सर्वनाम-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ questions on सर्वनाम-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit to get you started with the subject. You can download सर्वनाम-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit PDF file, and learn how smart students prepare well aheadMCQ Questions for Class 8 Sanskrit with Answers.

MCQ Questions for Class 8 Sanskrit Grammar सर्वनाम-प्रकरणम् with Answers

Who doesn’t want a head start on their exams? Get the latest study material for सर्वनाम-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit to help you prepare!  

रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?

Question 1.
उचितपदैः रिक्तस्थानानि पूरयत
………….. जनाः सुखम् इच्छन्ति।
(क) सर्वाः
(ख) सर्वे
(ग) सर्वाण
(घ) सर्वाणि

Answer

Answer: (ख) सर्वे


Question 2.
रेखांकितपदे का विभक्तिः किं च वचनम्?
अध्यापकः कस्मै पारितोषिकं यच्छति?
(क) षष्ठी, एकवचन
(ख) चतुर्थी, एकवचन
(ग) पंचमी, द्विवचन
(घ) सप्तमी, एकवचन

Answer

Answer: (ख) चतुर्थी, एकवचन


Question 3.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
……….. गृहम् समीपे अस्ति?
(क) किम्
(ख) कस्मात्
(ग) कस्मिन्
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 4.
उचितपदैः रिक्तस्थानानि पूरयत
………….. जननी अस्ति।
(क) एतस्याः
(ख) एषा
(ग) एताः
(घ) एतस्यै

Answer

Answer: (ख) एषा


Question 5.
‘तस्मिन्’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) षष्ठी
(ग) सप्तमी
(घ) चतुर्थी

Answer

Answer: (ग) सप्तमी


Question 6.
निम्नलिखितवाक्ये रिक्तस्थाने किं पदं भविष्यति?
………………. भारतदेशः शोभनः।
(क) आवाम्
(ख) अस्मत्
(ग) अस्माकम्
(घ) मह्यम्

Answer

Answer: (ग) अस्माकम्


Question 7.
प्रश्ननिर्माणं क्रियताम्
श्रीरामः …………….. पुत्रः आसीत्?
(क) किम्
(ख) कस्मात्
(ग) केन
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 8.
उचितपदं चित्वा रिक्तस्थानानि पूरयत
………… पत्राणि सुन्दराणि सन्ति।
(क) ते
(ख) ताः
(ग) तानि

Answer

Answer: (ग) तानि


Question 9.
प्रकोष्ठे प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानं पूरयत
रमेशः ……………. किम् अवदत्? (त्वम्, त्वाम्, त्वया)

Answer

Answer: त्वाम्


कोष्ठकदत्तस्य सर्वनाम-शब्दस्य उचितरूपं रिक्तस्थाने लिखत-

(i) …………… बालिकायाः गृहम् कुत्र अस्ति? (इदम्)
(ii) …………………….. आम्रवृक्षः। (एतद्)
(iii) …………….. बालकेभ्यः। (सर्व)
(iv) ……………… आश्रमे मुनयः निवसन्ति। (इदम्)
(v) ……………. गृहे। (किम्)
(vi) ………………..गुरवे (तद्)

Answer

Answer:
(i) अस्याः
(ii) एषः
(iii) सर्वेभ्यः
(iv) अस्मिन्
(v) कस्मिन्
(vi) तस्मै


We hope you found this सर्वनाम-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit helpful. If you have any questions about NCERT class 8 Sanskrit सर्वनाम-प्रकरणम् MCQ Questions with Answers Multi Choice Questions, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit Grammar MCQs:

MCQ Questions for Class 8 Sanskrit Grammar with Answers व्याकरण

error: Content is protected !!