संख्यावाचक-विशेषणपदानि MCQ Questions with Answers Class 8 Sanskrit

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, संख्यावाचक-विशेषणपदानि MCQ Questions with Answers Class 8 Sanskrit. You can download Class 8 Sanskrit संख्यावाचक-विशेषणपदानि MCQ Questions with Answers PDF file, and learn how smart students prepare well ahead.

MCQ Questions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers

Who doesn’t want a head start on their exams? Get the latest study material for संख्यावाचक-विशेषणपदानि MCQ Questions with Answers Class 8 Sanskrit to help you prepare! 

रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?

Question 1.
वेदाः ……….. सन्ति
(क) चत्वारि
(ख) चत्वारः
(ग) चतुर्
(घ) चतस्त्रः

Answer

Answer: (ख) चत्वारः


Question 2.
………………. महिलाः राजमार्गे भ्रमन्ति।
(क) त्रयः
(ख) त्रीणि
(ग) तिस्रः
(घ) त्रि

Answer

Answer: (ग) तिस्रः


Question 3.
उचितविभक्तिं प्रयुज्य वाक्यपूर्तिः क्रियताम्
मासे …………….. (द्वे / द्वौ । द्वयः) पक्षे स्तः।

Answer

Answer: द्वे


Question 4.
शिवस्य …………….. आननानि सन्ति।
(क) पञ्चानि
(ख) पञ्चाः
(ग) पञ्च
(घ) पञ्चः

Answer

Answer: (ग) पञ्च


Question 5.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
…………… उद्याने सुन्दराणि पुष्पाणि विकसन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एके
(घ) एका

Answer

Answer: (क) एकस्मिन्


Question 6.
………………. वाटिकायाम् जनाः व्यायाम कुर्वन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एका
(घ) एकः

Answer

Answer: (ख) एकस्याम्।


Question 7.
रेखाङ्किते पदे का विभक्तिः प्रयुक्ता?
त्रिभिः मेट्रोयानैः जनाः भ्रमणाय गच्छन्ति।
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) चतुर्थी विभक्तिः

Answer

Answer: (ग) तृतीया


Question 8.
एकस्मिन् वने एकः सिंहः अवसत्। रेखांकितपदे का विभक्तिः?
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) सप्तमी विभक्तिः

Answer

Answer: (घ) सप्तमी


Question 9.
उचितरूपेण रिक्तपूर्तिः क्रियताम्
कालिदासस्य ……………. नाटकानाम् मञ्चनं अद्य भविष्यति।
(क) त्रयाणाम्
(ख) त्रयः
(ग) तिस्रः
(घ) त्रीणि

Answer

Answer: (क) त्रयाणाम्


Question 10.
सप्ताहे ……………. दिनानि भवन्ति।
(क) सप्त
(ख) सप्ताः
(ग) सप्तानि
(घ) सप्तानी

Answer

Answer: (क) सप्त


Question 11.
क्रीडाक्षेत्रे ………………. बालौ कन्दुकेन क्रीडतः।
(क) द्वयः
(ख) द्वो
(ग) द्वौ
(घ) द्वे

Answer

Answer: (ग) द्वौ


We hope you found this संख्यावाचक-विशेषणपदानि MCQ Questions with Answers Class 8 Sanskrit helpful. If you have any questions about NCERT Class 8 Sanskrit संख्यावाचक-विशेषणपदानि MCQ Questions with Answers Multi Choice Questions, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit Grammar MCQs:

MCQ Questions for Class 8 Sanskrit Grammar with Answers व्याकरण

error: Content is protected !!