धातुरूप-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ questions on धातुरूप-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit to get you started with the subject. You can download Class 8 Sanskrit  धातुरूप-प्रकरणम् MCQ Questions with Answers PDF file, and learn how smart students prepare well aheadMCQ Questions for Class 8 Sanskrit with Answers.

MCQ Questions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers

Who doesn’t want a head start on their exams? Get the latest study material for धातुरूप-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit to help you prepare! 

रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?

Question 1.
‘सेव्’ धातु लट्लकारे प्रथमपुरुषे एकवचने किं रूप भविष्यति?
(क) सेवेते
(ख) सेवते
(ग) सेवन्ते
(घ) सेवे

Answer

Answer: (ख) सेवते


Question 2.
लट्लकारे ‘भू’ धातोः उत्तमपुरुषे द्विवचने ……………… रूपं अस्ति।।
(क) भवति
(ख) भवन्ति।
(ग) भवतः
(घ) भवावः

Answer

Answer: (घ) भवावः


Question 3.
निम्नलिखितपदे कः लकारः अस्ति?
पास्यतः
(क) लट्लकारः
(ख) लोट्लकारः
(ग) लङ्लकारः
(घ) लृट्लकारः

Answer

Answer: (घ) लृट्लकारः


Question 4.
निम्नलिखितपदे कः पुरुषः?
आस्तम्
(क) उत्तमपुरुष
(ख) मध्यमपुरुष
(ग) प्रथमपुरुष
(घ) कुपुरुष

Answer

Answer: (ख) मध्यमपुरुष


Question 5.
लट्लकारस्य क्रियापदेन रिक्तपूर्तिः क्रियन्ताम्
भवान् विद्यालयं कदा ………….. ?
(क) गच्छसि
(ख) गच्छति
(ग) गच्छन्ति
(घ) गच्छामि

Answer

Answer: (ख) गच्छति


Question 6.
लङ्लकारस्य पदेन रिक्तपूर्तिः क्रियन्ताम्
वने मुनयः ……………।
(क) वसन्ति
(ख) अवसन्
(ग) अवसत्
(घ) वसन्तु

Answer

Answer: (ख) अवसन्


Question 7.
अधोलिखितवाक्ये लुट्लकारस्य रूपेण रिक्तस्थानं पूरयत
सर्वे जनाः श्वः मुम्बईनगरं …………….. ।
(क) गमिष्यथ
(ख) गमिष्यति
(ग) गमिष्यन्ति
(घ) गमिष्यसि

Answer

Answer: (ग) गमिष्यन्ति


Question 8.
लट्लकारस्य रूपेण रिक्तपूर्तिः क्रियन्ताम्।
सरोवरेषु नीलानि उत्पलानि ………….. ।
(क) अविकसन्
(ख) अविकसत्
(ग) विकसन्ति
(घ) विकसति

Answer

Answer: (ग) विकसन्ति


Question 9.
‘कृ’ धातोः लङ्लकारे मध्यमपुरुषे बहुवचने किं रूप?
(क) अकुरुत
(ख) अकुरूताम्
(ग) अकरोः
(घ) अकरोत्

Answer

Answer: (क) अकुरुत


We hope you found this धातुरूप-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit helpful. If you have any questions about NCERT Class 8 Sanskrit धातुरूप-प्रकरणम् MCQ Questions with Answers Multi Choice Questions, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit Grammar MCQs:

MCQ Questions for Class 8 Sanskrit Grammar with Answers व्याकरण

error: Content is protected !!