समास-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ questions on समास-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit to get you started with the subject. You can download Class 8 Sanskrit समास-प्रकरणम् MCQ Questions with Answers PDF file, and learn how smart students prepare well ahead MCQ Questions for Class 8 Sanskrit with Answers.

MCQ Questions for Class 8 Sanskrit Grammar समास-प्रकरणम् with Answers

Who doesn’t want a head start on their exams? Get the latest study material for समास-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit to help you prepare! 

उचितपदं चित्वा रिक्तस्थानानि पूरयत

Question 1.
मातापितरौ आगच्छतः।
(क) मातुः च पितुः च
(ख) माताः च पिताः च
(ग) माता च पितरम् च
(घ) माता च पिता च

Answer

Answer: (घ) माता च पिता च


Question 2.
अर्जुनः युद्धनिपुणः आसीत्।
(क) युद्धस्य निपुणः
(ख) युद्धं निपुणः
(ग) युद्धे निपुणः
(घ) युद्धेन निपुणः

Answer

Answer: (ग) युद्धे निपुणः


Question 3.
सः यथाशक्ति कार्यम् करोति।।
(क) शक्ते अनतिक्रम्य
(ख) शक्तिम् अनतिक्रम्य
(ग) शक्तिः अनतिक्रम्य
(घ) शक्तौ अनतिक्रम्य

Answer

Answer: (ख) शक्तिम् अनतिक्रम्य


Question 4.
रामः ईश्वरपूजां करोति।
(क) ईश्वरेण पूजाम्
(ख) ईश्वरम् पूजा
(ग) ईश्वरे पूजां
(घ) ईश्वरस्य पूजाम्

Answer

Answer: (घ) ईश्वरस्य पूजाम्


Question 5.
कृष्णार्जुनौ रथे उपविशतः।
(क) कृष्णं च अर्जुनं च
(ख) कृष्णस्य च अर्जुनस्य च
(ग) कृष्णः च अर्जुनः च
(घ) कृष्णेन च अर्जुनेन च

Answer

Answer: (ग) कृष्णः च अर्जुनः च


Question 6.
अश्वपतितः रामः रोदति।
(क) अश्वम् पतितः
(ख) अश्वेन पतितः
(ग) अश्वस्य पतितः
(घ) अश्वात् पतितः

Answer

Answer: (घ) अश्वात् पतितः


Question 7.
सः धनहीनः अस्ति।
(क) धनम् हीनः
(ख) धनात् हीन
(ग) धनेन हीनः
(घ) धनस्य हीनः

Answer

Answer: (ग) धनेन हीनः


Question 8.
एषा पाकशाला अस्ति।
(क) पाकाय शाला
(ख) पाकस्य शाला
(ग) पाकायाम् शाला
(घ) पाकम् शाला

Answer

Answer: (क) पाकाय शाला


Question 9.
सः प्रतिदिनं विद्यालयं गच्छति।
(क) दिनस्य दिनस्य
(ख) दिनं दिनं
(ग) दिनात् दिनात्
(घ) दिनो दिनम्

Answer

Answer: (ख) दिनं दिनं


Question 10.
अत्र एकः कृष्णसर्पः अस्ति।।
(क) कृष्णम् सर्पः
(ख) कृष्णस्य सर्पः
(ग) कृष्णः सर्पः
(घ) कृष्णेन सर्पः

Answer

Answer: (ग) कृष्णः सर्पः


We hope you found this समास-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit helpful. If you have any questions about NCERT Class 8 Sanskrit समास-प्रकरणम् MCQ Questions with Answers Multi Choice Questions, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit Grammar MCQs:

MCQ Questions for Class 8 Sanskrit Grammar with Answers व्याकरण

error: Content is protected !!