MCQ Questions for Class 8 Sanskrit Chapter 10 नीतिनवनीतम् with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, नीतिनवनीतम् Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 10 नीतिनवनीतम् with Answers Pdf free download and learn how smart students prepare well ahead.

नीतिनवनीतम् Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 10 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of नीतिनवनीतम् Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

बहुविकल्पीयप्रश्नाः

Question 1.
अभिवादनशीलस्य ………… वर्धन्ते।
(क) षट्
(ख) चत्वारि
(ग) त्रीणि
(घ) शतम्।

Answer

Answer: (ख) चत्वारि


Question 2.
मातापितरौ ……………… सम्भवे क्ले शं सहेते।
(क) पुत्रस्य
(ख) पुत्र्याः
(ग) वानरस्य
(घ) नृणाम्

Answer

Answer: (घ) नृणाम्


Question 3.
सर्वं परवशं …………।
(क) सुखम्
(ख) दु:खम्
(ग) त्यागः
(घ) हितकरम्।

Answer

Answer: (ख) दु:खम्


Question 4.
‘सुखदुःखयोः’ इत्यत्र कः समासः?
(क) द्विगु
(ख) द्वंद्व
(ग) कर्मधारय
(घ) तत्पुरुष।

Answer

Answer: (ख) द्वंद्व।


अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत लिखत

यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि॥

Question 1.
केषां सम्भवे मातापितरौ क्लेशं सहेते?

Answer

Answer: नृणाम्


Question 2.
क्लेशस्य निष्कृतिः कैरपि कर्तुं न शक्या?

Answer

Answer: वर्षशतैः


Question 3.
कस्य निष्कृतिः कर्तुं न शक्या?

Answer

Answer: क्लेशस्य निष्कृतिः कर्तुं न शक्या।


Question 4.
नृणां सम्भवे कौ क्लेशं सहेते?

Answer

Answer: नृणां सम्भवे मातापितरौ क्लेशं सहेते।


Question 5.
‘नृणाम्’ इत्यत्र का विभक्तिः?

Answer

Answer: षष्ठी


Question 6.
‘कर्तुम्’ इत्यत्र कः प्रत्ययः?

Answer

Answer: विसर्ग


Question 7.
‘शतैरपि’ इत्यत्र कः सन्धिः?

Answer

Answer: तुमुन्


Question 8.
‘सहेते’ इत्यत्र कः लकारः?

Answer

Answer: लट्।


अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) सर्वं परवशं दुःखम्।
भावार्थाः
(i) परवशं दुःखं न कथ्यते।
(ii) परवशं सर्वं दुःखं भवति।

Answer

Answer: (ii) परवशं सर्वं दुःखं भवति।


अधोलिखितस्य श्लोकस्य रिक्तस्थानपूर्ति द्वारा अन्वयं लिखत

यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि।।
अन्वयः- नृणां सम्भवे ……………… यं क्लेशं सहेते। तस्य ………………… कर्तुं …………….. न शक्या।

Answer

Answer:
नृणां सम्भवे मातापितरौ यं क्लेशं सहेते। तस्य निष्कृतिः कर्तुं वर्षशतैरपि न शक्या।


अधोलिखितानां शब्दानां समक्षं दतैरथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
क्लेशम् – कष्टम्
सर्वदा – वाणीम्
वर्जयेत् – पवित्रम्
पूतम् – त्यजेत्
वाचम् – सदा

Answer

Answer:
शब्दाः – अर्थाः
क्लेशम् – कष्टम्
सर्वदा – सदा
वर्जयेत् – त्यजेत्
पूतम् – पवित्रम्
वाचम् – वाणीम्


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 10 नीतिनवनीतम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit नीतिनवनीतम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ
error: Content is protected !!