उपसर्ग-प्रत्यय-प्रकरणम् च MCQ Questions with Answers Class 8 Sanskrit

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ questions on उपसर्ग-प्रत्यय-प्रकरणम् च MCQ Questions with Answers Class 8 Sanskrit to get you started with the subject. You can download Class 8 Sanskrit उपसर्ग-प्रत्यय-प्रकरणम् च MCQ Questions with Answers PDF file, and learn how smart students prepare well aheadMCQ Questions for Class 8 Sanskrit with Answers.

MCQ Questions for Class 8 Sanskrit Grammar उपसर्ग-प्रत्यय-प्रकरणम् च with Answers

Who doesn’t want a head start on their exams? Get the latest study material for उपसर्ग-प्रत्यय-प्रकरणम् च MCQ Questions with Answers Class 8 Sanskrit to help you prepare! 

धातु + क्त्वा / तुमुन् प्रत्यययोगेन निर्मितम् उचितपदं चित्वा लिखत

Question 1.
कपयः वृक्षस्य उपरि (कूर्द + क्त्वा) प्रसन्नाः भवन्ति।
(क) कूर्दयित्वा
(ख) कूर्दत्वा
(ग) कूर्दित्वा
(घ) कूरदित्वा

Answer

Answer: (ग) कूर्दित्वा


Question 2.
बालकः दुग्धं (पा + तुमुन्) रोदिति।
(क) पातुम्
(ख) पातुमुन्
(ग) पिवितुम्
(घ) पिबितुम्

Answer

Answer: (क) पातुम्


Question 3.
निर्दिष्ट-धातु-प्रत्यययोगेन रूपेण वाक्यपूर्तिः कुरुत
मेलकं (गम् + शतृ) बालकाः प्रसन्नाः भवन्ति।
(क) गच्छन्
(ख) गच्छत्
(ग) गच्छन्तः
(घ) गच्छन्ती

Answer

Answer: (ग) गच्छन्तः


Question 4.
(धाव् + शतृ) बालिका भूमौ पतति।।
(क) धावन्ती
(ख) धावन्
(ग) धावन्ति
(घ) धावत्

Answer

Answer: (क) धावन्ती


Question 5.
रामेण रावणः (हन् + क्त)।
(क) हत
(ख) हतः
(ग) हता
(घ) हतम्

Answer

Answer: (ख) हतः


Question 6.
छात्रैः पुस्तकानि (पठ् + क्त)।
(क) पठित
(ख) पठिताः
(ग) पठितः
(घ) पठितानि

Answer

Answer: (घ) पठितानि


Question 7.
जनाः फलानि (क्री + तुमुन्) आपणं गच्छन्ति।
(क) क्रीतुम्
(ख) क्रेतुम
(ग) केतुम्
(घ) क्रीतुमुन्

Answer

Answer: (ग) केतुम्


Question 8.
अष्टावक्र: उच्चैः (हस् + क्तवतु)।
(क) हसितवती
(ख) हसितवत्
(ग) हसितवान्
(घ) हसितवन्तः

Answer

Answer: (ग) हसितवान्


Question 9.
अधोदत्तायाः सूच्याः उपसर्गान् विचित्य लिखित
(क) दुर्गम ; क्त
(ख) पठन्ति
(ग) निः, परा, उप, प्र
(घ) तुमुन्

Answer

Answer: (ग) निः, परा, उप, प्र


Question 10.
छात्राः पाठं पठ् + क्त्वा गृहं गच्छन्ति।
(क) पठित्वा
(ख) पठत्वा
(ग) पठितवा
(घ) पाठित्वा

Answer

Answer: (क) पठित्वा


We hope you found this उपसर्ग-प्रत्यय-प्रकरणम् च MCQ Questions with Answers Class 8 Sanskrit helpful. If you have any questions about NCERT Class 8 Sanskrit उपसर्ग-प्रत्यय-प्रकरणम् च MCQ Questions with Answers Multi Choice Questions, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit Grammar MCQs:

MCQ Questions for Class 8 Sanskrit Grammar with Answers व्याकरण

error: Content is protected !!