अपठित-अवबोधनम् MCQ Questions with Answers Class 8 Sanskrit

Who doesn’t want a head start on their Class 8 Sanskrit exams? Get the latest study material for NCERT MCQ Questions for Class 8 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download to help you prepare! We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, अपठित-अवबोधनम् MCQ Questions with Answers Class 8 Sanskrit. You can download the Class 8 Sanskrit अपठित-अवबोधनम् MCQ Questions with Answers PDF file, and learn how smart students prepare well ahead.

MCQ Questions for Class 8 Sanskrit Grammar अपठित-अवबोधनम् with Answers

अधोलिखितम् अनुबन्धम् पठित्वा तदाधारितानाम् प्रश्नानाम् उत्तराणि लिखत

(1)

युवकः अचिन्तयत्-अयं घटः सक्तुभिः पूर्णः अस्ति। अनेन दुभिः शतं रूप्यकाणि भविष्यन्ति। तैः अहम् अजाद्वयं क्रेष्यामि। शनैः शनैः अजानां समूहः भविष्यति। तेन अहम् क्रमशः गाः, महिषीः, वडवाः च क्रेष्यामि। तेन बहुसुवर्णं प्राप्स्यामि।

Question 1.
कः अचिन्तयत्?

Answer

Answer: युवकः


Question 2.
घटः कैः पूर्णः अस्ति?

Answer

Answer: सक्तुभिः


Question 3.
कदा शतं रूप्यकाणि भविष्यन्ति?

Answer

Answer: दभिः


Question 4.
युवक: रूप्यकैः किं क्रेष्यति?

Answer

Answer: पशून्


Question 5.
शनैः शनैः कः भविष्यति?

Answer

Answer: शनैः शनैः अजानां समूहः भविष्यति।


Question 6.
भविष्यन्ति इति पदे कः लकारः?

Answer

Answer: लृट् लकारः


Question 7.
सक्तुभिः इति पदे का विभक्तिः?

Answer

Answer: तृतीया विभक्ति


Question 8.
अनुच्छेदस्य शीर्षको लेखनीयः।

Answer

Answer: ‘अनागती चिन्ता’


Question 9.
‘वडवा’ इत्यस्य पर्याय शब्दं लिखत।

Answer

Answer: अश्वा/घोटिका


Question 10.
‘घट: सक्तुभिः पूर्णः अस्ति’-अत्र क्रियापदं लिखत।

Answer

Answer: अस्ति


(2)

एकदा अकस्मात् चन्द्रशेखरः आंग्लशासकैः आक्रान्तः। सः निर्भयः आसीत्। सः एकाकी बहून् सैनिकान् हतवान्। अन्ते एका गोलिका अवशिष्टा। सः तया स्वयमेव आत्मानं वीरगति प्रापयत्।

Question 1.
चन्द्रशेखरः कैः आक्रान्तः?

Answer

Answer: आग्लशासकैः


Question 2.
सः कति सैनिकान् हतवान्?

Answer

Answer: बहून्


Question 3.
अन्ते कति गोलिकाः अवशिष्टाः?

Answer

Answer: एका


Question 4.
चन्द्रशेखरः कीदृशः आसीत्?

Answer

Answer: निर्भयः


Question 5.
चन्द्रशेखरः कथं वीरगतिं प्रापयत्?

Answer

Answer: सः तया स्वयमेव आत्मानं वीरगतिं प्रापयत्।


Question 6.
आसीत् इति पदे कः लकारः?

Answer

Answer: लङ् लकार


Question 7.
सैनिकान् इति पदे का विभक्तिः?

Answer

Answer: द्वितीया विभक्ति


Question 8.
अनुच्छेदस्य शीर्षको लेखनीयः।

Answer

Answer: निर्भयः चन्द्रशेखरः


Question 9.
‘निर्भयः’ इत्यस्य विलोम शब्दं लिखत।

Answer

Answer: अभयः/भयः


Question 10.
‘सः निर्भयः आसीत्’ इत्यत्र ‘सः’ इत्यस्य सझापदं लिखत।

Answer

Answer: चन्द्रशेखरः


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit अपठित-अवबोधनम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit Grammar MCQs:

MCQ Questions for Class 8 Sanskrit Grammar with Answers व्याकरण

error: Content is protected !!