शुद्ध-अशुद्ध-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit

You can learn the NCERT शुद्ध-अशुद्ध-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit pdf free download page. We have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers and prepared them neatly into an easy to download PDF. So that way they’ll be available on study break or whenever else it suits. This will help you plan your exam preparation and get an edge over other students in exams to score a good rank.

MCQ Questions for Class 8 Sanskrit Grammar शुद्ध-अशुद्ध-प्रकरणम् with Answers

अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि संशोधयत

Question 1.
पुरा शुद्धोधनः नाम नृपः अस्ति
(क) आस्तम्
(ख) आसन्
(ग) आसीत्
(घ) आस्ताम्

Answer

Answer: (ग) आसीत्


Question 2.
छात्राः श्वः विद्यालये न गच्छन्ति
(क) गमिष्यन्ति
(ख) गमिष्यति
(ग) गमिष्यतः
(घ) गमिष्यथः

Answer

Answer: (क) गमिष्यन्ति


Question 3.
आवाम् फलानि क्रेतुम् आपणं गच्छामः
(क) गच्छामि
(ख) गच्छति
(ग) गच्छन्ति
(घ) गच्छावः

Answer

Answer: (घ) गच्छावः


Question 4.
क्रीडाक्षेत्रे सर्वाः बालकाः कन्दुकेन क्रीडन्ति।
(क) सर्वे
(ख) सर्वाणि
(ग) सर्वेभ्यः
(घ) सर्व

Answer

Answer: (क) सर्वे


Question 5.
द्वौ वर्तिके सरोवरे तरतः।
(क) द्वयः
(ख) द्वो
(ग) द्वे
(घ) अधिक

Answer

Answer: (ग) द्वे


Question 6.
श्वः नूनं अधिकं वृष्टिः भविष्यति।
(क) अधिका
(ख) अधिक:
(ग) अधिकाः
(घ) अधिक

Answer

Answer: (क) अधिका


Question 7.
अश्वेन सैनिकाः पतन्ति।
(क) अश्वं
(ख) अश्वात्
(ग) अश्वः
(घ) अश्वाय

Answer

Answer: (ख) अश्वात्


Question 8.
भवान् कुत्र पठितुम् गच्छसि?
(क) गच्छ
(ख) गच्छामि
(ग) गच्छति
(घ) गच्छन्ति

Answer

Answer: (ग) गच्छति


Question 9.
मित्राणाम् सह राघवः चलचित्रं पश्यति।
(क) मित्रेण
(ख) मित्रस्य
(ग) मित्रैः
(घ) मित्रेभ्यः

Answer

Answer: (ग) मित्रैः


Question 10.
दशरथः सीतां आशीर्वादं अयच्छत्।
(क) सीतायै
(ख) सीतायाः
(ग) सीतया
(घ) सीता

Answer

Answer: (क) सीतायै


Question 11.
पुस्तकालये छात्राः तूष्णीम् पुस्तकानि पठति
(क) पठन्ति
(ख) पठतः
(ग) पठथः
(घ) पठामि

Answer

Answer: (क) पठन्ति


Question 12.
गुरु शिष्यं विश्वसिति।
(क) शिष्यः
(ख) शिष्याय
(ग) शिष्ये
(घ) शिष्याः

Answer

Answer: (ग) शिष्ये


We hope you found this blog post on शुद्ध-अशुद्ध-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit helpful. If you have any questions about NCERT Class 8 Sanskrit शुद्ध-अशुद्ध-प्रकरণ MCQs with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit Grammar MCQs:

MCQ Questions for Class 8 Sanskrit Grammar with Answers व्याकरण

error: Content is protected !!