शब्द-रूपाणि MCQ Questions with Answers Class 8 Sanskrit

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ questions on शब्द-रूपाणि MCQ Questions with Answers Class 8 Sanskrit to get you started with the subject. You can download NCERT Class 8 Sanskrit  शब्द-रूपाणि MCQ Questions with Answers PDF file, and learn, check how smart students prepare well ahead with MCQ Questions for Class 8 Sanskrit with Answers.

MCQ Questions for Class 8 Sanskrit Grammar शब्द-रूपाणि with Answers

Who doesn’t want a head start on their exams? Get the latest study material for शब्द-रूपाणि MCQ Questions with Answers Class 8 Sanskrit to help you prepare! 

रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत

Question 1.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
………. जलं शुद्धं, पवित्रं च भवति। (गङ्गा)
(क) गङ्गा
(ख) गङ्गायाः
(ग) गङ्गा
(घ) गङ्गया

Answer

Answer: (ख) गङ्गायाः


Question 2.
रेखाङ्कितपदे ‘मति’ शब्दे का विभक्तिः?
मम मत्यां रामः पुरुषोत्तमः अस्ति।
(क) द्वितीया विभक्तिः
(ख) सप्तमी विभक्तिः
(ग) तृतीया विभक्तिः
(घ) षष्ठी विभक्तिः

Answer

Answer: (ख) सप्तमी


Question 3.
रेखाङ्कितपदे का विभक्तिः किं च वचनं?
जनाः नद्यां स्नानं कुर्वन्ति।
(क) द्वितीया, एकवचन
(ख) सप्तमी, बहुवचन
(ग) सप्तमी, एकवचन
(घ) द्वितीया, बहुवचन

Answer

Answer: (ग) सप्तमी, एकवचन


Question 4.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
………. सह पुत्रः आपणं गच्छति।
(क) पितुः
(ख) पितरम्
(ग) पित्रे
(घ) पित्रा

Answer

Answer: (घ) पित्रा


Question 5.
कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानानि पूरयत
…….. मिष्ठान्नम् यच्छ।
(क) भगिन्या
(ख) भगिन्याः
(ग) भगिनीं
(घ) भगिन्यै

Answer

Answer: (घ) भगिन्यै


Question 6.
कोष्ठके प्रदतशब्दे उचितविभक्तिं प्रयुज्य वाक्यपूर्तिः क्रियताम्
………… त्रीणि वचनानि भवन्ति। (संस्कृतभाषा)
(क) संस्कृतभाषां
(ख) संस्कृतभाषया
(ग) संस्कृतभाषायाम्
(घ) संस्कृतभाषायाः

Answer

Answer: (ग) संस्कृतभाषायाम्


Question 7.
समुचितरूपेण रिक्तस्थानं पूरयत
नरः …………. पूतं समाचरेत्।
(क) मनसि
(ख) मनसा
(ग) मनः
(घ) मनसः

Answer

Answer: (ख) मनसा


Question 8.
निम्नलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
सभायाम् …………. प्रवचनानि भविष्यन्ति।
(क) विद्वांसः
(ख) विद्वान्
(ग) विदुषाम्
(घ) विद्वासौ

Answer

Answer: (ग) विदुषाम्


Question 9.
निम्नलिखिते वाक्ये ‘भवत्’ इति पदस्य कि रूपं भविष्यति?
विक्रमः …………. पुस्तकानि ददाति।
(क) भवते
(ख) भवताम्
(ग) भवतः
(घ) भवन्तः

Answer

Answer: (क) भवते


Question 10.
रेखांकिते पदे का विभक्तिः कि चं वचनं?
प्रजाः राज्ञि विश्वासं कुर्वन्ति।
(क) षष्ठी, एकवचन
(ख) राज्ञि
(ग) सप्तमी, एकवचन
(घ) सप्तमी, बहुवचन

Answer

Answer: (ग) सप्तमी, एकवचन


Question 11.
प्रकोष्ठे प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानं पूरयत
………. पुत्रः भीष्मः आसीत्।
(क) गङ्गायाः
(ख) गङ्गायाम्
(ग) गङ्गा।
(घ) गङ्गाः

Answer

Answer: (क) गङ्गायाः


Question 12.
अधोलिखिते वाक्ये किं पदं भविष्यति।
पुस्तकालये अनेकानि …………… सन्ति।
(क) समाचारपत्रं
(ख) समाचारपत्रः
(ग) समाचारपत्राणि.
(घ) समाचारपत्रे

Answer

Answer: (ग) समाचारपत्राणि


We hope you found this शब्द-रूपाणि MCQ Questions with Answers Class 8 Sanskrit helpful. If you have any questions about NCERT class 8 Sanskrit शब्द-रूपाणि MCQ Questions with Answers Multi Choice Questions, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit Grammar MCQs:

MCQ Questions for Class 8 Sanskrit Grammar with Answers व्याकरण

error: Content is protected !!