वेः।

Answer

Answer: (ii) सर्वस्य,


Question 8.
‘मानवस्य’ इत्यस्य पर्यायशब्दं लिखत
(i) दानवस्य
(ii) मनुष्यस्य
(iii) देवस्य
(iv) मुनेः।

Answer

Answer: (ii) मनुष्यस्य


अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

अद्य सम्पूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्।

Question 1.
‘मनसि’ इत्यत्र का विभक्तिः?
(क) तृतीया
(ख) षष्ठी
(ग) सप्तमी
(घ) चतुर्थी।

Answer

Answer: (ग) सप्तमी


Question 2.
‘श्रूयते’ इत्यस्य बहुवचनान्तरूपं लिखत।
(क) श्रूयध्वे
(ख) श्रूयन्ति
(ग) श्रूयन्ते
(घ) श्रूयाम हे।

Answer

Answer: (ग) श्रूयन्ते


Question 3.
‘आवश्यकताऽपि’ इत्यत्र कः सन्धिः?
(क) दीर्घ
(ख) गुण
(ग) यण
(घ) वृद्धि।

Answer

Answer: (क) दीर्घ


Question 4.
‘आरब्धम्’ इत्यत्र कः प्रत्ययः?
(क) धम्
(ख) ब्धम्
(ग) क्त
(घ) त।

Answer

Answer: (ग) क्त।


Question 5.
मनसि का उत्पद्यते?

Answer

Answer: जिज्ञासा।


Question 6.
लेखनकार्यं कुत्र आरब्धम्?

Answer

Answer: पत्रोपरि।


Question 7.
प्राचीनकाले विद्या कथं गृह्यते स्म?

Answer

Answer: प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।


Question 8.
प्राचीनकाले मौखिकं किम् आसीत्?

Answer

Answer: प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।


रिक्तस्थानस्य पूर्ति कृत्वा भावं स्पष्टीकुरुत

(i) कालस्य …………….. सह मानवस्य आवश्यकताऽपि …………….।

Answer

Answer: कालस्य परिवर्त्तनेन सह मानवस्य आवश्यकताऽपि परिवर्त्तते


(ii) प्राचीनकाले ………….. आदान-प्रदानं च ………….. आसीत्।

Answer

Answer: प्राचीनकाले ज्ञानस्य आदान-प्रदानं च मौखिकम् आसीत्।


शुद्धकथनं (✓) चिह्नेन, अशुद्धकथनं (x) चिह्नन अङ्कय

(क) ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म।
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म।

Answer

Answer:
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म। (✓)
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म। (x)


विपरीतार्थ शब्दान् लिखत

शब्दाः – विलोमः
प्राचीनकाले – …………..
आसीत् – ……………..
आवश्यकता – ……………
सुरक्षिता – ……………
उपयोगेन – …………….
न्यूनता – ………………

Answer

Answer:
शब्दाः – विलोमः
प्राचीनकाले – आधुनिककाले
आसीत् – अस्ति
आवश्यकता – अनावश्यकता
सुरक्षिता – असुरक्षिता
उपयोगेन – अनुपयोगेन
न्यूनता – अधिकता


अधोलिखितानां शब्दानां समक्षं दतैरथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
पदस्य – दातुम्
ज्ञानम् – अनन्तरम्
बहु – तीव्रम्
प्रदातुम् – शब्दस्य
द्रुतम् – पश्चात्
अन्वेषणम् – अनेकम्

Answer

Answer:
शब्दाः – अर्थाः
पदस्य – शब्दस्य
अनन्तरम् – पश्चात्
बहु – अनेकम्
प्रदातुम् – दातुम्
द्रुतम् – तीव्रम्
अन्वेषणम् – ज्ञानम्


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 3 डिजीभारतम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit डिजीभारतम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ
error: Content is protected !!