अशुद्धि-संशोधनम् MCQ Questions with Answers Class 10 Sanskrit

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, अशुद्धि-संशोधनम् MCQ Questions with Answers Class 10 Sanskrit. You can download NCERT MCQ Questions for Class 10 Sanskrit Grammar अशुद्धि-संशोधनम् with Answers Pdf free download, and learn how smart students prepare well ahead.

MCQ Questions for Class 10 Sanskrit Grammar अशुद्धि-संशोधनम् with Answers

प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चीयताम्। (दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे चुनिए।)
Choose the appropriate answer from the options given below.

Question 1.
शुद्धम् पवनः वहति।
(क) शुद्धा
(ख) शुद्धः
(ग) शुद्ध
(घ) शुद्धम्

Answer

Answer: (ख) शुद्धः


Question 2.
त्वम् मम मित्रः अस्ति।
(क) मित्रम्
(ख) मित्रे
(ग) मित्राणि
(घ) मित्रेण

Answer

Answer: (क) मित्रम्


Question 3.
छात्राः विद्यालयं गच्छति।
(क) गच्छति
(ख) गच्छतः
(ग) गच्छसि
(घ) गच्छन्ति

Answer

Answer: (घ) गच्छन्ति


Question 4.
त्वम् पुस्तकं पठामि।
(क) पठति
(ख) पठसि
(ग) पठावः
(घ) पठथः

Answer

Answer: (ख) पठसि


Question 5.
गुरवः छात्रेभ्यः विद्यां ददाति।
(क) गुरुः
(ख) गुरुम्
(ग) गुरुणा
(घ) गुरु

Answer

Answer: (क) गुरुः


Question 6.
इमे छात्रौ पठतः।
(क) इमाः
(ख) इमानि
(ग) इमौ
(घ) इमम्

Answer

Answer: (ग) इमौ


Question 7.
अस्य बालिकायाः गृहं कुत्रास्ति?
(क) अनेन
(ख) अस्याः
(ग) अस्यै
(घ) अस्याम्

Answer

Answer: (ख) अस्याः


Question 8.
धर्म: आचरणीयम्।
(क) आचरणीयः
(ख) आचरणीया
(ग) आचरणीयौ
(घ) आचरणीये

Answer

Answer: (क) आचरणीयः


Question 9.
वृक्षः परोपकाराय फलन्ति।
(क) वृक्षान्
(ख) वृक्षम्
(ग) वृक्षौ
(घ) वृक्षाः

Answer

Answer: (घ) वृक्षाः


Question 10.
अहं पुस्तकं पठति।
(क) पठसि
(ख) पठावः
(ग) पठामि
(घ) पठथः

Answer

Answer: (ग) पठामि


Question 11.
ते बालकाः पुस्तकं पठतः।
(क) पठथः
(ख) पठावः
(ग) पठन्ति
(घ) पठामः

Answer

Answer: (ग) पठन्ति


Question 12.
यः सत्यं भाषते सः सुखं लभति।
(क) लभसि
(ख) लभते
(ग) लप्स्यते
(घ) लभ्यते

Answer

Answer: (ख) लभते


Question 13.
वृक्षे चत्वारि खगाः सन्ति।
(क) चतुरः
(ख) चत्वारि
(ग) चत्वारः
(घ) चतस्रः

Answer

Answer: (ग) चत्वारः


Question 14.
रामः विद्यालयं गच्छसि।
(क) गच्छति
(ख) गच्छामि
(ग) गच्छानि
(घ) गच्छथः

Answer

Answer: (क) गच्छति


Question 15.
अहम् शास्त्रं पठामः।
(क) पठसि
(ख) पठामि
(ग) पठति
(घ) पठावः

Answer

Answer: (ख) पठामि


Question 16.
सत्यः कथयितव्यम्।
(क) सत्येन
(ख) सत्यम्
(ग) सत्यम्
(घ) सत्याय

Answer

Answer: (ग) सत्यम्


Question 17.
धर्माचरणेन सुखं लभति।
(क) लभसि
(ख) लभते
(ग) लभ्यते
(घ) लभसे

Answer

Answer: (ख) लभते


Question 18.
उद्याने सुन्दराः पुष्पाणि सन्ति। .
(क) सुन्दरम्
(ख) सुन्दरः
(ग) सुन्दराणि
(घ) सुन्दरे

Answer

Answer: (ग) सुन्दराणि


Question 19.
धनं सुखाय भवथः।
(क) भूयते
(ख) भवति
(ग) भवसि
(घ) भवतः

Answer

Answer: (ख) भवति


Question 20.
रामः मम मित्रः अस्ति।
(क) मित्रे
(ख) मित्रा
(ग) मित्रम्
(घ) मित्रौ

Answer

Answer: (ग) मित्रम्


Question 21.
क्रोधः न कर्तव्यम्।
(क) कर्तव्यः
(ख) कर्तव्या
(ग) कर्तव्ये
(घ) कर्तव्याः

Answer

Answer: (क) कर्तव्यः


Question 22.
इदानीं त्वं किं कुर्वन्ति?
(क) करोमि
(ख) कुर्मः
(ग) करोषि
(घ) कुरुथः

Answer

Answer: (ग) करोषि


Question 23.
सः अपि जलं पास्यसि।
(क) पास्यति
(ख) पास्यतः
(ग) पास्यथः
(घ) पास्यन्ति

Answer

Answer: (क) पास्यति


Question 24.
कुतुबमीनारे वयं बहून् जनाः अपश्याम।
(क) जनान्
(ख) जनैः
(ग) जनः
(घ) जनम्

Answer

Answer: (क) जनान्


Question 25.
तेषु अनेकाः उपरि गच्छन्ति स्म।
(क) अनेकान्
(ख) अनेके
(ग) अनेकः
(घ) अनेकेन

Answer

Answer: (ख) अनेके


Question 26.
वयम् एकस्य छायायुक्त-वृक्षस्य अधः भोजनं अकुर्वन्।
(क) अकरवम्
(ख) अकरवाव
(ग) अकरवाम
(घ) अकरोः

Answer

Answer: (ग) अकरवाम


Question 27.
माम् कुतुबमीनारः अतीव अरोचत।।-
(क) मम
(ख) मत्
(ग) मया
(घ) मह्यम्।

Answer

Answer: (घ) मह्यम्।


Question 28.
अहं पत्रवाहकः अस्ति।
(क) असि
(ख) अस्मि
(ग) स्थ
(घ) स्तः

Answer

Answer: (ख) अस्मि


Question 29.
जनेभ्यः प्रतिदिनम् आगताः पत्राणि वितरामि।
(क) आगतानि
(ख) आगतान्
(ग) आगतेभ्यः
(घ) आगतैः

Answer

Answer: (क) आगतानि


Question 30.
ते पत्रेषु साक्षात्कारपत्रः, परीक्षाफलं, नियुक्तिपत्रम् अपि आप्नुवन्ति।
(क) साक्षात्कारपत्रम्
(ख) साक्षात्कारपत्राणि
(ग) साक्षात्कारपत्रैः
(घ) साक्षात्कारपत्रे

Answer

Answer: (क) साक्षात्कारपत्रम्


Question 31.
अहं स्वकर्मं सदा निष्ठया करोमि।
(क) स्वकर्मः
(ख) स्वकर्मान्
(ग) स्वकर्मणा
(घ) स्वकर्म

Answer

Answer: (घ) स्वकर्म


Question 32.
येन जनाः शिक्षितः भवेयुः।
(क) शिक्षितम्
(ख) शिक्षितान्
(ग) शिक्षिताः
(घ) शिक्षितेन

Answer

Answer: (ग) शिक्षिताः


Question 33.
एकस्मिन् ग्रामे द्वे मित्रौ आस्ताम्-रामः च श्यामः च।
(क) मित्रम्
(ख) मित्राणि
(ग) मित्रेण
(घ) मित्रे

Answer

Answer: (घ) मित्रे


Question 34.
तयोः रामः बहूनां दीनानां सहायतां कुर्वन्ति स्म।
(क) करोति
(ख) कुरुतः
(ग) करोषि
(घ) करोमि

Answer

Answer: (क) करोति


Question 35.
श्यामः च तस्य सह सहयोगं करोति स्म।
(क) तयोः
(ख) तेन
(ग) तस्मै
(घ) तम्

Answer

Answer: (ख) तेन


Question 36.
तयोः अपूर्वं मैत्रीं दृष्ट्वा जनाः कथयन्ति स्म-अहो धन्यौ एतौ सुहृदौ।
(क) अपूर्वा
(ख) अपूर्वां
(ग) अपूर्वी
(घ) अपूर्वः

Answer

Answer: (ख) अपूर्वां


Question 37.
वयं नित्यम् अग्रजानां चरणौ स्पृशन्ति,
(क) स्पृशति
(ख) स्पृशामि
(ग) स्पृशामः
(घ) स्पृशावः

Answer

Answer: (ग) स्पृशामः


Question 38.
तेषाम् आशीर्वादाः अस्मान् रक्षति।
(क) आशीर्वादम्
(ख) आशीर्वादान्
(ग) आशीर्वादौ
(घ) आशीर्वादः

Answer

Answer: (घ) आशीर्वादः


Question 39.
ये शिष्यौ गुरुजनानां चरणौ स्पृशन्ति,
(क) शिष्यः
(ख) शिष्याः
(ग) शिष्यान्
(घ) शिष्यौ

Answer

Answer: (ख) शिष्याः


Question 40.
तेषाम् आयुः वर्धन्ते।
(क) वर्धते
(ख) वर्धेते
(ग) वर्धे
(घ) वर्धसे

Answer

Answer: (क) वर्धते


Question 41.
अहं प्रतिदिनं मातापितरौ प्रणमति।
(क) प्रणमतः
(ख) प्रणमन्ति
(ग) प्रणमामि
(घ) प्रणमामः

Answer

Answer: (ग) प्रणमामि


Question 42.
तौ च माम् आशीर्वादं यच्छतः।
(क) मह्यम्
(ख) मत्
(ग) मम
(घ) मयि

Answer

Answer: (क) मह्यम्


Question 43.
भवान् सुखी भवन्तु।
(क) भव
(ख) भवत
(ग) भवतु
(घ) भवन्तु

Answer

Answer: (ग) भवतु


Question 44.
सर्वेषां दीनजनस्य सेवां करोतु इति।
(क) दीनजनानाम्
(ख) दीनजनान्
(ग) दीनजनयोः
(घ) दीनजनेभ्यः

Answer

Answer: (क) दीनजनानाम्


Question 45.
रात्रौ सर्वे निद्रामग्नाः आसीत्।
(क) आस्ताम्
(ख) आस्त
(ग) आसी:
(घ) आसन्

Answer

Answer: (घ) आसन्


Question 46.
एकं शब्दः श्रुतः ढमढम् इति। कश्चित् चौरः भवेत् इति।
(क) एकः
(ख) एकाम्
(ग) एका
(घ) एकया

Answer

Answer: (क) एकः


Question 47.
वयं भीतः परन्तु वस्तुतः पाकशालायाम्।।
(क) भीतम्
(ख) भीताम्
(ग) भीता
(घ) भीताः

Answer

Answer: (घ) भीताः


Question 48.
एकः बिडाली पात्रम् अपातयत्।
(क) एका
(ख) एकाम्
(ग) एकम्
(घ) एक

Answer

Answer: (क) एका


Question 49.
वयं प्रतिदिनं भ्रमणाय गच्छन्ति।
(क) गच्छावः
(ख) गच्छामः
(ग) गच्छथ
(घ) गच्छथः

Answer

Answer: (ख) गच्छामः


Question 50.
उद्याने अनेकाः जनाः व्यायाम कुर्वन्ति।
(क) अनेकं
(ख) अनेकः
(ग) अनेके
(घ) अनेकान्

Answer

Answer: (ग) अनेके


Question 51.
वयं च द्रष्टारः भविष्यामि।
(क) भविष्याव:
(ख) भविष्यामः
(ग) भविष्यन्ति
(घ) भविष्यति

Answer

Answer: (ख) भविष्यामः


Question 52.
वृक्षे चतस्त्रः फलानि सन्ति
(क) चत्वारि
(ख) चत्वारः
(ग) चतुरः
(घ) चतुर्णाम्

Answer

Answer: (क) चत्वारि


Question 53.
द्वे बालकौ पठतः।
(क) द्वा
(ख) द्वि
(ग) द्वौ
(घ) द्वयोः

Answer

Answer: (ग) द्वौ


Question 54.
वयं श्वः प्रदर्शनी गच्छामः।
(क) गमिष्यावः
(ख) गमिष्यथ:
(ग) गमिष्यामः
(घ) गमिष्यन्ति

Answer

Answer: (ग) गमिष्यामः


Question 55.
यूयं तस्मै फलानि यच्छिष्यथ।
(क) दास्यथ
(ख) दास्यथः
(ग) दास्यसि
(घ) दास्यन्ति

Answer

Answer: (क) दास्यथ


Question 56.
सा कन्या आयुष्मान् भवतु।।
(क) आयुष्मत्
(ख) आयुष्मन्
(ग) आयुष्मती
(घ) आयुष्मतः

Answer

Answer: (ग) आयुष्मती


विकल्पेभ्यः शुद्धम् उत्तरं चित्त्वा रिक्तस्थानानि सम्पूरयत। (विकल्पों से शुद्ध उत्तर चुनकर खाली स्थान भरें।)
Fill in the blank by correct words who given below.

Question 1.
तस्य …………….. अपि तत्र तेन सह गतवान्। सः अवदत्
(क) मित्राणि
(ख) मित्रम्
(ग) मित्रे
(घ) मित्रेण

Answer

Answer: (ख) मित्रम्


Question 2.
अहो विडम्बना! नगरेषु एकतः धनप्रदर्शनम् अपरतः नग्नाः दरिद्राः क्षुधया पीडिताः च ……………….
(क) स्थः
(ख) अस्मि
(ग) सन्ति
(घ) स्मः

Answer

Answer: (ग) सन्ति


Question 3.
अहम् एकः पत्रवाहकः ………………..
(क) अस्मि
(ख) असि
(ग) सन्ति
(घ) स्मः

Answer

Answer: (क) अस्मि


Question 4.
जनेभ्यः प्रतिदिनम् ……………. पत्राणि वितरामि।
(क) आगतान्
(ख) आगता
(ग) आगतानि
(घ) आगताः

Answer

Answer: (ग) आगतानि


Question 5.
जन्त्वागारे बहवः ………………
(क) सिंहः
(ख) सिंहम्
(ग) सिंहाः
(घ) सिंहान्

Answer

Answer: (ग) सिंहाः


Question 6.
तत्र ………………… अपि वृक्षात् वृक्षं कूर्दन्ते स्म।
(क) वानरं
(ख) वानरान्
(ग) वानरैः
(घ) वानराः

Answer

Answer: (घ) वानराः


Question 7.
एकः दुष्ट: बालकः ………………. वानरान् अताडयत्।
(क) पाषाण-खण्डैः
(ख) पाषाण-खण्डेभ्यः
(ग) पाषाण-खण्डाः
(घ) पाषाण-खण्डः

Answer

Answer: (क) पाषाण-खण्डैः


Question 8.
तदैव तत्र रक्षकः आगत्य अवदत्-भोः एतेषु अपि प्राणाः सन्ति अतः त्वम् एतान् मा ……………… इति।
(क) ताडय
(ख) ताडयत
(ग) ताडयतु
(घ) ताडयानि

Answer

Answer: (क) ताडय


Question 9.
अहम् …………………. पञ्चाशत् वर्षीया महिला अस्मि।
(क) एकम्
(ख) एकाम्
(ग) एकः
(घ) एका

Answer

Answer: (घ) एका


Question 10.
अहं किञ्चित् संस्कृतम् ……………. ।
(क) अवगच्छामि
(ख) अवगच्छति
(ग) अवगच्छसि
(घ) अवगच्छन्ति

Answer

Answer: (क) अवगच्छामि


Question 11.
इदानीं यदा …………………. अपि संस्कृतभाषां वदन्ति।
(क) बालः
(ख) बालम्
(ग) बालाः
(घ) बालैः

Answer

Answer: (ग) बालाः


Question 12.
तदा अहम् अति …………….. भवामि।
(क) प्रसन्नः
(ख) प्रसन्ना
(ग) प्रसन्न
(घ) प्रसन्नाः

Answer

Answer: (क) प्रसन्नः


Question 13.
राधिका-अयि ………………… ‘अद्य मम विद्यालये वार्षिकोत्सवः अस्ति।
(क) लताः!
(ख) लते!
(ग) लताम्!
(घ) लता!

Answer

Answer: (ख) लते!


Question 14.
अतः अहम्………………… सह विद्यालयं गमिष्यामि।
(क) स्वपितुः
(ख) स्वपित्रा
(ग) स्वपितः
(घ) स्वपिता

Answer

Answer: (ख) स्वपित्रा


Question 15.
लता-राधिके! किम् तत्र तव …………………. अपि भविष्यन्ति?
(क) मित्रम्
(ख) मित्राः
(ग) मित्राणि
(घ) मित्रैः

Answer

Answer: (ग) मित्राणि


Question 16.
राधिका-आम्। तत्र अहं पुरस्कारम् अपि ………………
(क) लप्स्य ते
(ख) लप्स्यन्ते
(ग) लप्स्य ते
(घ) लप्स्ये

Answer

Answer: (घ) लप्स्ये


Question 17.
‘अवकरः जले न क्षेप्तव्यः’ इत्यादि घोषणां ते ………………
(क) कृतवान्
(ख) कृतवत्
(ग) कृतवती
(घ) कृतवन्तः

Answer

Answer: (घ) कृतवन्तः


Question 18.
…………………. मम विद्यालयः अस्ति।
(क) एषा
(ख) एतत्
(ग) एषः
(घ) एते

Answer

Answer: (ग) एषः


Question 19.
……………. विद्यालये पञ्चाशत् अध्यापका: अध्यापिका: च पाठयन्ति।
(क) अयम्
(ख) अस्मिन्
(ग) अस्य
(घ) अस्मात्

Answer

Answer: (ख) अस्मिन्


Question 20.
किम् ……………… पार्श्वे संगणकयन्त्रम् अस्ति?
(क) त्वत्
(ख) त्वम्
(ग) तव
(घ) त्वाम्

Answer

Answer: (ग) तव


Question 21.
अद्यत्वे वयं सर्वाणि कार्याणि संगणकयन्त्रेण एव ……………….
(क) क्रियन्ते
(ख) कुर्मः
(ग) कुर्वन्ति
(घ) कुरुथ

Answer

Answer: (ख) कुर्मः


Question 22.
……………… बालक: भोजनं खादति।
(क) तत्
(ख) सः
(ग) सा
(घ) तेन

Answer

Answer: (ख) सः


Question 23.
त्वया सह के ………………..?
(क) गच्छन्ति
(ख) गच्छामः
(ग) गच्छति
(घ) गच्छतः

Answer

Answer: (क) गच्छन्ति


Question 24.
………………… एका योग्या बालिका अस्ति।
(क) तत्
(ख) तेन
(ग) सः
(घ) सा

Answer

Answer: (घ) सा


Question 25.
मया सह मम …………… अपि गच्छन्ति।
(क) मित्राणि
(ख) मित्रम्
(ग) मित्रेण
(घ) मित्रे

Answer

Answer: (क) मित्राणि


Question 26.
किं त्वम् अपि ……………
(क) पठिष्यसि
(ख) पठिष्यति
(ग) पठिष्यथ
(घ) पठिष्यथः

Answer

Answer: (क) पठिष्यसि


Question 27.
सः अपि फलानि ………………….
(क) खादिष्यसि
(ख) खादिष्यति।
(ग) खादिष्यामि
(घ) खादिष्यामः

Answer

Answer: (ख) खादिष्यति।


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Grammar अशुद्धि-संशोधनम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit अशुद्धि-संशोधनम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

अपठित-अवबोधनम् MCQ Questions with Answers Class 10 Sanskrit

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, अपठित-अवबोधनम् MCQ Questions with Answers Class 10 Sanskrit. You can download NCERT MCQ Questions for Class 10 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download, and learn how smart students prepare well ahead.

MCQ Questions for Class 10 Sanskrit Grammar अपठित-अवबोधनम् with Answers

निम्नलिखित गद्यांशों पर आधारित प्रश्नोत्तरों को ध्यान से पढ़िए।

(1)

दीपावली प्राचीनतमं पर्व। अस्मिन् दिने सर्वाधिकम् आकर्षकं मनोरञ्जञ्च भवति स्फोटकानाम् आस्फोटनम्। विचित्राणि वर्णयुक्तानि स्फोटकानि आकाशे भूमौ च विविधरूपाणि दर्शयन्ति। जनाः तानि दृष्ट्वा तुष्यन्ति। परन्तु अति सर्वत्र वर्जयेत्। रात्रौ आस्फोटकानां शब्दः कर्णौ बधिरीकरोति वायुमण्डलं च दूषयति। पूर्वं जनसंख्या सीमिता आसीत्। वृक्षाः वायुं शुद्धं कुर्वन्ति स्म। इदानीम् जनसंख्या प्रवृद्धा, वृक्षसंख्या क्षीणा। विस्फोटकेभ्यः निर्गतः धूमः रुग्णान् पीडयति, नवजातशिशुभ्यः हानिकरः सिध्यति। दीपावली-समये शरदि आकाशः निर्मलः भवति। सर्वत्र पवित्रता विराजते। अतः वयम् आनन्देन दीपावलीम् मानयेम, वसुन्धरां भूषितां कुर्याम न तु दूषिताम्। सर्वेषां जीवन सुखमयं भवेत्। किं तेन उत्सवेन यः कस्मैचित् अपि कष्टकर: भवेत्? ‘मा कश्चिद् दुःखभाग भवेत्’ इति अस्माकम् आदर्शः।

Question 1.
‘प्रवृद्धा’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(क) सीमिता
(ख) निर्गतः
(ग) क्षीणा
(घ) पवित्रता

Answer

Answer: (ग) क्षीणा


Question 2.
‘पर्व’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम्?
(क) प्राचीनतमम्
(ख) आकर्षकम्
(ग) मनोहरम्
(घ) शुद्धम्

Answer

Answer: (क) प्राचीनतमम्


Question 3.
‘लाभकरः’ इत्यस्य किं विपर्ययपदं प्रयुक्तम्?
(क) निर्गतः
(ख) कष्टकर:
(ग) आदर्श:
(घ) हानिकरः

Answer

Answer: (घ) हानिकरः


Question 4.
‘सर्वत्र पवित्रता विराजते’ अत्र क्रियापदं किम्?
(क) सर्वत्र
(ख) विराजते
(ग) पवित्रता
(घ) पवित्रताम्

Answer

Answer: (ख) विराजते


Question 5.
केषाम् आस्फोटनम् सर्वेभ्यः आकर्षकम् मनोरञ्जकम् च?

Answer

Answer: स्फोटकानाम्


Question 6.
दीपावली कस्यां ऋतौ भवति?

Answer

Answer: शरदि


Question 7.
दीपावली कीदृशं पर्व अस्ति?

Answer

Answer: प्राचीनतमम्


Question 8.
अस्माकं कः आदर्शः?

Answer

Answer: ‘मा कश्चिद् दुःखभाग् भवेत्’ इति अस्माकम् आदर्शः।


Question 9.
स्फोटकानां धूमः कान् पीडयति?

Answer

Answer: स्फोटकानां धूमः रुग्णान् पीडयति।


Question 10.
वयं दीपावलीम् कथं मानयेम?

Answer

Answer: वयम् आनन्देन दीपावलीम् मानयेम, वसुन्धरां भूषितां कुर्याम न तु दूषिताम्।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: दीपावल्याः पर्यावरणे प्रभावः / अति सर्वत्र वर्जयेत् / वयं दीपावली कथं मानयेम / दीपावली महापर्व।


(2)

तक्षकः तं सकौतूहलं पृष्टवान् “भोः! भवान् केन वा उद्देश्येन राजधानीं गच्छति? तत्र तु इदानीं महती विशृङ्खला वर्तते। श्वः तक्षक : नाम विषधरः सर्पः महाराजं दक्ष्यति इति श्रूयते। अतः तत्र सुरक्षा व्यवस्था दृढ़तरा सञ्जाता। कोऽपि महाराज्ञः समीप गन्तुं तं द्रष्टुं वा न अनुमन्यते” इति।

“एतत् सर्वं ज्ञायते मया। किन्तु अहं मृतसञ्जीवनी विद्यां जानामि। तक्षक: यदि राजानं दशेत् तर्हि अहमेव तस्मै पुनर्जीवनं प्रदातुं शक्नोमि इति मन्ये। तदर्थमेव तत्र गच्छामि” इति धन्वन्तरिः सस्पृहम् अवदत्। तच्छ्रुत्वा छद्मवेषी तक्षकः शंकितोऽभवत्। ‘यदि सत्यमेव धन्वन्तरिः राजानं मरणाद् रक्षेत्, तर्हि मुनिवचनस्य अन्यथा गतिः भवेत्, ततः मुनेरपि अवमाननं स्यात्’ इति विचिन्त्य सः धन्वन्तरि बहुधा अबोधयत- “भोः, तक्षकस्य विषम् अतिभीषणम् अस्ति। तक्षक-दंशमात्रेण प्राणी भस्मीभविष्यति। अतः तस्य राज्ञः समीपं गमनेन प्रयोजनमेव नास्ति।”

Question 1.
अनुच्छेदे ‘चिन्तयित्वा’ इति पदस्य कः पर्यायः आगतः?
(क) सस्पृहम्
(ख) अन्यथा
(ग) विचार्य
(घ) विचिन्त्य

Answer

Answer: (घ) विचिन्त्य


Question 2.
‘ह्यः’ इति पदस्य कः विपर्ययः अत्र लिखितः?
(क) श्वः
(ख) तर्हि
(ग) अतः
(घ) अन्यथा

Answer

Answer: (क) श्वः


Question 3.
‘एतत् सर्वं ज्ञायते मया’। अस्मिन् वाक्ये क्रियापदं किम्?
(क) मया
(ख) सर्वम्
(ग) ज्ञायते
(घ) एतत्

Answer

Answer: (ग) ज्ञायते


Question 4.
‘विषम् अतिभीषणम्’ अनयोः पदयोः विशेषणपदं किम्?
(क) विषम्
(ख) अतिभीषणम्
(ग) अति
(घ) भीषणम्

Answer

Answer: (ख) अतिभीषणम्


Question 5.
कः तक्षक सस्पृहम् अवदत्?

Answer

Answer: धन्वन्तरिः


Question 6.
कः धनवन्तरि बहुधा अबोधयत्?

Answer

Answer: सः


Question 7.
तक्षकः तं कथं पृष्टवान्?

Answer

Answer: सकौतूहलम्


Question 8.
धन्वन्तरिः छद्मवेशं तक्षक सस्पृहं किम् अवदत्?

Answer

Answer: धन्वन्तरिः छद्मवेशं तक्षकं सस्पृहम् अवदत्-“एतत् सर्वं ज्ञायते मया। किन्तु अहं मृतसञ्जीवनीविद्यां जानामि। तक्षक: यदि राजानं दशेत् तर्हि अहमेव तस्मै पुनर्जीवनं प्रदातुं शक्नोमि इति मन्ये। तदर्थमेव तत्र गच्छामि।”


Question 9.
किं विचिन्त्य तक्षकः धन्वन्तरि बहुधा अबोधयत्?

Answer

Answer: ‘यदि सत्यमेव धन्वन्तरिः राजानं मरणाद् रक्षेत् तर्हि मुनिवचनस्य अन्यथा गतिः भवेत्, ततः मुनेरपि अवमाननं स्यात्’ इति विचिन्त्य तक्षकः धन्वन्तरिं बहुधा अबोधयत्।


Question 10.
तच्छ्रुत्वा कः शंकितोऽभवत्?

Answer

Answer: तच्छ्रुत्वा छद्मवेषी तक्षकः शंकितो ऽभवत्।


Question 11.
उपरिलिखिताय अनुच्छेदाय समुचितं शीर्षकं लिखत।

Answer

Answer: मुनेः शापस्य गतिः। धन्वन्तरिः महावैद्यः।


(3)

‘रामायणम् इतिहासः, न तु पुराणम्’ इति हि भारतीया श्रद्धा। या घटना प्रवृत्ता तां विवृणोति इतिहासः। किन्तु पुराणं तथा न। भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते तत्र। पुराणेषु अपि क्वचित् ऐतिहासिकाः अंशाः समाविष्टाः भवन्ति इति तु अन्यद् एतत्। इतिहासग्रन्थे तु यत् वर्ण्यते तत् समग्रं वास्तविकं भवति। वर्णनादिषु कविकल्पना स्यात् चेदपि वृत्तं तु वास्तविकमेव। रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि। किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति। येन कथा वर्ण्यते विस्तरेण, सः सर्वोऽपि ग्रन्थराशिः पुराणतुल्यः एव इति तेषां मतम् अस्ति। अतः ते रामायणस्य ऐतिहासिकताविषये प्रमाणम् अपेक्षन्ते। तद्विषये मान्येन पुष्कर भटनागर वर्येण कश्चन सफलः प्रयासः कृतः अस्ति। आधुनिकं तन्त्रांशम् (Software) उपयुज्य सः रामायणे वर्णिताः खगोलीयघटनाः वास्तविकाः एव इति सप्रमाणं निरूपितवान् अस्ति।

Question 1.
‘आधुनिकं तन्त्रांशम्’। अनयोः पदयोः विशेष्यपदं किम्?
(क) आधुनिकम्
(ख) तन्त्रांशम्
(ग) तन्त्रांशः
(घ) आधुनिकः

Answer

Answer: (ख) तन्त्रांशम्


Question 2.
अनुच्छेदे ‘कल्पते’ इति क्रियायाः कर्तृपदं किम्?
(क) उत्पादनाय
(ख) भक्तिश्रद्धादीनाम्
(ग) तत्र
(घ) कथा

Answer

Answer: (घ) कथा


Question 3.
‘या घटना प्रवृत्ता’ अत्र क्रियापदं किम्?
(क) या
(ख) घटना
(ग) प्रवृत्ता
(घ) घटनाः

Answer

Answer: (ग) प्रवृत्ता


Question 4.
अनुच्छेदे ‘असफलः’ इति पदस्य कः विपर्ययः आगतः?
(क) प्रयासः
(ख) सफल:
(ग) कृतः
(घ) सन्देहः

Answer

Answer: (ख) सफल:


Question 5.
रामायणम् किम्?

Answer

Answer: इतिहासः


Question 6.
या घटना प्रवृत्ता तां कः विवृणोति?

Answer

Answer: इतिहासः


Question 7.
पुराणेषु क्वचित् कीदृशाः अंशाः समाविष्टाः भवन्ति?

Answer

Answer: ऐतिहासिकाः


Question 8.
किन्तु आधुनिकाः कस्मिन् असमर्थाः सन्ति?

Answer

Answer: किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति।


Question 9.
पुराणेषु का कल्पते?

Answer

Answer: पुराणेषु भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते।


Question 10.
कुत्र कदापि पारम्परिकाणां न सन्देहः?

Answer

Answer: रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि।


Question 11.
उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: ऐतिहासिकं काव्यं रामायणम्।


(4)

कश्चन बालकः आसीत्। तस्य पिता नितरां निर्धनः आसीत्। बालकः अध्ययनं कर्तुम् इच्छति स्म। किन्तु यस्मिन् गृहे उदरपूर्ति-समस्यायाः एव उत्तरं न स्यात् तत्र तस्य अध्ययनाय व्यवस्था कथं भवेत्? अतः बालक: विद्यालयं गच्छतः स्वसम वयस्कान् बालकान् दृष्ट्वा निश्श्वसिति स्म। सः स्नेहपरः मृदुभाषी, उत्साहमूर्तिः च आसीत्। पित्रा सह कार्यं कुर्वन् स: बहूनां बालानां मैत्री सम्पादितवान्। ते बालाः तम् अक्षराणि अपाठयन्। अक्षराभ्यासं कृत्वा अन्यैः उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् सः। ‘पुत्रः विद्यालयं प्रति प्रेषणीयः’ इति पितुः अपि तीव्र इच्छा आसीत्। किन्तु निर्धनता जन्या असहायकता तं बाधते स्म। अधिक धनसम्पादनस्य आशया सः कदाचित् पुत्रेण सह कलकत्ता नगरं प्रति प्रस्थितवान्। रेलयानेन गमनाय धनं नासीत् अतः तौ पादाभ्याम् एव प्रस्थितवन्तौ।

Question 1.
‘कश्चन बालकः आसीत्। अत्र कर्तृपदं किम् अस्ति?
(क) कश्चन
(ख) कः
(ग) बालकः
(घ) आसीत्

Answer

Answer: (ग) बालकः


Question 2.
‘सः स्नेहपरः, मृदुभाषी, उत्साहमूर्तिः च आसीत्।’ अस्मिन् वाक्ये क्रियापदं किम्?
(क) सः
(ख) आसीत्
(ग) स्नेहपरः
(घ) मृदुभाषी

Answer

Answer: (ख) आसीत्


Question 3.
‘तस्य पिता नितरां निर्धनः आसीत्।’ अस्मिन् वाक्ये ‘पिता’ पदस्य किं विशेषणम् आगतम्?
(क) नितरां
(ख) निर्धनः
(ग) तस्य
(घ) आसीत्

Answer

Answer: (ख) निर्धनः


Question 4.
अनुच्छेदे “धनहीनः” पदस्य कः पर्यायः आगत?
(क) अधनः
(ख) सधनः
(ग) निर्धनः
(घ) निर्धनता

Answer

Answer: (ग) निर्धनः


Question 5.
बालकस्य पिता कीदृशः आसीत्?

Answer

Answer: निर्धनः


Question 6.
तौ कथमेव प्रस्थितवन्तौ?

Answer

Answer: पादाभ्याम्


Question 7.
बालकस्य गृहे कस्याः समाधानं न आसीत्?

Answer

Answer: उदरपूर्ति-समस्यायाः


Question 8.
सः बालकः कथं निश्श्वसिति स्म?

Answer

Answer: सः बालक: विद्यालयं गच्छतः स्वसमवयस्कान् बालकान् दृष्ट्वा निश्श्वसिति स्म।


Question 9.
सः कीदृशः आसीत्?

Answer

Answer: सः स्नेहपरः, मृदुभाषी उत्साहमूर्तिः च आसीत्।


Question 10.
सः कथं शब्दज्ञानिदिकं प्राप्तवान्?

Answer

Answer: अक्षराभ्यासं कृत्वा अन्यैः उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् सः।


Question 11.
उपरिलिखितस्य अनुच्छेदस्य कृते उचितं शीर्षकं लिखत।

Answer

Answer: विद्याप्रेमिणौ पितापुत्रौ।


(5)

संस्कृतं नाम भारतम्। संस्कृतं नाम भगवद्गीता। संस्कृतं नाम वेदाः रामायणं महाभारतं वा। संस्कृतं हि भारतस्य आत्मा वर्तते। सा भारतस्य आउत्तरात् दक्षिणान्तं, आपूर्वस्मात् पश्चिमान्तं च ऐक्यसाधिकाशक्तिः अस्ति। संस्कृतस्य स्मरणात् पञ्चाङ्गं स्मर्यते, तत्रत्याः तिथयः नक्षत्राणि च अपि स्मर्यन्ते, यासाम् आधारेण एव सर्वैः अपि भारतीयैः पर्वाणि, कुम्भ-मेलकं, होलिकोत्सवः, दीपावली, दुर्गापूजा, रक्षाबन्धनम् इत्यादीनि आचर्यन्ते। गुरुः गोविन्द सिंहः स्वीयान् श्रेष्ठान् सिक्खपण्डितान् काशी प्रति प्रेषितवान् आसीत्-संस्कृतम् अधीयताम् इति आदिश्य। ते च योद्धाः, पण्डिताः क्रान्तिकारिणः च ‘नामधारिणः’ इति विख्याताः आसन्। संस्कृतं भारतात् अपसारितं चेत् तेनेदं नाम एव अस्माकं शरणं स्यात्। आजन्मनः मरणपर्यन्तं संस्कृतस्य अवलम्बनम् अपरिहार्यम् एव अस्माकम्।

Question 1.
‘ऐक्यसाधिका शक्तिः’ अनयोः पदयोः विशेषणपदं किम्?
(क) शक्तिः
(ख) ऐक्यसाधिका
(ग) साधिका
(घ) ऐक्यम्

Answer

Answer: (ख) ऐक्यसाधिका


Question 2.
‘प्रेषितवान् आसीत्’ इति क्रियायाः कर्तृपदं किम् वर्तते अनुच्छेदे?
(क) गुरुः गोविन्दसिंहः
(ख) गुरुः
(ग) गोविंद सिंहः
(घ) काशीम्

Answer

Answer: (क) गुरुः गोविन्दसिंहः


Question 3.
‘अवलम्बनम् अपरिहार्यम् एव अस्माकम्।’ अत्र ‘अस्माकम्’ पदं केभ्यः प्रयुक्तम्?
(क) भारतीय
(ख) भारतीयाय
(ग) भारतीयेभ्यः
(घ) जनेभ्यः

Answer

Answer: (ग) भारतीयेभ्यः


Question 4.
अनुच्छेदे ‘विद्वांसः’ पदस्य कः पर्यायः आगतः?
(क) योद्धाः
(ख) शिष्याः
(ग) क्रान्तिकारिणः
(घ) पण्डिताः

Answer

Answer: (घ) पण्डिताः


Question 5.
भगवद्गीता कस्यां भाषायां वर्तते?

Answer

Answer: संस्कृतभाषायाम्


Question 6.
संस्कृतस्य समरणात् किं स्मर्यते?

Answer

Answer: पञ्चाङ्गम्


Question 7.
के “नामधारिणः’ इति विख्याताः सन्ति?

Answer

Answer: पण्डिताः


Question 8.
गुरुः गोविन्द सिंहः कान् काशी प्रति प्रेषितवान् आसीत्?

Answer

Answer: गुरुः गोविन्द सिंहः स्वीयान् श्रेष्ठान् सिक्खपण्डितान् काशी प्रति प्रेषितवान् आसीत्।


Question 9.
संस्कृतं भारतात् अपसारितं चेत् कि भविष्यति?

Answer

Answer: संस्कृतं भारतात् अपसारितं चेत् तेनेदं नाम एव अस्माकं शरणं स्यात् इति।


Question 10.
अस्माकं कस्य अवलम्बनम् अपरिहार्यम् एव?

Answer

Answer: अस्माकम् आजन्मनः मरणपर्यन्तं संस्कृतस्य अवलम्बनम् अपरिहार्यम् एव।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: संस्कृतभाषायाः महत्त्वम्।


(6)

षट् कारणानि श्रियं विनाशयन्ति। प्रथमं कारणमस्ति असत्यम्। यः नरः असत्यं वदति, तस्य कोऽपि जनः विश्वासं न करोति। उक्तञ्च–’सत्यं ब्रूयात्, प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम्।’ निष्ठुरता अस्ति द्वितीयं कारणम्। कदापि केनापि सह निष्ठुरता (निर्दयता) न उचिता। सदैव जगति सर्वैः सह करुणा, दया नम्रता च करणीयाः। तृतीयं कारणम् अस्ति कृतघ्नता। जीवने अनेके जनाः अस्मान् उपकुर्वन्ति। प्रायः जनाः उपकारिणं विस्मरन्ति, प्रत्युपकारं न कुर्वन्ति। एतादृशः स्वभावः कृतघ्नता इति उच्यते। आलस्यम् अपरः महान् दोषः, ‘आलस्यं हि मनुष्याणां शरीरस्थः महारिपुः’। अहङ्कारः मनुष्यस्य मतिं नाशयति। अहङ्कारी मनुष्यः सर्वदा आत्मप्रशंसाम् एव करोति। न कदापि कस्यचित् उपकारं करोति। व्यसनानि अपि श्रियं हरन्ति। ये मद्यपानं कुर्वन्ति तेषाम् आत्मिकबलम्, बुद्धिबलं शारीरिकबलं च नश्यन्ति। अतः बुद्धिमान् एतान् दोषान् सर्वथा त्यजेत्।

Question 1.
‘नाशयति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहङ्कारः
(ख) गर्वम्
(ग) धनम्
(घ) बलम्

Answer

Answer: (क) अहङ्कारः


Question 2.
स्मरन्ति’ इति क्रियापदस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
(क) उपकुर्वन्ति
(ख) अनुस्मरन्ति
(ग) विस्मरन्ति
(घ) कुर्वन्ति

Answer

Answer: (ग) विस्मरन्ति


Question 3.
‘षट्’ इति पदं कस्य विशेषणम्?
(क) कारणस्य
(ख) कारणाम्
(ग) अहङ्कारस्य
(घ) श्रियस्य

Answer

Answer: (क) कारणस्य


Question 4.
अनुच्छेदे ‘बुद्धिम्’ इति पदस्य कः पर्यायः आगतः?
(क) मतिम्
(ख) कृतज्ञेता
(ग) निष्ठुरता
(घ) विषम्

Answer

Answer: (क) मतिम्


Question 5.
कीदृशं सत्यं न ब्रूयात्?

Answer

Answer: अप्रियम्


Question 6.
मनुष्याणां शरीरस्थ: महारिपुः कः?

Answer

Answer: आलस्यम्


Question 7.
द्वितीयं कारणं किमस्ति?

Answer

Answer: निष्ठुरता


Question 8.
अहङ्कारी मनुष्यः किं करोति?

Answer

Answer: अहङ्कारी मनुष्यः सर्वदा आत्मप्रशंसाम् एव करोति। न कदापि कस्यचित् उपकारं करोति।


Question 9.
तृतीयं कारणं किम् उच्यते?

Answer

Answer: तृतीयं कारणं कृतघ्नता उच्यते।


Question 10.
किम् उक्तम्?

Answer

Answer: उक्तञ्च–’सत्यं ब्रूयात्, प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम्।’


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: मनुष्याणां षड्दोषाः।


(7)

एकदा शरीरस्य सर्वाणि इन्द्रियाणि-हस्तौ, पादौ, मुखं, नासिका, कर्णी इत्यादीनि मिलित्वा अचिन्तयन्-“वयं सर्वे प्रतिदिनं परिश्रमं कुर्मः। एतद् उदरं सर्वं स्वीकरोति, स्वयं किमपि कार्यं न करोति। अद्यप्रभृति वयमपि कार्यं न करिष्यामः”। एवं चिन्तयित्वा सर्वाणि अङ्गानि कार्यम् अत्यजन्। पादौ स्थिरौ भूत्वा अतिष्ठताम्। हस्तौ निश्चलौ अभवताम्। मुखं अन्नकणम् अपि न प्रावेशयत् एवं द्वे दिने व्यतीते जाते। शनैः शनैः सर्वाणि अङ्गानि शिथिलानि अभवन्। कार्यशक्तिः क्षीणा अभवत्। कथमपि पुनः मिलित्वा विचारम् अकुर्वन् “अहो! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति। अस्य कृपया एव वयं जीवामः। अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः”। नूनं संहतिः एव कार्यसाधिका।

Question 1.
‘करिष्यामः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) वयमपि
(ख) वयम्
(ग) कार्यम्
(घ) अद्यप्रभृति

Answer

Answer: (ख) वयम्


Question 2.
‘भुक्तस्य’ इति विशेषणस्य विशेष्यपदं किम्?
(क) अन्नस्य
(ख) कार्यस्य
(ग) अन्नकणस्य
(घ) सहयोगस्य

Answer

Answer: (क) अन्नस्य


Question 3.
‘चलौ’ इति पदस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
(क) हस्तौ
(ख) अचलौ
(ग) निश्चलौ
(घ) पादौ

Answer

Answer: (ग) निश्चलौ


Question 4.
अनुच्छेदे ‘सर्वाणि अङ्गानि’ इति कर्तृपदस्य क्रियापदं किम् अस्ति?
(क) अभवन्
(ख) शिथिलानि
(ग) अतिष्ठताम्
(घ) करोति

Answer

Answer: (क) अभवन्


Question 5.
शनैः शनैः सर्वाणि अङ्गानि कीदृशानि अभवन्?

Answer

Answer: शिथिलानि


Question 6.
कार्यसाधिका का भवति?

Answer

Answer: संहतिः


Question 7.
कानि मिलित्वा अचिन्तयन्?

Answer

Answer: इन्द्रियाणि


Question 8.
कानि अङ्गानि मिलित्वा कार्यं त्यक्तवन्तः?

Answer

Answer: शरीरस्य सर्वाणि इन्द्रियाणि-हस्तौ, पादौ, मुखं, नासिका, कौँ इत्यादीनि मिलित्वा कार्यं त्यक्तवन्तः।


Question 9.
कस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति?

Answer

Answer: उदरस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति।।


Question 10.
सर्वाणि इन्द्रियाणि मिलित्वा कि विचारम् अकुर्वन्?

Answer

Answer: मिलित्वा विचारम् अकुर्वन्-“अहो! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति। अस्य कृपया एव वयं जीवामः। अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः”।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।।

Answer

Answer: संहतिः एव कार्यसाधिका।


(8)

चीनदेशस्य प्रख्यातः दार्शनिकः ‘हू लाई’ प्रतिदिनं प्रातः पर्वते अभ्रमत्। मार्गे तस्य मित्रम् अमिलत् यः तं प्राणमत् परं स दार्शनिक: तस्य उत्तरम् अर्धहोराऽनन्तरमददात् यतः स विचारेषु मग्नः अभवत्। एकदा मित्रस्य एको बन्धुः तेन सह आसीत्। सः स्वभावत: दार्शनिकमनमत् अग्रे च गत्वा अवदत्। “अहो कीदृशं शोभनमस्ति प्रभातम्, कीदृशानि मनोमोहकानि सन्ति दृश्यानि अत्र।” दार्शनिक: स्वमित्रं तस्य बन्धुं च सक्रोधमपश्यत्। यथैव दिने दार्शनिकमित्रं तस्य गृहं प्राप्तः तु दार्शनिक: अकथयत्–’तव बन्धुः तु अधिकमेव वदति, पुनः एनं मम गृहे मा आनय। एषः सर्वान् दर्शयति एतानि सुन्दराणि दृश्यानि।’

Question 1.
‘दृश्यानि’ अस्य किं विशेषणम् अनुच्छेदे आगतम्?
(क) सुन्दराणि
(ख) एतानि
(ग) सुन्दरम्
(घ) एतत्

Answer

Answer: (क) सुन्दराणि


Question 2.
‘अवदत्’ अस्याः क्रियायाः कर्तृपदं किम्?
(क) स्वभावतः
(ख) दार्शनिकम्
(ग) अग्रे
(घ) सः

Answer

Answer: (घ) सः


Question 3.
अनुच्छेदे ‘असुन्दराणि’ अस्य विपर्ययपदं किम्?
(क) मनोमोहकानि
(ख) मोहकानि
(ग) सुन्दराणि
(घ) उत्तमानि

Answer

Answer: (ग) सुन्दराणि


Question 4.
अनुच्छेदे ‘दार्शनिकः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) अकथयत्
(ख) आनय
(ग) अवदत्
(घ) अमिलत्

Answer

Answer: (क) अकथयत्।


Question 5.
कः पर्वते अभ्रमत्?

Answer

Answer: दार्शनिकः


Question 6.
दार्शनिक: स्वमित्रं कथमपश्यत्?

Answer

Answer: सक्रोधम्


Question 7.
मार्गे कः अमिल?

Answer

Answer: मित्रम्


Question 8.
गृहे प्राप्तं स्वमित्रं दार्शनिकः किम् अकथयत्?

Answer

Answer: गृहं प्राप्तं स्वमित्रं दार्शनिक: अकथयत् ‘तव बन्धुः तु अधिकमेव वदति, पुनः एनं मम गृहे मा आनय। एषः सर्वान् दर्शयति एतानि सुन्दराणि दृश्यानि’।


Question 9.
दार्शनिकस्य मित्रस्य बन्धुः अग्रे गत्वा किम् अवदत्?

Answer

Answer: दार्शनिकस्य मित्रस्य बन्धुः अग्रे गत्वा अवदत्-‘अहो कीदृशं शोभनमस्ति प्रभातम्, कीदृशानि मनोमोहकानि सन्ति दृश्यानि अत्र’।


Question 10.
कः प्रातः पर्वते अभ्रमत्?

Answer

Answer: चीनदेशस्य प्रख्यातः दार्शनिकः ‘हू लाई’ प्रतिदिनं प्रातः पर्वते अभ्रमत्।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: दार्शनिकस्य चिन्तनम्।


(9)

एकस्य भिक्षुकस्य भिक्षापात्रे अञ्जलिपरिमिताः तण्डुलाः आसन्। सः अवदत्- “भगवन् ! दयां कुरु। कथम् अनेन उदरपूर्तिः भविष्यति।” तदैव अन्यः एक: अभिक्षुकः तत्र आगच्छति वदति च ‘भिक्षां देहि।’ क्रुद्धः प्रथमः भिक्षुकः अगर्जत्-‘रे भिक्षुक! भिक्षुकमेव भिक्षां याचसे। तव लज्जा नास्ति।” द्वितीयः भिक्षुकः उक्तवान्–“तव भिक्षापात्रे अञ्जलिपरिमिताः तण्डुलाः, मम तु पात्रं रिक्तम्। दयां कुरु।” अर्धं देहि। प्रथमः भिक्षुकः तत् न स्वीकृतवान्। द्वितीयः भिक्षुकः पुनः अवदत्- “भोः, कृपणः मा भव। केवलम् एकं तण्डुलं देहि।” प्रथमः भिक्षुकः तस्मै एकम् एव तण्डुलं ददाति। द्वितीये भिक्षुके गते सति प्रथमः भिक्षुकः भिक्षापात्रे तण्डुलाकारं स्वर्णकणं पश्यति। आश्चर्यचकितः शिरः ताडयन् सः पश्चात्तापम् अकरोत्-“धिक माम्। धिक् मम मूर्खताम्।”

Question 1.
‘क्रुद्धः’ इति कस्य विशेषणम्?
(क) प्रथमस्य भिक्षुकस्य
(ख) भिक्षुकस्य
(ग) प्रथमस्य
(घ) द्वितीयस्य भिक्षुकस्य

Answer

Answer: (ग) प्रथमस्य भिक्षुकस्य


Question 2.
प्रथम भिक्षुकः तस्मै एकं तण्डुलं ददाति। अत्र ‘तस्मै’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) एकम्
(ख) तस्मै
(ग) ददाति
(घ) भिक्षुकः

Answer

Answer: (ग) ददाति


Question 3.
‘स्वीकृतवान्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) भिक्षुकः
(ख) द्वितीयः भिक्षुकः
(ग) प्रथमः
(घ) प्रथमः भिक्षुकः

Answer

Answer: (घ) प्रथमः भिक्षुकः


Question 4.
अनुच्छेदे भरितम् (पूर्णम्) अस्य पदस्य कः विपर्ययः आगतः?
(क) अपूर्णम्
(ख) रिक्तम्
(ग) पात्रम्
(घ) मम

Answer

Answer: (ख) रिक्तम्


Question 5.
कस्य भिक्षुकस्य भिक्षापात्रं रिक्तम् आसीत्?

Answer

Answer: द्वितीयस्य


Question 6.
धिक् माम्’ इति कः वदति?

Answer

Answer: प्रथमभिक्षुकः


Question 7.
तदैव अन्यः कः तत्र आगच्छति?

Answer

Answer: भिक्षुकः


Question 8.
प्रथमः भिक्षुकः स्वभिक्षापात्रे किं पश्यति?

Answer

Answer: प्रथमः भिक्षुकः स्वभिक्षापात्रे तण्डुलाकारं स्वर्णकणं पश्यति।


Question 9.
द्वितीयः भिक्षुकः एकस्य तण्डुलस्य कृते किं ददाति?

Answer

Answer: द्वितीयः भिक्षुकः एकस्य तण्डुलस्य कृते तण्डुलाकारं स्वर्णकणं ददाति।


Question 10.
प्रथमः भिक्षुकः किं कथयित्वा पश्चात्तापमकरोत्?

Answer

Answer: आश्चर्यचकितः शिरः ताडयन् सः प्रथमः भिक्षुकः पश्चात्तापम् अकरोत्-“धिक माम्। धिक् मम मूर्खताम्।”


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: लोभः पापस्य कारणम्।


(10)

एकदा एकः कर्तव्यपरायणः नगररक्षकः इतस्ततः भ्रमन् एकम् अशीतिवर्षीयं महापुरुषम् अपश्यत्। सः आम्रवृक्षस्य आरोपणे तल्लीनः आसीत् । इदं दृष्ट्वा नगररक्षकः तं महापुरुषम् अवदत्-अवलोकनेन प्रतीयते यत् यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति। अतः किमर्थं वृथा परिश्रमं कुर्वन्ति भवन्तः? महापुरुषः हसित्वा अवदत्-पश्यन्तु एतान् फलयुक्तान् वृक्षान्। एतेषाम् आरोपणं मया न कृतं परं फलानि अहं खादित्वा सन्तुष्टः भवामि। अतः यदा मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति, अहं पुनः प्रसन्नः भविष्यामि। महापुरुषस्य वचनं श्रुत्वा तं स नमस्कृत्य नगररक्षकः उक्तवान्-अनुकरणीया एव सज्जनानां सज्जनता।

Question 1.
‘नगररक्षकः’ इति पदस्य विशेषणपदं किम् अस्ति?
(क) एकदा
(ख) एकः
(ग) कर्तव्यपरायणः
(घ) परायणः

Answer

Answer: (ग) कर्तव्यपरायणः


Question 2.
‘दुर्जनानाम्’ इति पदस्य क: विपर्ययः?
(क) सज्जनानाम्
(ख) महापुरुषणाम्
(ग) जनानाम्
(घ) सज्जननाम्

Answer

Answer: (क) सज्जनानाम्


Question 3.
अस्मिन् गद्यांशे भविष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) पुनः
(ख) प्रसन्नः
(ग) सन्तुष्टः
(घ) अहम् ङ्के

Answer

Answer: (घ) अहम्


Question 4.
अनुच्छेद दर्शनेम’ इति पदस्थ का पर्यायः लिखितः?
(क) प्रतीयते
(ख) अन्ये
(ग) अवलोकनेन
(घ) आरोपणे

Answer

Answer: (ग) अवलोकनेन


Question 5.
नगररक्षकः कीदृशं महापुरुषम् अपश्यत्?

Answer

Answer: अशीतिवर्षीयं


Question 6.
सज्जनानां सज्जनता कीदृशी भवति?

Answer

Answer: अनुकरणीया


Question 7.
कः हसित्वा अवदत्?

Answer

Answer: महापुरुषः


Question 8.
नगररक्षक: अशीतिवर्षीयं महापुरुषं कुत्र अपश्यत्?

Answer

Answer: नगररक्षक: अशीतिवर्षीयं महापुरुषं इतस्ततः भ्रमन् अपश्यत्।


Question 9.
महापुरुषेण आरोपितस्य वृक्षस्य फलानि के खादिष्यन्ति?

Answer

Answer: महापुरुषेण आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति।


Question 10.
महापुरुषस्य वचनं श्रुत्वा सः नगररक्षकः किम् उक्तवान्?

Answer

Answer: महापुरुषस्य वचनं श्रुत्वा तं नमस्कृत्य स:नगररक्षकः उक्तवान्–अनुकरणीया एव सज्जनानां सज्जनता।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: ‘अनुकरणीया एव सज्जनानां सज्जनता’ अथवा ‘कर्त्तव्यपरायणता’।


(11)

एकस्मिन् वने एकः विशाल: वृक्षः आसीत्। तस्मिन् बहवः खगाः वसन्ति स्म। एकदा ते अतीव बुभुक्षिताः आसन्। अतः भोजनं खादितुम् इतस्ततः भ्रमन्ति स्म। ते दूर-दूरं गच्छन्ति स्म। अन्ते च एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन्। ते तत्र गत्वा प्रसन्नतया तण्डुलान् खादन्ति स्म परन्तु जालेन बद्धाः अभवन्। ‘अधुना किं करणीयम्’ इति चिन्तयित्वा ते सर्वे जालेन सह एव एकं स्वमित्रम् उपागच्छन्। तेषां मित्रम् एकः मूषकः आसीत्। सः जालं दन्तैः अकर्तयत्। अन्ते सर्वे स्वतन्त्राः भूत्वा अनृत्यन् अगायन् च-सुखं तु एकतायाम् एव विद्यते।

Question 1.
अस्मिन् गद्यांशे ‘वृक्षः’ किं विशेषणपदं प्रयुक्तम्?
(क) वने
(ख) विशाल:
(ग) एकः
(घ) सः

Answer

Answer: (ख) विशालः


Question 2.
अस्मिन् गद्यांशे ‘खादन्ति स्म’ इति क्रियापदस्य कतृपदं किम्?
(क) ते
(ख) मूषकाः
(ग) बहवः
(घ) खगाः

Answer

Answer: (ख) खगाः


Question 3.
‘मुक्ताः ‘इति पदस्य अत्र किं विपर्ययपदं प्रयुक्तम्?
(क) स्वतन्त्रताः
(ख) बहवः
(ग) बुभुक्षिताः
(घ) बद्धाः

Answer

Answer: (घ) बद्धाः


Question 4.
अनुच्छेदे ‘ते सर्वे’ इति कर्तृपदस्य क्रियापदं किम्?
(क) स्वतन्त्रताः
(ख) वसन्ति स्म
(ग) आसन्
(घ) उपागच्छन्

Answer

Answer: (घ) उपागच्छन्


Question 5.
विशालवृक्षे के वसन्ति स्म?

Answer

Answer: खगाः


Question 6.
सुखं कुत्र विद्यते?

Answer

Answer: एकतायाम्


Question 7.
खगाः एकस्मिन् क्षेत्रे कान् अपश्यन्?

Answer

Answer: तण्डुलकणान्


Question 8.
खगाः भोजनाय कुत्र भ्रमन्ति स्म?

Answer

Answer: खगाः भोजनाय इतस्ततः भ्रमन्ति स्म।


Question 9.
मूषकः किम् अकरोत्?

Answer

Answer: मूषकः जालं दन्तैः अकर्तयत्।


Question 10.
अन्ते सर्वे किम् अगायन्?

Answer

Answer: अन्ते सर्वे स्वतन्त्राः भूत्वा अनृत्यन्-अगायन् च-सुखं तु एकतायाम् एव विद्यते।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।।

Answer

Answer: ‘एकतायाम् सुखम्’ अथवा खगाः मूषकः च “सुखं तु एकतायाम् एव विद्यते।”


(12)

एकदा राजकुमारः सिद्धार्थः विहाराय उद्यानं गतवान्। अकस्मात् सः क्रन्दनध्वनिम् अशृणोत्। तदैव च एक: हंसः तस्य सम्मुखे भूमौ अपतत्। तं दृष्ट्वा सिद्धार्थः करुणापूर्णः सञ्जातः। पुनश्च स हंसस्य शरीराद् बाणं निष्कास्य यावत्पश्यति तावद् देवदत्तः तत्र समागतः। स सिद्धार्थम् उक्तवान् “भो सिद्धार्थ! एषः हंसः मया हतः, अतः इमं हंसं मह्यं देहि।” सिद्धार्थः उच्चैः अवदत्-“न दास्यामि इमम् हंसम्, यतः अहम् अस्य रक्षकः” तौ परस्परम् विवदमानौ राजसभां गतवन्तौ। राजा सर्वम् उदन्तं श्रुत्वा आदिष्टवान्-‘यस्य समीपे हंस: गमिष्यति स तस्यैव भविष्यति। हंस: तु सानन्दम् सिद्धार्थमेव उपगतः।” उक्तम् हि रक्षकः भक्षकात् श्रेयान्।

Question 1.
अत्र ‘गमिष्यति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) समीपे
(ख) यस्य
(ग) हंसः
(घ) नृपः

Answer

Answer: (ग) हंसः


Question 2.
‘सहसा’ इति अव्ययस्य कः पर्यायः?
(क) अकस्मात्
(ख) सः
(ग) उच्चैः
(घ) यतः

Answer

Answer: (क) अकस्मात्


Question 3.
‘सिद्धार्थः करुणापूर्णः’ अनयोः पदयोः विशेषणं किम्?
(क) सिद्धार्थः
(ख) करुणापूर्णः
(ग) सिद्धार्थ
(घ) करुणा

Answer

Answer: (ख) करुणापूर्णः


Question 4.
अनुच्छेदे ‘परोक्षे’ इति पदस्य कः विपर्ययः?
(क) उच्चैः
(ख) अकस्मात्
(ग) सहसा
(घ) सम्मुखे

Answer

Answer: (घ) सम्मुखे


Question 5.
भूमौ कः पतितः आसीत्?

Answer

Answer: हंसः


Question 6.
क: उच्चैः अवदत्?

Answer

Answer: सिद्धार्थः


Question 7.
सिद्वार्थः विहाराय कुत्र गतवान्?

Answer

Answer: उद्यानम्


Question 8.
देवदत्तः किम् अवदत्?

Answer

Answer: देवदत्तः अवदत्-‘भो सिद्धार्थ ! एषः हंसः मया हतः, अतः इमं हंसं मह्यं देहि।”


Question 9.
राजा किम् आदिष्टवान्?

Answer

Answer: राजा आदिष्टवान्–“यस्य समीपे हंस: गमिष्यति स तस्यैव भविष्यति।”


Question 10.
संसारे किम् उक्तम्?

Answer

Answer: संसारे उक्तम् हि रक्षकः भक्षकात् श्रेयान्।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: सिद्धार्थस्य दयालुता अथवा राजकुमारः सिद्धार्थः।


(13)

अस्माकं विद्यालयः राजकीयः विद्यालयः अस्ति। अत्र पठनस्य तु श्रेष्ठा व्यवस्था अस्ति एव, युगपदेव क्रीडानामपि सुलभा व्यवस्था अस्ति। अतएव अस्माकं विद्यालयस्य सर्वासां कक्षाणां परिणाम: शतप्रतिशतं भवति। क्रीडानां प्रतियोगितासु अपि अस्माकं विद्यालयस्य छात्राः बहुन् पुरस्कारान् अलभन्त। अस्माकं विद्यालयस्य वार्षिकोत्सवः परह्यः सम्पन्नो जातः। तदा अस्माकं राज्यस्य राज्यपाल: मुख्यातिथिः आसीत्। यदैव मुख्यातिथि: द्वारं सम्प्राप्तः छात्रा: वाद्ययन्त्राणां ध्वनिना तस्य स्वागतमाचरन्। ततः सः मञ्चस्य सम्मुखे आसनं भूषितवान्।

Question 1.
‘व्यवस्था’ इति पदस्य किं विशेषणम्?
(क) युगपत्
(ख) युगपदेव
(ग) श्रेष्ठा
(घ) क्रीडानाम्

Answer

Answer: (ग) श्रेष्ठा


Question 2.
‘जातः’ इत्यस्य विलोमपदं किम्?
(क) अस्ति
(ख) भवति
(ग) आसीत्
(घ) आचरन्

Answer

Answer: (ख) भवति


Question 3.
अस्मिन् गद्यांशे ‘आचरन्’ इति क्रियायाः कर्तृपदं किम्?
(क) मुख्यातिथि:
(ख) स्वागतम्
(ग) छात्राः
(घ) तस्य

Answer

Answer: (ग) छात्राः


Question 4.
अनुच्छेदे ‘छात्राः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) अलभन्त
(ख) भूषितवान्
(ग) अस्ति
(घ) भवति

Answer

Answer: (क) अलभन्त


Question 5.
अस्माकं विद्यालयः कीदृशः अस्ति?

Answer

Answer: राजकीयः


Question 6.
परीक्षापरिणामः कीदृशः अस्ति?

Answer

Answer: शतप्रतिशतं


Question 7.
परह्यः विद्यालये कः सम्पन्न जातः?

Answer

Answer: वार्षिकोत्सवः


Question 8.
वार्षिकोत्सवे मुख्यातिथिः कः आसीत्?

Answer

Answer: वार्षिकोत्सवे राज्यस्य राज्यपाल: मुख्यातिथिः आसीत्।


Question 9.
मुख्यातिथौ आगते छात्राः किम् अकुर्वन्?

Answer

Answer: मुख्यातिथौ आगते छात्रा: वाद्ययन्त्राणां ध्वनिना तस्य स्वागतम् आचरन् (अकुर्वन्)।


Question 10.
अत्र पठनस्य कीदृशी व्यवस्था अस्ति?

Answer

Answer: अत्र पठनस्य तु श्रेष्ठा व्यवस्था अस्ति।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: “अस्माकं विद्यालयः” अथवा “विद्यालयस्य वार्षिकोत्सवः


(14)

सत्सङ्गतेः महिमानं को न जानाति? संसारे सज्जनाः अपि दुर्जनाः अपि सन्ति। दुर्जनस्य संगतिं कोऽपि कर्तुं न इच्छति। अपरत्र सत्संगं विना मानवस्य जीवनम् एव दुर्जीवनं भवति। वस्तुतः सत्संगतिः जनानां पोषिका कुसंगतिश्च नाशिका। सर्वे जनाः स्वपोषमेव इच्छन्ति विनाशं तु न इच्छन्ति। अतः सत्संगतिः एव श्रेयसी। सज्जना: तु स्वगुणैः एव सन्तः कथ्यन्ते, अतएव जनाः सज्जनानां गुणेभ्यः स्पृह्यन्ति। सद्गुणेनैव जनः मनसा वाचा कर्मणा स्वस्थो भवति। तेन तस्य आयुः वर्धते, यशः अपि सततं वर्धते। को न जानाति यत् सर्वेषां देशानां महापुरुषाः अपि सत्संगत्या श्रेष्ठां पदवी प्राप्नुवन्। उक्तं हि भवभूतिना-‘सत्संगजानि निधनान्यपि तारयन्ति।’

Question 1.
‘कुसंगतिः’ पदस्य किं विपर्यय पदं गद्यांशे लिखितम्?
(क) सत्संगतेः
(ख) सत्संगतिः
(ग) सद्गुणेन
(घ) दुस्संगति

Answer

Answer: (ख) सत्संगतिः


Question 2.
‘जनाः गुणेभ्यः स्पृह्यन्ति’ अत्र कर्तृपदं किम्?
(क) जनाः
(ख) गुणः
(ग) गुणेभ्यः
(घ) स्पृह्यन्ति

Answer

Answer: (क) जनाः


Question 3.
‘श्रेष्ठां पदवीम्’ अनयोः विशेषणं किम्?
(क) पदवी
(ख) पदवीं
(ग) श्रेष्ठा
(घ) श्रेष्ठाम्

Answer

Answer: (घ) श्रेष्ठाम्


Question 4.
अनुच्छेद ‘दुष्टाः’ इति पदस्य कः पर्यायः वर्तते?
(क) दुर्जनाः
(ख) दुर्जीवनम्
(ग) सज्जनाः
(घ) कर्मणा

Answer

Answer: (क) दुर्जनाः


Question 5.
सत्संगतिं विना जीवनं किं भवति?

Answer

Answer: दुर्जीवनम्


Question 6.
कुसंगतिः कीदृशी?

Answer

Answer: नाशिका


Question 7.
कस्याः महिमानं को न जानाति?

Answer

Answer: सत्संगते:


Question 8.
संसारे कीदृशाः जनाः सन्ति?

Answer

Answer: संसारे सज्जनाः दुर्जनाश्च जनाः सन्ति।


Question 9.
भवभूतिना किम् उक्तम्?

Answer

Answer: भवभूतिना उक्तम्- “सत्संगजानि निधनान्यपि तारयन्ति।”


Question 10.
सर्वे जनाः किम् इच्छन्ति किं वा न?

Answer

Answer: सर्वे जनाः स्वपोषमेव इच्छन्ति विनाशं तु न इच्छन्ति।


Question 11.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत।

Answer

Answer: सत्सङ्गतिः।


(15)

रात्रिः गमिष्यति भविष्यति सुप्रभातं,
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः।
इत्थं विचारति कोशगते द्विरेफे,
हा-हन्त-हन्त! नलिनी गज उज्जहार॥

Question 1.
श्लोके ‘कमलम्’ इत्यस्य पदस्य कः पर्यायः प्रयुक्तः?
(क) पङ्कजश्रीः
(ख) सुप्रभातम्
(ग) नलिनी
(घ) नलिनीम्

Answer

Answer: (घ) नलिनीम्


Question 2.
‘हा- हन्त हन्त! नलिनी गज उज्जहार।’ अत्र क्रियापदं किम्?
(क) नलिनी
(ख) उज्जहार
(ग) गजः
(घ) हा-हन्त-हन्त!

Answer

Answer: (ख) उज्जहार


Question 3.
प्रभाते का हसिष्यति?

Answer

Answer: पङ्कजश्रीः


Question 4.
द्विरेफानुसारं का गमिष्यति?

Answer

Answer: रात्रिः


Question 5.
कोशगते द्विरेफे इदं विचारति किम् अभवत्?

Answer

Answer: कोशगते द्विरेफे इदं विचारति नलिनी गजः उज्जहार।


(16)

ओंकारं बिन्दु संयुक्तं, नित्यं ध्यायन्ति योगिनः।
कामदं मोक्षदं चैव, ओंकाराय नमो-नमः॥

Question 1.
‘ओंकारं बिन्दु संयुक्तम्’ अनयोः पदयोः विशेषणं किमस्ति?
(क) बिन्दुः
(ख) संयुक्तम्
(ग) बिन्दुसंयुक्तम्
(घ) ओंकारम्

Answer

Answer: (ग) बिन्दुसंयुक्तम्


Question 2.
श्लोके ‘ध्यायन्ति’ इत्यस्य क्रियापदस्य कर्तृपदं किमस्ति?
(क) योगिनः
(ख) कामदं
(ग) नित्यं
(घ) ओंकारम्

Answer

Answer: (क) योगिनः


Question 3.
कस्मै नमो-नमः भवेत्?

Answer

Answer: ओंकाराय


Question 4.
योगिनः कीदृशम् ओंकारं ध्यायन्ति?

Answer

Answer: कामदम्


Question 5.
ओंकारं किं-किं ददाति?

Answer

Answer: ओंकारं कामं मोक्षं च ददाति।


(17)

सुखार्थिने कुतो विद्या कुतो विद्यार्थिने सुखम्।
सुखार्थी वा त्यजेत् विद्यां विद्यार्थी वा त्यजेत् सुखम्॥

Question 1.
श्लोके ‘छात्राय’ पदस्य कः पर्यायः प्रयुक्तः?
(क) विद्यार्थिने
(ख) विद्यार्थि
(ग) सुखार्थि
(घ) सुखार्थिने

Answer

Answer: (क) विद्यार्थिने


Question 2.
सुखार्थी वा त्यजेत् विद्याम्।’ अत्र क्रियापदं किमस्ति?
(क) सुखार्थी
(ख) वा
(ग) त्यजेत्
(घ) विद्याम्

Answer

Answer: (ग) त्यजेत्


Question 3.
कस्मै सुखं न प्राप्नोति?

Answer

Answer: विद्यार्थिने


Question 4.
विद्यार्थी किं त्यजे?

Answer

Answer: सुखम्


Question 5.
सुखार्थिने किं न प्राप्नोति?

Answer

Answer: सुखार्थिने विद्या न प्राप्नोति।


(18)

तृणानि भूमिरुदकं चतुर्थी वाक् च सुनृता।
एतान्यपि सतां गेहेषु नोच्छिद्यन्ते कदाचन।

Question 1.
श्लोके ‘वाणी’ इत्यस्य पदस्य कः पर्यायः प्रयुक्तः?
(क) भूमिः
(ख) वाक्
(ग) उदकम्
(घ) तृणानि

Answer

Answer: (ख) वाक्


Question 2.
‘दुर्जनानाम्’ इति पदस्य श्लोके कः विपर्ययः आगतोऽस्ति?
(क) कदाचन
(ख) सतानाम्
(ग) एतान्यपि
(घ) सताम्

Answer

Answer: (घ) सताम्


Question 3.
श्लोके सुनृता का कथिता अस्ति?

Answer

Answer: वाक्


Question 4.
प्रथमं किं वस्तु श्लोके कथितम्?

Answer

Answer: तृणानि


Question 5.
कानि सतां गेहेषु कदाचन न उच्छिद्यन्ते?

Answer

Answer: तृणानि भूमिरुदकं चतुर्थी च सुनृता वाक् एतानि सतां गेहेषु कदाचन न उच्छिद्यन्ते।


(19)

गौरवं प्राप्यते दानात् न तु वित्तस्य सञ्चयात्।
स्थितिः उच्चैः पयोदानां पयोधीनाम् अधः स्थितिः॥

Question 1.
श्लोके ‘गौरवम्’ इति कर्तृपदस्य क्रियापदं किम्?
(क) प्राप्यते
(ख) दानात्
(ग) न तु
(घ) वित्तस्य

Answer

Answer: (क) प्राप्यते


Question 2.
‘बद्दलानाम्’ इत्यस्य पदस्य कः पर्यायः श्लोके लिखितः?
(क) पयोधीनाम्
(ख) स्थितिः
(ग) पयोदानाम्
(घ) उच्चैः

Answer

Answer: (ग) पयोदानाम्


Question 3.
दानात् किं प्राप्यते?

Answer

Answer: गौरवम्


Question 4.
पयोधीनां स्थितिः कुत्र भवति?

Answer

Answer: अधः।


Question 5.
केषां स्थितिः उच्चैः भवति?

Answer

Answer: पयोदानां स्थितिः उच्चैः भवति।


(20)

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत्॥

Question 1.
‘मा कश्चिद् दु:खभाग् भवेत्। अत्र वाक्ये क्रियापदं किम्?
(क) भवेत्
(ख) मा
(ग) कश्चिद्
(घ) दुःखभाग्

Answer

Answer: (क) भवेत्


Question 2.
‘सर्वे निरामयाः’ अनयोः पदयोः विशेषणपदं किमस्ति?
(क) सर्वः
(ख) सर्वे
(ग) निरामयः
(घ) निरामयाः

Answer

Answer: (घ) निरामयाः


Question 3.
के निरामयाः सन्तु?

Answer

Answer: सर्वे


Question 4.
कश्चित् किं मा भवेत्?

Answer

Answer: दुःखभाग्


Question 5.
सर्वे कीदृशाः भवन्तु?

Answer

Answer: सर्वे सुखिनः भवन्तु।।


(21)

सर्वस्य हि परीक्ष्यन्ते स्वभावाः नेतरे गुणाः।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते॥

Question 1.
‘गुणान् सर्वान्’ अनयोः पदयोः विशेष्यः कः?
(क) गुणान्
(ख) गुणाः
(ग) सर्वान्
(घ) सर्वः

Answer

Answer: (क) गुणान्


Question 2.
‘अतीत्य हि गुणान् सर्वान् स्वभावो मूनि वर्तते।’ अस्मिन् वाक्ये क्रियापदं किम् अस्ति?
(क) अतीत्य
(ख) स्वभावो
(ग) वर्तते
(घ) मूर्ध्नि

Answer

Answer: (ग) वर्तते


Question 3.
सर्वस्य के परीक्ष्यन्ते?

Answer

Answer: स्वभावाः


Question 4.
कस्य इतरे गुणाः न परीक्ष्यन्ते?

Answer

Answer: सर्वस्य


Question 5.
गुणान् सर्वान् अतीत्य कः मूर्ध्नि वर्तते?

Answer

Answer: गुणान् सर्वान् अतीत्य स्वभावो मूर्ध्निः वर्तते।


(22)

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्यायशोबलम्॥

Question 1.
श्लोके ‘तस्य’ सर्वनाम पदं कस्मै प्रयुक्तम्?
(क) जीवाय
(ख) जनाय
(ग) अभिवादनशीलाय
(घ) गुणाय

Answer

Answer: (ग) अभिवादनशीलाय


Question 2.
‘चत्वारि तस्य वर्धन्ते।’ अत्र क्रियापदं किम्?
(क) चत्वारि
(ख) तस्य
(ग) वर्धन्ते
(घ) वर्धन्ति

Answer

Answer: (ग) वर्धन्ते


Question 3.
अभिवादनशीलस्य कति गुणाः वर्धन्ते?

Answer

Answer: चत्वारः


Question 4.
अत्र प्रथमः गुणः कः कथितः?

Answer

Answer: आयुः


Question 5.
कस्य आयुर्विद्यायशोबलं वर्धन्ते?

Answer

Answer: अभिवादनशीलस्य नित्यं वृद्धोपसेविन: आयुर्विद्यायशोबलं वर्धन्ते।


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit अपठित-अवबोधनम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 9 Sanskrit with Answers Shemushi Bhag 1

You’ve got the power to take your studies into a new realm of mastery! Practice with our CBSE NCERT Class 9 Sanskrit with Answers of Shemushi Bhag 1 PDF Free Download. These authentic questions will help you get ready and score more in  CBSE 9th board examinations, so don’t wait until it’s too late! CBSE Class 9 Sanskrit MCQs Multiple Choice Questions with Answers of शेमुषी भाग 1 is now available at your fingertips. It’s never been easier to study and get ready for the Sanskrit exams with NCERT MCQ Questions for Class 9 Sanskrit in a fun way. 

Class 9 Sanskrit MCQs Questions with Answers Shemushi Bhag 1

  1. भारतीवसन्तगीतिः Class 9 MCQ
  2. स्वर्णकाकः Class 9 MCQ
  3. गोदोहनम् Class 9 MCQ
  4. कल्पतरूः Class 9 MCQ
  5. सूक्तिमौक्तिकम् Class 9 MCQ
  6. भ्रान्तो बालः Class 9 MCQ
  7. प्रत्यभिज्ञानम् Class 9 MCQ
  8. लौहतुला Class 9 MCQ
  9. सिकतासेतुः Class 9 MCQ
  10. जटायोः शौर्यम् Class 9 MCQ
  11. पर्यावरणम् Class 9 MCQ
  12. वाडमनःप्राणस्वरूपम् Class 9 MCQ

MCQ Questions for Class 9 Sanskrit Grammar with Answers व्याकरण

Download NCERT MCQ Questions for Class 9 Sanskrit with Answers of Shemushi Bhag 1 PDF Free Download and make use of these questions at the time of Board exams. This will help you revise all concepts thoroughly & quickly and achieve good grades in your upcoming board exams. You can always contact us if you have any questions or suggestions on CBSE Class 9 Sanskrit MCQs Multiple Choice Questions with Answers of शेमुषी भाग 1. Thank you again and happy learning!

MCQ Questions for Class 10 Sanskrit with Answers Shemushi Bhag 2

You’ve got the power to take your studies into a new realm of mastery! Practice with our CBSE NCERT MCQ Questions for Class 10 Sanskrit with Answers of Shemushi Bhag 2 PDF Free Download. These authentic questions will help you get ready and score more in  CBSE 10th board examinations, so don’t wait until it’s too late! CBSE Class 10 Sanskrit MCQs Multiple Choice Questions with Answers of शेमुषी भाग 2 is now available at your fingertips. It’s never been easier to study and get ready for the Sanskrit exams with NCERT MCQ Questions for Class 10 Sanskrit in a fun way. 

Class 10 Sanskrit MCQs Questions with Answers Shemushi Bhag 2

  1. शुचिपर्यावरणम् Class 10 MCQ
  2. बुद्धिर्बलवती सदा Class 10 MCQ
  3. व्यायामः सर्वदा पथ्यः Class 10 MCQ
  4. शिशुलालनम् Class 10 MCQ
  5. जननी तुल्यवत्सला Class 10 MCQ
  6. सुभाषितानि Class 10 MCQ
  7. सौहार्दं प्रकृतेः शोभा Class 10 MCQ
  8. विचित्रः साक्षी Class 10 MCQ
  9. सूक्तयः Class 10 MCQ
  10. भूकंपविभीषिका Class 10 MCQ
  11. प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 MCQ
  12. अनयोक्त्यः Class 10 MCQ

MCQ Questions for Class 10 Sanskrit Grammar with Answers व्याकरण

Download NCERT MCQ Questions for Class 10 Sanskrit with Answers of Shemushi Bhag 2 PDF Free Download and make use of these questions at the time of Board exams. This will help you revise all concepts thoroughly & quickly and achieve good grades in your upcoming board exams. You can always contact us if you have any questions or suggestions on CBSE Class 10 Sanskrit MCQs Multiple Choice Questions with Answers of शेमुषी भाग 2. Thank you again and happy learning!

MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, भूकंपविभीषिका Class 10 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers Pdf free download, and learn how smart students prepare well ahead.

भूकंपविभीषिका Class 10 MCQs Questions with Answers

The Class 10 Sanskrit Chapter 10 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of भूकंपविभीषिका Class 10 with Answers is based on recent exam patterns, so you can be confident in your preparation!

गद्यांशान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

एकोत्तर द्विसहस्रख्रीष्टाब्दे (2001 ईस्वीये वर्षे) गणतन्त्र-दिवस-पर्वणि यदा समग्रमपि भारतराष्ट्र नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जर- राज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं, विपन्नञ्च जातम्। भूकम्पस्य दारुण- विभीषिका समस्तमपि गुर्जरक्षेत्रं विशेषेण च कच्छजनपदं ध्वंसावशेषु परिवर्तितवती। भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः। विशीर्णाः गृहसोपान-मार्गाः। फालद्वये विभक्ता भूमिः। भूमिग दुपरि निस्सरन्तीभिः दुर्वार-जलधाराभिः महाप्लावनदृश्यम् उपस्थितम्। सहस्त्रमिता: प्राणिनस्तु क्षणेनैव मृताः। ध्वस्तभवनेषु सम्पीडिता सहस्रशोऽन्ये सहायतार्थं करुणकरुणं क्रन्दन्ति स्म। हा दैव! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः।

Question 1.
भूकम्पः कुत्र अभवत्?

Answer

Answer: गुर्जरराज्ये


Question 2.
कस्याः क्रीडनकमिव भुजनगरं खण्डम् जातम्?

Answer

Answer: मृत्तिकायाः


Question 3.
भूकम्पस्य केन्द्रभूतं भुजनगरे किम् किम् अभवत्?

Answer

Answer: भूकम्पस्य केन्द्रभूतं भुजनगरे तु मृतिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता विद्युद्दीपस्तम्भाः।


Question 4.
‘भवनानि’ इति विशेष्यपदस्य विशेषणपदं किम्?

Answer

Answer: बहुभूमिकानि


Question 5.
‘आसीत्’ इति क्रियापदस्य कर्तृपदं किम्?

Answer

Answer: भारत


Question 6.
अस्मिन् गद्यांशे सम्बोधन पदं किम् प्रयुक्तम्।

Answer

Answer: हा दैव!


इयमासीत् भैरवविभीषिका कच्छ-भूकम्पस्य। पञ्चोत्तर-द्विसहमख्रीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीर-प्रान्ते पाकिस्तान देशे च धरायाः महम्कम्पनं जातम्। यस्मात्कारणात् लक्षपरिमिताः जनाः अकालकालकवलिताः। पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाण-शिला यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्यं कम्पनञ्च। तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पद्यते।

Question 1.
‘वैज्ञानिकाः’ कर्तृपदस्य क्रियापदं किम्?
(क) पृथिव्या
(ख) कथयन्ति
(ग) अन्तर्गर्भे
(घ) इति

Answer

Answer: (ख) कथयन्ति


Question 2.
‘मृताः’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) जनाः
(ख) कालकवलिताः
(ग) परिमिताः
(घ) पृथ्वी

Answer

Answer: (ख) कालकवलिताः


Question 3.
‘जनाः’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) कालकवलिताः
(ख) लक्षपरिमिताः
(ग) विद्यमानाः
(घ) वैज्ञानिका

Answer

Answer: (ख) लक्षपरिमिताः


Question 4.
कच्छ-भूकम्पस्य विभीषिका कीदृशी आसीत्?

Answer

Answer: भैरव


Question 5.
धरायाः महत्कम्पनं कुत्र जातम्?

Answer

Answer: कश्मीरप्रान्ते


Question 6.
पृथ्वी कस्मात् प्रकम्पते इति विषये वैज्ञानिकाः किम् कथयन्ति?

Answer

Answer: पृथ्वी कस्मात् प्रकम्पते इति विषये वैज्ञानिकाः कथयन्ति यत् पृथिव्या अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाणशिला यदा संघर्षणवशात् त्रुट्यन्ति तदा भीषणं संस्खलनम् जायते, संस्खलनजन्यं कम्पनञ्च।


ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः। पृथिव्याः गर्भे विद्यमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरा पर्वतं वा विदार्य बहिर्निष्क्रामति। धूमभस्मावृतं जायते तदा गगनम्। सेल्सियश-ताप-मात्राया अष्टशताङ्कतामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति। निहन्यन्ते च विवशाः प्राणिनः। ज्वालामुगिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।

Question 1.
केषाम् विस्फोटैः भूकम्पो जायते?

Answer

Answer: ज्वालामुखपर्वतानां


Question 2.
ज्वालामुखपर्वतानां कृते के कथयन्ति?

Answer

Answer: भूकम्पविशेषज्ञाः


Question 3.
ज्वालामुखपर्वतानां कृते भूकम्प विशेषज्ञाः किम् कथयन्ति?

Answer

Answer: ज्वालामुखपर्वतानां कृते भूकम्पविशेषज्ञाः कथयन्ति यत् पृथिव्याः गर्भे विद्यमानोऽग्निर्यद। खनिजमृत्तिकाशिलादि सञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्यर्वारगत्या धरा पर्वतं वा विदार्य बहिर्निष्क्रामति।


Question 4.
‘भूकम्पविशेषज्ञाः’ इति कर्तृपदस्य क्रियापदं किम्?

Answer

Answer: कथयन्ति


Question 5.
‘अन्तः’ इतिपदस्य विपर्ययपदं किं प्रयुक्तम्?

Answer

Answer: बहिः


Question 6.
‘विवशाः’ इति विशेषणपदस्य विशेष्यपदं किम्?

Answer

Answer: प्राणिनः।


यद्यपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते। प्रकृति समक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कश्चयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मानं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति। वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते। अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति।

Question 1.
‘करणीयम्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भवननिर्माणं
(ख) निर्माय
(ग) तटबन्धं
(घ) मानव

Answer

Answer: (क) भवननिर्माणं


Question 2.
‘विज्ञानगर्वितः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) वामनकल्पः
(ख) मानवः
(ग) कोऽपि
(घ) प्रकृतिः

Answer

Answer: (ख) मानवः


Question 3.
भूकम्परहस्यज्ञाः इति कर्तृपदस्य क्रियापदं किम्?
(क) वस्तुतः
(ख) कथयन्ति
(ग) करणीयम्
(घ) निर्माय

Answer

Answer: (ख) कथयन्ति


Question 4.
कस्य प्रकोपस्य नाम भूकम्पः जायते?

Answer

Answer: दैवस्य


Question 5.
कस्य स्थिरोपायो न दृश्यते?

Answer

Answer: भूकम्पस्य


Question 6.
भूकम्परहस्यज्ञाः किम् कथयन्ति?

Answer

Answer: पभूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवन-निर्माणं न करणीयम्। तटबन्ध निर्माय बृहन्मानं नदीजलमपि न एकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशात् भूकम्पः सम्भवति।


रेखातिपदम् प्रश्ननिर्माणं कुरुत

(क) भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत्।
(ख) गुर्जर-राज्यं पर्याकुलं विपन्नञ्च जातम्।
(ग) भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डरखण्डम् जातम्।
(घ) बहुभूमिकानि भवनानि धराशायीनि जातानि।
(ङ) भूमिग दुपरि निस्सरन्तीभिः दुर्वार-जलधाराभिः महाप्लावनदृय॑म् उपस्थितम्।
(च) ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।
(छ) भूकम्पविशेषज्ञाः इति कथयन्ति।
(ज) प्रकृति समक्षमद्यापि विज्ञानगर्वितो मानवः वामनकल्प अभवत्।
(झ) पाकिस्तानदेशे धरायाः महत्कम्पनं जातम्।
(ञ) पाषाणशिला संघर्षणवशात् त्रुट्यन्ति।
(ट) निहन्यन्ते च विवशाः प्राणिनः।
(ठ) अनेके भूकम्परहस्यज्ञाः कथयन्ति।
(ड) लक्षपरिमिताः जनाः अकालकालकवलिताः अभवन्।
(ढ) सम्पीडिताः सहायतार्थम् करुणकरुणं क्रन्दन्ति स्म।

Answer

Answer:
(क) कस्मिन्
(ख) कीदृशम्
(ग) कीदृशमिव
(घ) कीदृशानि
(ङ) काभिः
(च) केषाम्
(छ) के
(ज) कीदृशः
(झ) कस्याः
(ञ) कस्मात्
(ट) कीदृशाः
(ठ) के
(ड) के
(ढ) किमर्थम्


उचितं उत्तराणि चित्वा प्रश्ननिर्माणं कुरुत

Question 1.
ज्वालामुगिरन्तः एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।
(i) किम्
(ii) कम्
(iii) कीदृशम्
(iv) काम

Answer

Answer: (iii) कीदृशम्


Question 2.
नद्याः जलम् एकस्मिन् स्थले न पुञ्जी कारणीयम्।।
(i) कस्याः
(ii) का
(iii) किम्
(iv) कम्

Answer

Answer: (i) कस्याः


Question 3.
पृथिव्याः गर्भे विद्यमानोऽग्निः क्वथयति।
(i) का
(ii) कस्याम्
(iii) कस्याः
(iv) किम्

Answer

Answer: (iii) कस्याः


Question 4.
शिशवः तु द्वित्राणि दिनानि जीवनं धारितवन्तः।
(i) कति
(ii) कानि
(ii) कीदृशानि
(iv) कान्

Answer

Answer: (i) कति


Question 5.
सहस्रमिताः प्राणिनः तु क्षणनैव मृताः।
(i) काः
(ii) के
(iii) कति
(iv) कीदृशाः

Answer

Answer: (iii) कति


Question 6.
कश्मीरप्रान्ते धरायाः महत्कम्पनं जातम्।
(i) कुत्र
(ii) के
(iii) काः
(iv) कीदृशे

Answer

Answer: (i) कुत्र


Question 7.
उत्खाता विद्युद्दीपस्तम्भाः
(i) का
(ii) के
(iii) कीदृशाः
(iv) कथम्

Answer

Answer: (ii) के


Question 8.
भूमिः फालडये विभक्ता आसीत्।
(i) कः
(ii) काः
(iii) का
(iv) की

Answer

Answer: (iii) का


Question 9.
लक्षपरिमिताः जनाः अकालकालकवालिताः।
(i) कति
(ii) काः
(iii) के
(iv) कीदृशाः

Answer

Answer: (i) कति


Question 10.
असन्तुलनवशात् भूकम्पः सम्भवति।
(i) कस्मात्
(ii) कात्
(iii) कस्मै
(iv) के

Answer

Answer: (i) कस्मात्


अधोलिखिपदानां तेषाम् पर्यायपदानि सह मेलनम् कुरुत

पदानि – पर्यायपदानि
(क) धरायाः – विपत्तियुक्तम्
(ख) उपरि – अभवत्
(ग) समग्रम् – गुजरात
(घ) मग्नाः – पतितानि
(ङ) अकस्मात् – दिवंगताः मृताः
(च) विपन्नम् – लीनाः
(छ) जातम् – विशालः
(ज) गुर्जर – सहसा
(झ) धराशायीनि – शान्तेः
(ञ) कालकवलिताः – भूमेः
(ट) बृहत्यः – उच्चैः
(ठ) दैवः – सकलम्
(ड) अपशमनस्य – पृथ्वी
(ढ) क्षिति – भाग्यः
(ण) भूकम्पः – अग्निः, अनलः
(त) जल – वायुः, अनिलः
(थ) पावक – ख, आकाशः
(द) समीर – नद्याः, जलम्
(ध) गगन – भुवः, कम्पन्नः
(न) नदीजलम् – नीरः, तोय

Answer

Answer:
पदानि – पर्यायपदानि
(क) धरायाः – भूमेः
(ख) उपरि – उच्चैः
(ग) समग्रम् – सकलम्
(घ) मग्नाः – लीनाः
(ङ) अकस्मात् – सहसा
(च) विपन्नम् – विपत्तियुक्तम्
(छ) जातम् – अभवत्
(ज) गुर्जर – गुजरात
(झ) धराशायीनि – पतितानि
(ञ) कालकवलिताः – दिवंगताः मृताः
(ट) बृहत्यः – विशालः
(ठ) दैवः – भाग्यः
(ड) अपशमनस्य – शान्तेः
(ढ) क्षिति – पृथ्वी
(ण) भूकम्पः – भुवः, कम्पन्नः
(त) जल – नीरः, तोय
(थ) पावक – अग्निः, अनलः
(द) समीर – वायुः, अनिलः
(ध) गगन – ख, आकाशः
(न) नदीजलम् – नद्याः, जलम्


अधोलिखितपदानां तेषाम् विपर्ययपदानि सह मेलनं कुरुत

पदानि – विपर्ययपदानि
(क) पार्श्वम् – दूरं गत्वा
(ख) नगरम् – अजातम्
(ग) निहन्यन्ते – आकाश
(घ) गगनम् – मृत्युः
(ङ) उपेत्य – जीवनप्रायः
(च) जातम् – अधः
(छ) पृथ्वी – दूरम्
(ज) जीवनम् – ग्रामम्
(झ) मृतप्रायाः – नियन्ते
(ञ) उपरि – धरा
(ट) निस्सरन्ती – हसन्तिः
(ठ) उपस्थितम् – अन्तः
(ड) क्रन्दन्ति – तिष्ठति
(ढ) बहिः – प्रविशन्ति
(ण) प्रवहति – अनुपस्थितम्

Answer

Answer:
पदानि – विपर्ययपदानि
(क) पार्श्वम् – दूरम्
(ख) नगरम् – ग्रामम्
(ग) निहन्यन्ते – म्रियन्ते
(घ) गगनम् – धरा
(ङ) उपेत्य – दूरं गत्वा
(च) जातम् – अजातम्
(छ) पृथ्वी – आकाश
(ज) जीवनम् – मृत्युः
(झ) मृतप्रायाः – जीवनप्रायः
(ब) उपरि – अधः
(ट) निस्सरन्ती – प्रविशन्ति
(ठ) उपस्थितम् – अनुपस्थितम्
(ड) क्रन्दन्ति – हसन्तिः
(ढ) बहिः – अन्तः
(ण) प्रवहति – तिष्ठति


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Chapter 10 भूकंपविभीषिका with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit भूकंपविभीषिका MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers Pdf free download, and learn how smart students prepare well ahead.

प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 MCQs Questions with Answers

The Class 10 Sanskrit Chapter 11 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of प्राणेभ्योऽपि प्रियः सुह्रद् Class 10 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितनाट्यांशान् पठित्वा प्रश्नान् उत्तरत

चाणक्यः – वत्स! मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
शिष्यः – तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य) इतः इतः श्रेष्ठिन्! (उभौ परिक्रामतः)।
शिष्यः – (उपसृत्य) उपाध्याय! अयं श्रेष्ठी चन्दनदासः।
चन्दनदासः – जयत्वार्यः।
चाणक्यः – श्रेष्ठिन्! स्वागतं ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः?
चन्दनदासः – (आत्मगतम्) अत्यादरः शङ्कनीयः। (प्रकाशम्) अथ किम्। आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या।
चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।

Question 1.
‘इच्छन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) प्रीताभ्यः
(ख) प्रकृतिभ्यः
(ग) प्रियम्
(घ) राजानः

Answer

Answer: (घ) राजानः


Question 2.
‘मे वणिज्या’ अत्र ‘मे’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) शिष्याय
(ख) चन्दनदासाय
(ग) चाणक्याय
(घ) चाणक्यः

Answer

Answer: (ख) चन्दनदासाय


Question 3.
‘अखण्डिता’ इति पदस्य विशेष्यपदं किम्?
(क) आर्यस्य
(ख) मे
(ग) प्रसादेन
(घ) वणिज्या

Answer

Answer: (घ) वणिज्या


Question 4.
‘प्रविश्य’ इति पदस्य विलोमपदं किम्?
(क) निष्क्रम्य
(ख) परिक्रामतः
(ग) प्रकाशम्
(घ) उपसृत्य

Answer

Answer: (क) निष्क्रम्य


Question 5.
केन सह शिष्य प्रविशति?

Answer

Answer: चन्दनदासेन


Question 6.
चन्दनदासम् कः द्रष्टुम् इच्छति?

Answer

Answer: चाणक्यः


Question 7.
केषाम् वृद्धिलाभाः प्रचीयन्ते?

Answer

Answer: संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।


चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदासः – आज्ञापयतु आर्यः।
चाणक्यः – राजनि अविरुद्धवृत्तिर्भव।
चन्दनदासः – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्येणावगम्यते?
चाणक्यः – भवानेव तावत् प्रथमम्।

Question 1.
‘भवान् एव तावत्…..।’ अत्र ‘भवान्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) चाणक्य
(ख) चाणक्याय
(ग) चन्दनदासः
(घ) चन्दनदासाय

Answer

Answer: (घ) चन्दनदासाय


Question 2.
‘अवगम्यते’ इति पदस्य कः अर्थः?
(क) ज्ञायते
(ख) आगम्यते
(ग) दृश्यते
(घ) गम्यन्ते

Answer

Answer: (क) ज्ञायते


Question 3.
‘उत्पादयति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) नन्दस्य
(ख) नन्दस्यैव
(ग) अर्थसम्बन्धः
(घ) प्रीतिम्

Answer

Answer: (ग) अर्थसम्बन्धः


Question 4.
‘धन्यः’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) पुनरधन्यः
(ख) अधन्य
(ग) विरुद्धः
(घ) आर्यः

Answer

Answer: (ख) अधन्य


Question 5.
कस्य अर्थसम्बन्धः प्रीतिम् उत्पादयति?

Answer

Answer: नन्दस्य


Question 6.
कस्मिन् अविरुद्धवृत्तिः भव।

Answer

Answer: राजनि


Question 7.
इदम् राज्यम् कस्य अस्ति?

Answer

Answer: इदम् राज्यम् चन्द्रगुप्तस्य अस्ति।


चन्दनदासः – (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोधः?
चाणक्यः – अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
चन्दनदासः – आर्य! अलीकमेतत्। केनाप्यनार्येण आर्याय निवेदितम्।
चाणक्यः – भो श्रेष्ठिन्! अलमाशङ्कया। भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति। ततस्तत्प्रच्छादनं दोषमुत्पादयति।

Question 1.
‘रक्षसि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) चाणक्यः
(ख) चन्दनदासः
(ग) त्वम्
(घ) राजा

Answer

Answer: (ग) त्वम्


Question 2.
‘असत्यं’ इति पदस्य समानार्थकम् पदं किम्?
(क) अलीकम्
(ख) प्रच्छादनं
(ग) दोषम्
(घ) अपथ्य

Answer

Answer: (क) अलीकम्


Question 3.
‘भीताः’ इति पदस्य विशेष्यपदं किम्?
(क) पूर्व
(ख) पूर्वराजपुरूषाः
(ग) राजपुरुषाः
(घ) पौराणाम्

Answer

Answer: (ख) पूर्वराजपुरूषाः


Question 4.
‘त्वम् अद्यापि…।’ अत्र ‘त्वम्’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) चन्दनदासस्य
(ख) चन्दनदासाय
(ग) चन्दनदासः
(घ) चाणक्यः

Answer

Answer: (क) चन्दनदासस्य


Question 5.
अग्निना सह केषाम् विरोधः?

Answer

Answer: तृणानाम्


Question 6.
प्रच्छादनं किम् उत्पादयति?

Answer

Answer: दोषम्


Question 7.
पूर्वराजपुरुषाः किम् कुर्वन्ति?

Answer

Answer: पूर्वराजपुरुषाः पौराणाम् इच्छताम् अपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति।


अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्उत्तराणि

(i) प्राणेभ्योऽपि प्रियः सुहृद्ः भवति।
(ii) संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।
(iii) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
(iv) तस्मिन् समये अस्मद् गृहे अमात्यराक्षसस्य गृहजनं आसीत्।
(v) नन्दस्य अर्थसम्बन्धः प्रीतिम् उत्पादयति।
(vi) राजपुरुषाः देशान्तरं व्रजन्ति।

Answer

Answer:
(i) केभ्यो प्रियः सुहृद्: भवति?
(ii) केषाम् वृद्धिलाभाः प्रचीयन्ते?
(iii) आर्यस्य प्रसादेन कस्य वणिज्या अखण्डिता?
(iv) कदा अस्मद गृहे अमात्यराक्षसस्य गृहजनं आसीत्?
(v) कस्य अर्थसम्बन्धः प्रीतिम् उत्पादयति।
(vi) राजपुरुषाः कुत्र व्रजन्ति?


अधोलिखितश्लोकस्य अन्वये रिक्तस्थानानि पूरयत

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना।।

अन्वयः- परसंवेदने (i) ……………. सुलभेषु इदं (ii) ……………. कर्म जने (iii) ……………. विना कः इदानीं (iv) …………….

Answer

Answer: परसंवेदने अर्थलाभेषु सुलभेषु इदं दुष्करं कर्म जने शिविना विना कः इदानीं कुर्यात्!


अधोलिखितश्लोकस्य भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना॥

अन्वयः- यथा प्राचीनकाले नृपः (i) ……………. शरणागतस्य कपोतस्य प्राणरक्षायै स्वशरीरस्य (ii) ……………. अपि कर्तित्वा अयच्छत् तथैव श्रेष्ठी चन्दनदासः राज्ञः पारितोषकं प्रभूतं धनं च (iii) ……………. स्वमित्रस्य (iv) ……………. अरक्षत्।

Answer

Answer: (i) शिवि (ii) अङ्गानि (ii) तृणीकृत्य (iv) परिवारं


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
(ii) मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
(iii) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
(iv) ते अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभा:?
(v) तस्मिन् समये आसीदस्मद् गृहे अमात्यराक्षसस्य गृहजन इति।
(vi) त्वम् अद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
(vii) चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति।
(viii) सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?

Answer

Answer:
(i) मणिकारश्रेष्ठिनं चन्दनदासमिदानीं द्रष्टुमिच्छामि।
(ii) ते अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः।
(iii) आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
(iv) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
(v) चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति।
(vi) त्वम् अद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
(vii) तस्मिन् समये आसीदस्मद् गृहे अमात्यराक्षसस्य गृहजन इति।
(viii) सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत

Question 1.
सन्तम् अपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि।
(क) सज्जनाः
(ख) सन्तः
(ग) निवसन्तम्
(घ) सज्जनं

Answer

Answer: (ग) निवसन्तम्


Question 2.
अलीकम् एतत् कथनम्।
(क) असत्यम्
(ख) अदृश्यम्
(ग) अलौकिकं
(घ) दर्शणीयम्

Answer

Answer: (क) असत्यम्


Question 3.
आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
(क) निर्बाधा
(ख) वर्धिताः
(ग) समाप्ता
(घ) वृद्धिः

Answer

Answer: (क) निर्बाधा


Question 4.
एषः एव ते निश्चयः।
(क) त्वम्
(ख) त्वयि
(ग) तव
(घ) त्वत्

Answer

Answer: (ग) तव


Question 5.
बाढम्, एषः एव मे निश्चयः।
(क) अहम्
(ख) उचितम्
(ग) शुद्धम्
(घ) सत्यम्

Answer

Answer: (क) अहम्


अधोदत्तमञ्जूषातः समुचितपदानि गृहीत्वा विलोमपदानि लिखत

आदरः, सत्यं, सन्तम्, पुण्यं, अनार्येण
पदानि – विलोमपदानि
(i) पापं – ………………
(ii) आर्येण – ………………
(iii) मृषा – ……………..
(iv) असन्तम् – ……………..
(v) निरादरः – ……………..

Answer

Answer:
पदानि – विलोमपदानि
(i) पापं – पुण्यम्
(ii) आर्येण – अनार्येण
(iii) मृषा – सत्यम्
(iv) असन्तम् – सन्तम्
(v) निरादरः – आदरः


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit प्राणेभ्योऽपि प्रियः सुह्रद् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers. You can download NCERT MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers Pdf free download, and learn how smart students prepare well ahead.

सूक्तयः Class 10 MCQs Questions with Answers

The सूक्तयः Class 10 MCQ with Answers are a great way for students to learn the fundamentals and prepare effectively. The content is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

Question 1.
“विद्याधनं” इति पदस्य विशेषणपदं श्लोकात् चित्वा लिखत।
(क) महत्
(ख) पुत्राय
(ग) महान्
(घ) पिता

Answer

Answer: (क) महत्


Question 2.
‘यच्छति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) पुत्राय
(ख) महत्
(ग) विद्याधनं
(घ) पिता

Answer

Answer: (घ) पिता


Question 3.
‘कृतघ्नता’ इति पदस्य विलोमपदं किम्?
(क) तपः
(ख) तेपे
(ग) महद्
(घ) कृतज्ञता

Answer

Answer: (घ) कृतज्ञता


Question 4.
‘शैशवे’ इत्यर्थे किं पदम् प्रयुक्तम्?
(क) बाल्ये
(ख) उक्तिः
(ग) महत्
(घ) तपः

Answer

Answer: (क) बाल्ये


Question 5.
पिता पुत्राय विद्याधनं कदा ददाति?

Answer

Answer: बाल्यकाले


Question 6.
पिता पुत्राय कीदृशं विद्याधनं यच्छति?

Answer

Answer: महत्


Question 7.
पुत्रः विद्यां प्राप्य किम् अनुभवति?

Answer

Answer: पुत्रः विद्यां प्राप्य कृतज्ञतां अनुभवति।


अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥

Question 1.
‘सरलता’ इत्यर्थे श्लोके किम् पदं प्रयुक्तम्?
(क) अवक्रता
(ख) चित्ते
(ग) तदेव
(घ) तथ्यतः

Answer

Answer: (क) अवक्रता


Question 2.
श्लोकस्य द्वितीये पंक्तौ क्रियापदं किम्?
(क) तत्
(ख) आहुः
(ग) तथ्यतः
(घ) समत्वम्

Answer

Answer: (ख) आहुः


Question 3.
‘कुटिलता’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) चित्ते
(ख) वाचि
(ग) अवक्रता
(घ) तथ्यतः

Answer

Answer: (ग) अवक्रता


Question 4.
‘अवक्रता यथा चित्ते तथा वाचि भवेद् यदि’ इति अत्र कति अव्ययपदानि सन्ति?
(क) त्रीणि
(ख) चत्वारि
(ग) द्वे
(घ) पञ्च

Answer

Answer: (क) त्रीणि


Question 5.
नरस्य चित्ते किं भवेत्?

Answer

Answer: अवक्रता


Question 6.
वाचि किं न भवेत्?

Answer

Answer: वक्रता


Question 7.
चित्ते वाचि च अवक्रता किम् उच्यते?

Answer

Answer: चित्ते वाचि च अवक्रता महात्मानः समत्वं उच्यते।


त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः॥

Question 1.
‘भुङ्क्ते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) फलं
(ख) पक्वं
(ग) विमूढधीः
(घ) अपक्वं

Answer

Answer: (ग) विमूढधीः


Question 2.
‘वदेत्’ इति पदस्य पर्यायपदं श्लोकात् अवचित्य लिखत।
(क) अभ्युदीरयेत्
(ख) वाचं
(ग) अभ्यूदीरयेत्
(घ) भुङ्क्त

Answer

Answer: (क) अभ्युदीरयेत्


Question 3.
‘कोमलां’ इति पदस्य विलोमपदं किम् प्रयुक्तम्?
(क) पक्वं
(ख) परुषां
(ग) प्रदां
(घ) वाचं

Answer

Answer: (ख) परुषां


Question 4.
‘धर्मप्रदा’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) त्यक्त्वा
(ख) वाचं
(ग) परुषां
(घ) पक्वं

Answer

Answer: (ख) वाचं


Question 5.
कीदृशीं वाचं सदा वदेत्?

Answer

Answer: धर्मप्रदां


Question 6.
यः परुषां वाचं वदति सः कः?

Answer

Answer: विमूढधीः


Question 7.
विमूढधीः कीदृशं फलं त्यक्त्वा किं खादति?

Answer

Answer: विमूढधीः पक्वं फलं त्यक्त्वा अपक्वं फलं खादति।


वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

Question 1.
‘न कातरः’ इत्यर्थे श्लोके किं समस्तपदं प्रयुक्तम्?
(क) अकातरः
(ख) मप्यकातरः
(ग) कातरः
(घ) यकातरः

Answer

Answer: (क) अकातरः


Question 2.
‘परिभूयते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) केन
(ख) परैः
(ग) सः
(घ) अपि

Answer

Answer: (ग) सः


Question 3.
‘अकातरः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) सभायाम्
(ख) धैर्यवान्
(ग) मन्त्री
(घ) परैः

Answer

Answer: (ग) मन्त्री


Question 4.
‘धीरः’ इत्यस्य पदस्य विलोमपदं किं प्रयुक्तम्?
(क) धैर्य
(ख) पटुः
(ग) अकातरः
(घ) मन्त्री

Answer

Answer: (ग) अकातरः


Question 5.
धैर्यवान् मन्त्री कैः न परिभूयते?

Answer

Answer: अन्यैः


Question 6.
मन्त्री सभायाम् कीदृशः भवेत्?

Answer

Answer: अकातरः


Question 7.
कीदृशः मन्त्री परैः न परिभूयते?

Answer

Answer: वाक्पटुः, धैर्यवान् सभायाम् अपि अकातरः मन्त्री परैः न परिभूयते।


य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

Question 1.
‘कल्याणं’ इत्यर्थे श्लोके किं पदं प्रयुक्तम्?
(क) श्रेयः
(ख) प्रभूतानि
(ग) आत्मनः
(घ) सुखानि

Answer

Answer: (क) श्रेयः


Question 2.
‘कुर्यात्’ इति पदस्य कर्मपदं किम्?
(क) कदापि
(ख) कर्म
(ग) सः
(घ) परेभ्यः

Answer

Answer: (ख) कर्म


Question 3.
‘सुखानि’ इति पदस्य विशेषणपदं किम्?
(क) श्रेयः
(ख) आत्मनः
(ग) प्रभूतानि
(घ) अहितं

Answer

Answer: (ग) प्रभूतानि


Question 4.
श्लोके ‘यः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) इच्छति
(ख) आत्मनः
(ग) श्रेयः
(घ) सुखानि

Answer

Answer: (क) इच्छति


Question 5.
नरः प्रभूतानि कानि इच्छति?

Answer

Answer: सुखानि


Question 6.
नरः कस्य श्रेयं वाञ्छति?

Answer

Answer: आत्मनः


Question 7.
किं इच्छन् नरः अहितं न कुर्यात्?

Answer

Answer: आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छन् नरः अहितं कर्म न कुर्यात्।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुउत्तराणि

Question 1.
विमूढधीः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्

Answer

Answer: (क) किम्


Question 2.
विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते?
(क) काः
(ख) कीदृशाः
(ग) कः
(घ) का

Answer

Answer: (ख) कीदृशाः


Question 3.
जनकेन सुताय शैशवे विद्याधनं दीयते।
(क) काय
(ख) कस्यै
(ग) कस्मै
(घ) कस्य

Answer

Answer: (ग) कस्मै


Question 4.
तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः भवेत्।
(क) का
(ख) कः
(ग) कस्याः
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 5.
साधूनां चित्ते वाचि च सरलता भवति।
(क) का
(ख) काः
(ग) कः
(घ) किं

Answer

Answer: (क) का


Question 6.
धैर्यवान् लोके परिभवं न प्राप्नोति।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्

Answer

Answer: (ख) कम्


Question 7.
आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
(क) काम्
(ख) कम्
(ग) केषाम्
(घ) कान्

Answer

Answer: (ग) केषाम्


Question 8.
“आचारः प्रथमो धर्मः” इत्येतद् विदुषां वचः।
(क) काम्
(ख) कान्
(ग) कम्
(घ) केषाम्

Answer

Answer: (घ) केषाम्


अधोलिखितवाक्येषु रेखांकितपदं आधृत्य प्रश्ननिर्माणं कुरुत।

(i) सदाचारं प्राणेभ्यः अपि विशेषतः रक्षेत्।
(ii) विमूढधीः धर्मप्रदां वाचं न वदति।
(iii) जनकेन स्वसुताय शैशवे विद्याधनं दीयते।
(iv) विवेकी एव तत्त्वार्थस्य निर्णयः कर्तुम् शक्नोति।
(v) साधूनाम् चित्ते वाचि च सरलता भवति।

Answer

Answer:
(i) सदाचारं केभ्यः अपि विशेषतः रक्षेत्।
(ii) कः धर्मप्रदां वाचं न वदति।
(iii) जनकेन स्वसुताय कदा विद्याधनं दीयते।
(iv) कः एव तत्त्वार्थस्य निर्णयः कर्तुम् शक्नोति।
(v) केषाम् चित्ते वाचि च सरलता भवति।


अधोलिखितयोः श्लोकयोः अन्वयं मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत

(क) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

अन्वयः-य: (i) ……………….. वाचं त्यक्त्वा (ii) ……………….. (वाचम्) अभ्युदीरयेत् (सः) विमूढधी: (iii) …………….. फलं परित्यज्य (iv) ………….. (फलं) भुङ्क्ते।
मञ्जूषा- पक्वं, अपक्वं, धर्मप्रदा, परुषाम्।

Answer

Answer:
यः धर्मप्रदां वाचं त्यक्त्वा परुषाम् (वाचम्) अभ्युदीरयेत् (स:) विमूढधीः पक्वं फलं परित्यज्य अपक्वं (फलं) भुङ्क्ते।


(ख) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

अन्वयः-यः आत्मनः (i) ……………….., प्रभूतानि (ii) ……………….. च इच्छति सः (iii) ……………….. अहितं कर्म (iv) ……………….. न कुर्यात्।
मञ्जूषा- सुखानि, श्रेयः, कदापि, परेभ्यः

Answer

Answer:
यः आत्मनः श्रेयः, प्रभूतानि सुखानि च इच्छति सः परेभ्यः अहितं कर्म कदापि न कुर्यात्।


अधोलिखितस्य कथनस्य समुचितं भावं प्रदत्तविकल्पेभ्यः चित्वा लिखत

(i) “पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।”
(क) पिता स्वपुत्रस्य प्रगत्यै तस्य बाल्यकाले तस्मै महत् विद्याधनं यच्छति।
(ख) पिता पुत्राय विद्यायाः धनं ददाति।
(ग) बाल्ये पिता सुताय विद्याधनं ददाति।
(घ) जनकः स्वबाल्यकाले स्वपुत्राय विद्याधनं यच्छति।

Answer

Answer: (क) पिता स्वपुत्रस्य प्रगत्यै तस्य बाल्यकाले तस्मै महत् विद्याधनं यच्छति।


(ii) “आचारः प्रथमः धर्मः, इत्येतद् विदुषां वचः।”
(क) विद्वांसः कथयन्ति यत् सर्वधर्माणाम् उपरि नरस्य परमो धर्मः सदाचारः अस्ति।
(ख) आचारं प्रथमः धर्मः विद्वांसः मन्यन्ते।
(ग) विदुषां आचारः प्रथमः धर्मः।
(घ) विदुषां प्रथमः धर्मः आचारः वर्तते।

Answer

Answer: (क) विद्वांसः कथयन्ति यत् सर्वधर्माणाम् उपरि नरस्य परमो धर्मः सदाचारः अस्ति।


(iii) “परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः।”
(क) मूढ़मतिः पक्वं फलं त्यक्त्वा अपक्वं खादति।
(ख) ये जनाः धर्मयुक्तां वाचं परित्यज्य कठोरां वदन्ति ते मूर्खजनाः पक्वं फलं परित्यज्य अपक्वम् एव खादन्ति।
(ग) मूर्खजनाः पक्वं अपक्वं वा फलं न त्यजन्ति।
(घ) मूढजनाः धर्मप्रदां वाचं यदा कदा वदन्ति।

Answer

Answer: (ख) ये जनाः धर्मयुक्तां वाचं परित्यज्य कठोरां वदन्ति ते मूर्खजनाः पक्वं फलं परित्यज्य अपक्वम् एव खादन्ति।


(iv) “विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।”
(क) अस्मिन् लोके ज्ञानवन्तः जनाः एव नेत्रवन्तः कथिताः।
(ख) संसारे विदुषाम् कीर्तिः एव सर्वत्र प्रसरिता भवति।
(ग) अस्य लोकस्य चक्षुष्मन्तः जनाः एव ज्ञानवन्तः भवन्ति।
(घ) लोके नेत्रवन्तः विद्वांसः एव प्रशंसनीयाः।

Answer

Answer: (क) अस्मिन् लोके ज्ञानवन्तः जनाः एव नेत्रवन्तः कथिताः।


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्ध अर्थ चित्वा लिखत।

Question 1.
नरः आत्मनः श्रेयः प्रभूतानि सुखानि इच्छति।
(क) सुन्दराणि
(ख) बहूनि
(ग) कथितानि
(घ) प्रस्तुतानि

Answer

Answer: (ख) बहूनि


Question 2.
मूर्खजनः पक्वं फलं त्यक्त्वा अपक्वम् एव भुङ्कते
(क) क्षिपति
(ख) पचति
(ग) खादति
(घ) पश्यति

Answer

Answer: (ग) खादति


Question 3.
धर्मप्रदां वाचं त्यक्त्वा परुषां न अभ्युदीरयेत्।
(क) कठोराम्
(ख) सरसाम्
(ग) मधुराम्
(घ) सुन्दराम्

Answer

Answer: (क) कठोराम्


Question 4.
चित्ते वाचि च सर्वदा अवक्रता भवेद्।
(क) चक्रता
(ख) सुगमता
(ग) कटुता
(घ) सरलता

Answer

Answer: (घ) सरलता


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत

कातरः, गृहीत्वा, पण्डितः, प्रेयः, कृतज्ञः
(i) कृतघ्नः – ……………
(ii) श्रेयः – …………..
(iii) वीरः – ……………..
(iv) त्यक्त्वा – ……………..
(v) विमूढधीः – ………………

Answer

Answer:
पदानि – विलोमपदानि
(i) कृतघ्नः – कृतज्ञः
(ii) श्रेयः – प्रेयः
(iii) वीरः – कातरः
(iv) त्यक्त्वा – गृहीत्वा
(v) विमूढधीः – पण्डितः


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit सूक्तयः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, विचित्रः साक्षी Class 10 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी with Answers Pdf free download, and learn how smart students prepare well ahead.

विचित्रः साक्षी Class 10 MCQs Questions with Answers

The Class 10 Sanskrit Chapter 8 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of विचित्रः साक्षी Class 10 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितगद्यांशान् पठित्वा प्रश्नान् उत्तरत

कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तमुपार्जितवान्। तेन वित्तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्। एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।

Question 1.
‘तनयः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) निवसन्
(ख) अध्ययने
(ग) समभूत्
(घ) संलग्नः

Answer

Answer: (ग) समभूत्


Question 2.
‘पुत्रस्य’ इत्यर्थे गद्यांशे किम् पदं प्रयुक्तम्?
(क) तनूजस्य
(ख) तनयः
(ग) स्वपुत्रं
(घ) पुत्रं

Answer

Answer: (क) तनूजस्य


Question 3.
‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) पुत्राय
(ख) निर्धनजनाय
(ग) जनः
(घ) पुत्रः

Answer

Answer: (ख) निर्धनजनाय


Question 4.
‘गृहीत्वा’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) विहाय
(ख) पदातिः
(ग) संलग्नः
(घ) भूरि

Answer

Answer: (क) विहाय


Question 5.
केन पीडितः निर्धनः जनः पदातिः एव प्राचलत्?

Answer

Answer: अर्थकार्येन


Question 6.
निर्धनः जनः भूरि परिश्रम्य किम् अर्जितवान्?

Answer

Answer: वित्तम्


Question 7.
पिता किमर्थं व्याकुलः जातः?

Answer

Answer: तनूजस्य रुग्णताम् आकर्ण्य पिता व्याकुलः जातः।


तत्र निहितामेकां मञ्जूषाम् आदाय पलायितः। चौरस्य पादध्वनिना प्रबुद्धोऽतिथि: चौरशङ्कया तमन्वधावत् अगृह्णाच्च, परं विचित्रमघटत। चौरः एव उच्चैः क्रोशितुमारभत “चौरोऽयं चौरोऽयम्” इति। तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन् वराकमतिथिमेव च चौरं मत्वाऽभर्त्सयन्। यद्यपि ग्रामस्य आरक्षी एव चौर आसीत्। तत्क्षणमेव रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।

Question 1.
‘प्राक्षिपत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) रक्षापुरुषः
(ख) अतिथिं
(ग) चौरः
(घ) अयं

Answer

Answer: (क) रक्षापुरुषः


Question 2.
‘जागरितः’ इति पदस्य समानार्थकम् पदं किम्?
(क) प्रबुद्धाः
(ख) प्रबुद्धः
(ग) आरक्षी
(घ) पलायितः

Answer

Answer: (ख) प्रबुद्धः


Question 3.
‘तस्य तारस्वरेण’ अत्र ‘तस्य’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्
(क) चौरः
(ख) चौरस्य
(ग) चौराय
(घ) अतिथये

Answer

Answer: (ख) चौरस्य


Question 4.
‘अतिथिः’ इति पदस्य विशेषणपदं किम्?
(क) प्रबुद्धः
(ख) पदध्वनिना
(ग) चौरशङ्कया
(घ) चौरः

Answer

Answer: (क) प्रबुद्धः


Question 5.
वस्तुतः चौरः कः आसीत्?

Answer

Answer: तनूजस्य रुग्णताम् आकर्ण्य पिता व्याकुलः जातः।


Question 6.
निहिताम् मञ्जूषाम् आदाय कः पलायितः?

Answer

Answer: चौरः


Question 7.
प्रबुद्धाः ग्रामवासिनः किम् अकरोत्?

Answer

Answer: प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्क्रम्य तत्र आगच्छन् वराकम् अतिथिम् एव चौरं मत्वा अभर्त्सयन्।


आदेशं प्राप्य उभौ प्राचलताम्।तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ। आरक्षी सुपुष्टदेह आसीत्, अभियुक्तश्च अतीव कृशकायः। भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच-“रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चैः अहसत्। यथाकथञ्चिद् उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ।

Question 1.
‘स्थापितवन्तौ’ इति क्रियापदस्य कर्तृपदं किम्?
(क) एकस्मिन्
(ख) चत्वरे
(ग) उभौ
(घ) शवं

Answer

Answer: (ग) उभौ


Question 2.
‘प्रसन्नः’ इति पदस्य पर्यायः कः?
(क) क्रन्दनं
(ख) मुदितः
(ग) भारवतः
(घ) कृशकायः

Answer

Answer: (ख) मुदितः


Question 3.
‘तस्य क्रन्दन …..।’ अत्र ‘तस्य’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) रक्षापुरुषायः
(ख) न्यायाधीशाय
(ग) अतिथये
(घ) अतिथिः

Answer

Answer: (ग) अतिथये


Question 4.
‘पटाच्छादितं’ इति पदस्य विशेष्यपदं किम्?
(क) निहितं
(ख) काष्ठफलके
(ग) काष्ठं
(घ) देह

Answer

Answer: (घ) देह


Question 5.
कृशकायः कः आसीत्?

Answer

Answer: अतिथि:


Question 6.
भारवतः शवस्य स्कन्धेन वहनं कस्य कृते दुष्करम् आसीत्?

Answer

Answer: अतिथेः


Question 7.
जनस्य क्रन्दनं निशम्य आरक्षी किम् उक्तवान्?

Answer

Answer: जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान्-“रे दुष्ट! तस्मिन् दिने त्वया अहम् चोरितायाः मञ्जूषायाः ग्रहणात् वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्षव। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।”


न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्-मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अतः निजकृत्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति। न्यायाधीशः आरक्षिणे कारादण्डमादिश्य तं जनं ससम्मानं मुक्तवान्।

Question 1.
‘लप्स्यसे’ इति क्रियापदस्य कर्तृपदं किम्?
(क) त्वं
(ख) अतिथिः
(ग) आरक्षी
(घ) न्यायाधीशः

Answer

Answer: (क) त्वं


Question 2.
‘आरक्षिणा’ इति पदस्य विशेषणपदं किम्?
(क) अध्वनि
(ख) एतेन
(ग) यदुक्तं
(घ) मान्यवर

Answer

Answer: (ख) एतेन


Question 3.
‘मार्गे’ इत्यर्थे गद्यांशे किम् पदम् प्रयुक्तम्?
(क) आरक्षिणे
(ख) अपसार्य
(ग) एतेन
(घ) अध्वनिः

Answer

Answer: (घ) अध्वनिः


Question 4.
‘त्वं’ सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) न्यायाधीशस्य
(ख) अतिथेः
(ग) अतिथये
(घ) आरक्षी

Answer

Answer: (ख) अतिथेः


Question 5.
कः प्रावारकम् अपसार्य न्यायाधीशं अभिवादयति स्म?

Answer

Answer: शवः


Question 6.
न्यायाधीशेन पुनः तौ कस्याः विषये वक्तुम् आदिष्टौ?

Answer

Answer: घटनायाः


Question 7.
न्यायाधीशः कथम् न्यायम् अकरोत्?

Answer

Answer: न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य अतिथिं च ससम्मानं मुक्तवान्।


अधोलिखितकथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) तनयः छात्रावासे निवसन् अध्ययने संलग्नः समभूत्।
(ii) करुणापर: गृही तस्मै आश्रयं प्रायच्छत्।
(iii) ग्रामवासिनः स्वगृहात् निष्क्रम्य तत्र आगच्छन्।
(iv) न्यायाधीशः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।
(v) अभियुक्तः कृशकायः आसीत्।

Answer

Answer:
(i) तनयः कुत्र निवसन् अध्ययने संलग्नः समभूत्?
(ii) कीदृशः गृही तस्मै आश्रयं प्रायच्छत्?
(iii) के स्वगृहात् निष्क्रम्य तत्र आगच्छन्?
(iv) न्यायाधीशः काभ्यां पृथक्-पृथक् विवरणं श्रुतवान्?
(v) अभियुक्तः कीदृशः आसीत्?


अधोलिखितानि वाक्यानि कथाक्रमेण संयोज्य लिखत

(i) न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य तं जनं ससम्मानं मुक्तवान्।
(ii) कश्चन निर्धनः जनः भूरि परिश्रम्य किञ्चिद् वित्तम् उपार्जितवान्।
(iii) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुम् आदिष्टवान्।
(iv) तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ।
(v) रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
(vi) सः पिता तनूजस्य रुग्णताम् आकर्ण्य व्याकुलः जातः पुत्रं द्रष्टुम् च प्रस्थितः।
(vii) सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थं उपागतः।
(viii) उभौ शवम् आनीय एकस्मिन् चत्वरे स्थापितवन्तौ।

Answer

Answer:
(i) कश्चन् निर्धनः जनः भूरि परिश्रम्य किञ्चिद् वित्तम् उपार्जितवान्।
(ii) सः पिता तनूजस्य रुग्णताम् आकर्ण्य व्याकुलः जातः पुत्रं द्रष्टुम् च प्रस्थितः।
(iii) सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं काञ्चिद् गृहस्थं उपागतः।
(iv) रक्षापुरुषः तम् अतिथिं चौरोऽयम् इति प्रख्याप्य कारागृहे प्राक्षिपत्।
(v) तौ न्यायालये स्व-स्व पक्षं पुनः स्थापितवन्तौ।
(vi) न्यायाधीशः आरक्षिणम् अभियुक्तम् च तं शवं न्यायालये आनेतुम् आदिष्टवान्।
(vii) उभौ शवम् आनीय एकस्मिन् चत्वरे स्थापितवन्तौ।
(viii) न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य तं जनं ससम्मानं मुक्तवान्।


अधोलिखितवाक्येषु रेखाङिकतपदानाम् कृते उचितम् अर्थं चित्वा लिखत

Question 1.
अर्थकार्येन पीडितः सः पदातिः एव प्राचलत्।
(क) कृपणतया
(ख) धनस्य अभावेन
(ग) धनस्य आधिक्येन
(घ) धनस्य प्रचुरतया

Answer

Answer: (ख) धनस्य अभावेन


Question 2.
प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा।
(क) एकान्ते
(ख) विरक्ते
(ग) निर्गन्धे
(घ) प्रदूषणे

Answer

Answer: (क) एकान्ते


Question 3.
सर्वं वृत्तम् अवगत्य सः तं निर्दोषम् अमन्यत।
(क) गत्वा
(ख) आगत्य
(ग) ज्ञात्वा
(घ) ज्ञानं

Answer

Answer: (ग) ज्ञात्वा


Question 4.
एतेन आरक्षिणा अध्वनि यदुक्तं तद् वर्णयामि।
(क) मार्गे
(ख) द्वारे
(ग) ध्वनिरहितं
(घ) तूष्णीम्

Answer

Answer: (क) मार्गे


Question 5.
त्वया अहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः
(क) गृहीतः
(ख) निवारितः
(ग) धावितः
(घ) वरणं कुरुत

Answer

Answer: (ख) निवारितः


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

तमः, धनिकः, संकीर्णे, स्वल्पं, आरक्षी
पदानि – विलोमपदानि
(i) चौरः – …………….
(ii) प्रसृते – ……………
(iii) भूरि – ……………
(iv) निर्धनः – …………..
(v) प्रकाशः – ……………

Answer

Answer:
पदानि – विलोमपदानि
(i) चौरः – आरक्षी
(ii) प्रसृते – संकीर्णे
(iii) भूरि – स्वल्पम्
(iv) निर्धनः – धनिकः
(v) प्रकाशः – तमः


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Chapter 8 विचित्रः साक्षी with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit विचित्रः साक्षी MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, सौहार्दं प्रकृतेः शोभा Class 10 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा with Answers Pdf free download, and learn how smart students prepare well ahead.

सौहार्दं प्रकृतेः शोभा Class 10 MCQs Questions with Answers

The Class 10 Sanskrit Chapter 7 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of सौहार्दं प्रकृतेः शोभा Class 10 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितान् नाट्यांशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तराणि लिखत

वनस्य दृश्यम् समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं वारं सिंह तुदन्ति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।

Question 1.
‘वहति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) एका
(ख) नदी
(ग) वनस्य
(घ) दृश्यम्

Answer

Answer: (ख) नदी


Question 2.
‘सिंहः तम् प्रह….।’ अस्मिन् वाक्ये ‘तम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) वानरः
(ख) वानराय
(ग) वृक्षाय
(घ) सिंहाय

Answer

Answer: (ख) वानराय


Question 3.
‘वृक्षात्’ इति पदस्य विशेषणपदं किम्?
(क) अन्यस्मात्
(ख) अपर:
(ग) एका
(घ) विविधाः

Answer

Answer: (क) अन्यस्मात्


Question 4.
‘खगाः’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) क्रुद्धः
(ख) पक्षिणः
(ग) सिंहः
(घ) एवैका

Answer

Answer: (ख) पक्षिणः


Question 5.
एकः वानरः कस्य पुच्छ धुनोति?

Answer

Answer: सिंहस्य


Question 6.
के सिंह तुदन्ति?

Answer

Answer: वानराः


Question 7.
विविधाः पक्षिणः किम् कुर्वन्ति?

Answer

Answer: विविधाः पक्षिणः सिंहस्य दशां दृष्ट्वा हर्ष मिश्रितं कलरवं कुर्वन्ति।


काकः – अरे! अरे! किं जल्पसि? यदि अहं कृष्णवर्णः तर्हि त्वं कि गौरागः? अपि च विस्मर्यते किं यत् मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा-‘अनृतं वदसि चेत् काकः दशेत्’-इति प्रकारेण। अस्माकं परिश्रमः ऐक्यं च विश्वप्रथितम्। अपि च काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।
पिकः – अलम् अलम् अतिविकत्थनेन। किं विस्मयते यत् काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥

Question 1.
‘सत्यं’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) अनृतं
(ख) प्रथितम्
(ग) ऐक्यं
(घ) अलम्

Answer

Answer: (क) अनृतं


Question 2.
‘ऐक्यं’ इति पदस्य कः अर्थः?
(क) काकः
(ख) कृष्ण
(ग) वर्णः
(घ) एकता

Answer

Answer: (घ) एकता


Question 3.
‘त्वं किं गौराङ्गः?’ अस्मिन् वाक्ये ‘त्वं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) काकाय
(ख) काकः
(ग) पिकाय
(घ) पिकस्य

Answer

Answer: (ग) पिकाय


Question 4.
‘दशेत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) काकः
(ख) चेत्
(ग) अनृतं
(घ) पिकः

Answer

Answer: (क) काकः


Question 5.
केषाम् ऐक्यम् विश्वप्रथितम् अस्ति।

Answer

Answer: काकानाम्


Question 6.
काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?

Answer

Answer: आदर्शः


Question 7.
पिककाकयोः भेदः कदा ज्ञायते?

Answer

Answer: वसन्तसमये प्राप्ते पिककाकयोः भेद: ज्ञायते।


काकः – रे परभृत! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः।
गजः – समीपतः एवागच्छन् अरे! अरे! सर्वं सम्भाषण शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अतः अहमेव योग्यः वनराजपदाय।
वानरः – अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।)

Question 1.
‘अगच्छम्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सर्वा
(ख) वार्ता
(ग) अहम्
(घ) गजः

Answer

Answer: (ग) अहम्


Question 2.
‘अहम् एव करुणापरः…….।’ अस्मिन् वाक्ये अहम् सर्वनामपदं कस्मै प्रयुक्तम्?
(क) काकाय
(ख) गजाय
(ग) वानराय
(घ) काकस्य

Answer

Answer: (ख) गजाय


Question 3.
‘आकर्ण्य’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) योग्यः
(ख) परभृत्
(ग) शुण्डेन
(घ) विधूय

Answer

Answer: (घ) विधूय


Question 4.
‘तुदन्तं’ इति पदस्य विशेष्यपदं किम्?
(क) वन्यपशून्
(ख) जन्तुम्
(ग) जन्तुमहं
(घ) शुण्डेन

Answer

Answer: (क) वन्यपशून्


Question 5.
काकः कस्य सन्ततिं पालयति?

Answer

Answer: पिकस्य


Question 6.
कः पुच्छं विधूय वृक्षोपरि आरोहति?

Answer

Answer: वानरः


Question 7.
गजः किं करिष्यति?

Answer

Answer: गजः वन्यपशून् तुदन्तं जन्तुं स्वशुण्डेन पोथयित्वा मारयिष्यति।


(गजः तं वक्षमेव स्वशुण्डेन आलोडयितुमिच्छति परं वानरस्तु कुर्दित्वा अन्यं वृक्षमारोहति। एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्ट्वा सिंहः अपि हसति वदति च।)
सिंहः – भोः गज! मामप्येवमेवातुदन् एते वानराः।
वानरः – एतस्मादेव तु कथयामि यदहमेव योग्यः वनराजपदाय येन विशालकायं पराक्रमिणं, भयंकरं चापि सिंह गजं वा पराजेतुं समर्था अस्माकं जातिः। अतः वन्यजन्तूनां रक्षायै वयमेव क्षमाः।
(एतत्सर्वं श्रुत्वा नदीमध्यस्थितः एकः बक:)

Question 1.
‘इच्छति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) गजः
(ख) वृक्षम्
(ग) वानरः
(घ) सिंहः

Answer

Answer: (क) गजः


Question 2.
‘वयमेव’ अत्र ‘वयम्’ सर्वनामपदं काभ्याम् प्रयुक्तम्?
(क) वानराभ्याम्
(ख) वानराय
(ग) सिंहाय
(घ) गजाय

Answer

Answer: (क) वानराभ्याम्


Question 3.
‘करी’ इति पदस्य पर्याय पदं किम्?
(क) सिंहः
(ख) गजः
(ग) वानरः
(घ) बकः

Answer

Answer: (ख) गजः


Question 4.
‘एते’ इति पदस्य विशेष्यपदं किम्?
(क) गजः
(ख) माम्
(ग) वानराः
(घ) सिंहः

Answer

Answer: (ग) वानराः


Question 5.
केषाम् जातिः सिंह गजं वा पराजेतुं समर्था अस्ति?

Answer

Answer: वानराणाम्


Question 6.
वानराः कम् अतुदन्?

Answer

Answer: सिंहम्


Question 7.
सिंहः किमर्थं हसति?

Answer

Answer: वानरैः पीडितं गजं वृक्षात् वृक्षं धावन्तं दृष्ट्वा सिंहः हसति।


को न जानाति तव ध्यानावस्थाम्। “स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम्। तव कारणात् तु सर्वं पक्षिकुलमेवावमानितं जातम्।
वानरः – (सगर्वम्) अतएव कथयामि यत् अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः।
मयूरः – अरे वानर! तूष्णीं भव। कथं त्वं योग्यः वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाहं पक्षिराजः कृतः अतः वने निवसन्तं मां वनराजरूपेणापि द्रष्टुं सज्जाः भवन्तु अधुना यतः कथं कोऽप्यन्यः विधातुः निर्णयम् अन्यथाकर्तुं क्षमः।

Question 1.
‘अहमेव योग्यः …….।’ अत्र ‘अहम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) वानराय
(ख) वानरस्य
(ग) मयूराय
(घ) वकाय

Answer

Answer: (क) वानराय


Question 2.
‘भवन्तु’ इति क्रियापदस्य कर्तृपदं किम्?
(क) मम
(ख) तत्पराः
(ग) वन्यजीवाः
(घ) अभिषेकाय

Answer

Answer: (ग) वन्यजीवाः


Question 3.
‘मीनान्’ इति विशेष्य पदस्य विशेषणपदं किम्?
(क) वराकान्
(ख) व्याजेन
(ग) छलेन
(घ) क्रूरतया

Answer

Answer: (क) वराकान्


Question 4.
‘अरण्ये’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) निवसन्तं
(ख) विधात्रा
(ग) सज्जाः
(घ) वने

Answer

Answer: (घ) वने


Question 5.
बकः कान् छलेन क्रूरतया भक्षयति?

Answer

Answer: मीनान्


Question 6.
कस्य कारणात् पक्षिकुलम् अवमानितं जातम्?

Answer

Answer: बकस्य


Question 7.
विधात्रा मयूरः कथं पक्षिराजः कृतः?

Answer

Answer: विधात्रा मयूरस्य शिरसि राजमुकुटमिव शिखां स्थापयता मयूरः पक्षिराजः कृतः।


अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत

(i) मम नृत्यं तु प्रकृतेः आराधना।
(ii) वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते।
(iii) तुदन्तं वानरं सिंहः मारयति।
(iv) समीपे एका नदी वहति।
(v) अस्माकम् ऐक्यं विश्वप्रथितम्।
(vi) राज्ञः सुखे प्रजा सुखम् भवति।

Answer

Answer:
(i) मम नृत्यं कस्याः आराधना?
(ii) के भक्षकं रक्षकपदयोग्यं न मन्यन्ते?
(iii) कीदृशं वानरं सिंह: मारयति?
(iv) कुत्र एका नदी वहति?
(v) केषाम् ऐक्यं विश्वप्रथितम्?
(vi) कस्य सुखे प्रजा सुखम् भवति?


अधोलिखितानाम् श्लोकानाम् अन्वयेषु रिक्तपूर्तिं कुरुत

स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति।।

अन्वयः-स्वभावरौद्रम् (i) …………… क्रूरम् (ii) ……………. उलूकं नृपतिं (iii) ……………. नु का (iv) ……………. भविष्यति।

Answer

Answer:
स्वभावरौद्रम् अत्युग्रं क्रूरम् अप्रियवादिनम् उलूकं नृपतिं कृत्वा नु का सिद्धिः भविष्यति।


यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव।।

अन्वयः- यदि सम्यनेता (i) …………. न (ii) …………… ततः इह प्रजा (iii) ………….. नौः (iv)…………. जलधौ विप्लवेत।

Answer

Answer:
यदि सम्यङ्नेता नरपतिःस्यात् ततः इह प्रजा अकर्णधारा नौः इव जलधौ विप्लवेत।


प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते।।

अन्वयः- परस्परविवादः (i) …………….. हानिः (ii) ……………. । अन्योन्यसहयोगेन (iii) ……………. लाभ: (iv) …………….

Answer

Answer:
परस्परविवादः प्राणिनां हानिः जायते। अन्योन्यसहयोगेन तेषाम् लाभः प्रजायते


अगाधजलसञ्चारी न गर्वं याति रोहितः।
अङ्गुष्ठोदकमात्रेण शफरी फुफुरायते।।

अन्वयः- अगाधजलसञ्चारी (i) …………. गर्व न (ii) …………….. । अङ्गुष्ठ (iii) ………………. शफरी (iv) …………….

Answer

Answer:
अगधजलसञ्चारी रोहितः गर्व न याति। अङ्गुष्ठ उदकमात्रेण शफरी फुफुरायते


अधोलिखिते श्लोके भावं उपयुक्तपदैः पूरयत

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥

भावार्थ:- काकस्य वर्णः कृष्णः (i) ………………… अपि वर्ण: (ii) ………………… । अनयोः मध्ये कः (iii) ……………. न अस्ति। परम् वसन्तसमये पिकस्य (iv) ………….. भेदः ज्ञायते।

Answer

Answer: (i) पिकस्य, (ii) कृष्णः, (iii) भेदः, (iv) मधुरस्वरेण


यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥

भावार्थ:- प्रजायाः कल्याणार्थ (i) ……………. श्रेष्ठः भवितुम् अनिवार्यः अस्ति यथा (ii) …………… समुद्रं (iii) ……………….. कर्णधार: (iv) ……………….. भवेत।

Answer

Answer: (i) नृपः, (ii) नौकया, (iii) पारयितुम्, (iv) निपुणः


प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते॥

भावार्थ:-अस्य श्लोकस्य भावः अस्ति यत् परस्परम् (i) …………………. प्राणिनां हानिः एव भवति। स्नेहेन (ii) …………….. च (iii) …………… विकासः हितं (iv) ……….. च जायते।

Answer

Answer: (i) कलहेन, (ii) सहयोगेन, (iii) सर्वेषां, (iv) लाभः


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) विविधा पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।
(ii) तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति।
(iii) एकः सिंहः सुखेन विश्राम्यते तदैव एक वानरः आगत्य तस्य पुच्छ धुनोति।
(iv) एवमेव वानराः वारं वारं सिंहम् तुदन्ति।
(v) क्रुद्धः सिंहः तं प्रहर्तुमिच्छति।
(vi) क्रुद्ध सिंहः इतस्ततः धावति गर्जति च।
(vii) तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
(viii) परम् किमपि कर्तुमसमर्थः एव तिष्ठति।

Answer

Answer:
(i) एकः सिंहः सुखेन विश्राम्यते तदैव एक वानरः आगत्य तस्य पुच्छं धुनोति।
(ii) क्रुद्धः सिंहः तं प्रहर्तुमिच्छति।
(iii) तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
(iv) एवमेव वानराः वारं वारं सिंहम् तुदन्ति।
(v) क्रुद्ध सिंहः इतस्ततः धावति गर्जति च।
(vi) परम् किमपि कर्तुमसमर्थः एव तिष्ठति।
(vii) विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।
(viii) तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति।


अधोलिखितवाक्येषु रेखांकितपदानाम् कृते उचितम् अर्थं चित्वा लिखत

Question 1.
अनृतं वदसि चेत् काकः दशेत्।
(क) यदि
(ख) अपि
(ग) तथापि
(घ) कदा

Answer

Answer: (क) यदि


Question 2.
अस्माकं ऐक्यं विश्वप्रथितम्।
(क) मित्रं
(ख) एकता
(ग) लघु
(घ) कनिष्ठः

Answer

Answer: (ख) एकता


Question 3.
अहम् तव सन्ततिं पालयामि।
(क) समानम्
(ख) पुत्री
(ग) पुत्रं
(घ) सन्तानं

Answer

Answer: (घ) सन्तानं


Question 4.
बकः क्रूरतया वराकान् मीनान् भक्षयति।
(क) कमनीयम्
(ख) विशालम्
(ग) तुच्छम्
(घ) दयनीयम्

Answer

Answer: (घ) दयनीयम्


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

भक्षकः, हितं, जलधौ, रसमयं, लाभाः
पदानि – विलोमपदानि
(i) हानिः – …………..
(ii) अहितं – …………..
(iii) आकाशे – …………….
(iv) रक्षकः – …………….
(v) नीरसं – ………………

Answer

Answer:
पदानि – विलोमपदानि
(i) हानिः – लाभाः
(ii) अहितं – हितं
(iii) आकाशे – जलधौ
(iv) रक्षकः – भक्षक:
(v) नीरसं – रसमयम्


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit सौहार्दं प्रकृतेः शोभा MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 10 Sanskrit Chapter 6 सुभाषितानि with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, सुभाषितानि Class 10 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 10 Sanskrit Chapter 6 सुभाषितानि with Answers Pdf free download, and learn how smart students prepare well ahead.

सुभाषितानि Class 10 MCQs Questions with Answers

The Class 10 Sanskrit Chapter 6 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of सुभाषितानि Class 10 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितश्लोकान् पठित्वा प्रश्नान् उत्तरत

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

Question 1.
‘मित्रम्’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) रिपुः
(ख) कृत्वा
(ग) अवसीदति
(घ) नावसीदति

Answer

Answer: (क) रिपुः


Question 2.
‘यं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) बन्धुः
(ख) रिपुः
(ग) उद्यम
(घ) उद्यमाय

Answer

Answer: (घ) उद्यमाय


Question 3.
‘दुःखम् अनुभवति’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) नावसीदति
(ख) अवसीदति
(ग) सीदति
(घ) वसीदति

Answer

Answer: (ख) अवसीदति


Question 4.
‘महान्’ इति पदस्य विशेष्यपदं किम्?
(क) बन्धुः
(ख) रिपुः
(ग) आलस्यं
(घ) उद्यम

Answer

Answer: (ख) रिपुः


Question 5.
मनुष्याणाम् शरीरस्थो महान् रिपुः कः?

Answer

Answer: आलस्यं


Question 6.
केन समः बन्धुः न अस्ति?

Answer

Answer: उद्यमेन


Question 7.
कम् कृत्वा नरः न अवसीदति?

Answer

Answer: उद्यम/परिश्रमम् कृत्वा नरः न अवसीदति।


गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः॥

Question 1.
‘काकः’ इति पदस्य समानार्थकम् पदं किम्?
(क) मूषकः
(ख) करी
(ग) वायसः
(घ) पिक:

Answer

Answer: (ग) वायसः


Question 2.
‘बली’ इति पदस्य विलोमपदं किम्?
(क) निर्बलः
(ख) निर्गुणः
(ग) करी
(घ) बलम्

Answer

Answer: (क) निर्बलः


Question 3.
‘गुणी गुणं वेत्ति’ अत्र कर्तृपदं किम्?
(क) गुणं
(ख) गुणी
(ग) वेत्ति
(घ) किमपि न

Answer

Answer: (ख) गुणी


Question 4.
‘सिंहस्य बलं ……….. वेत्ति’ अत्र रिक्तपूर्तिः कुरुत
(क) करी
(ख) च
(ग) मूषकः
(घ) वायसः

Answer

Answer: (क) करी


Question 5.
निर्गुणः किम् न वेत्ति?

Answer

Answer: गुणं


Question 6.
वसन्तस्य गुणं कः वेत्ति?

Answer

Answer: पिकः


Question 7.
सिंहस्य बलं कः वेत्ति?

Answer

Answer: सिंहस्य बलं करी/गजः वेत्ति।


निमित्तमुद्दिश्य हि यः प्रकुष्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति॥

Question 1.
(i) ‘प्रसीदति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) यः
(ख) सः
(ग) नरः
(घ) मनः

Answer

Answer: (ख) सः


Question 2.
‘आरम्भे’ इति पदस्य विलोमपदं किम्?
(क) निमित्तम्
(ख) उद्दिश्य
(ग) अपगमे
(घ) तस्यापगमे

Answer

Answer: (ग) अपगमे


Question 3.
‘निश्चितम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) निमित्तम्
(ख) अकारण
(ग) जनस्तं
(घ) ध्रुवम्

Answer

Answer: (घ) ध्रुवम्


Question 4.
‘तस्य’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) निमित्तम्
(ख) निमित्तस्य
(ग) निमित्ताय
(घ) निमित्तः

Answer

Answer: (ख) निमित्तस्य


Question 5.
नरः किम् उद्दिश्य प्रकुप्यति?

Answer

Answer: निमित्तम्


Question 6.
कस्य अपगमे नरः प्रसीदति?

Answer

Answer: सनिमित्तस्य


Question 7.
कीदृशम् नरं जनः न परितोषयिष्यति?

Answer

Answer: यस्य मनः अकारणद्वेषि अस्ति तम् नरं जनः न परितोषयिष्यति।


क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम्॥

Question 1.
‘अग्निः’ इति पदस्य पर्यायः कः?
(क) काष्ठः
(ख) वह्निः
(ग) देहः
(घ) दहते

Answer

Answer: (ख) वह्निः


Question 2.
‘शत्रुः’ इति पदस्य विशेषणपदं किम्?
(क) प्रथमः
(ख) देहस्थितः
(ग) क्रोधः
(घ) नराणाम्

Answer

Answer: (क) प्रथमः


Question 3.
‘सः एव वह्निः दहते शरीरम्’ अत्र क्रियापदं किम्?
(क) सः
(ख) एव
(ग) वह्निः
(घ) दहते

Answer

Answer: (घ) दहते


Question 4.
‘यथा काष्ठगतः ………….. वह्निः काष्ठम् दहते।’ अत्र रिक्तस्थान पूर्तिः कुरुत
(क) हि
(ख) यथा स्थितः
(ग) स्थितः
(घ) शरीरम्

Answer

Answer: (ग) स्थितः


Question 5.
क्रोधः कस्य नाशं करोति?

Answer

Answer: देहस्य


Question 6.
क्रोधः केषाम् प्रथमः शत्रुः अस्ति?

Answer

Answer: नराणाम्


Question 7.
शरीरस्थः क्रोधः शरीरं कथम् दहते?

Answer

Answer: शरीरस्थः क्रोधः काष्ठगतः स्थितः वह्निः इव शरीरम् दहते।


अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।।

Question 1.
‘सुलभः’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) दुर्लभः
(ख) अयोग्यः
(ग) अमन्त्रम्
(घ) मूलम्

Answer

Answer: (क) दुर्लभः


Question 2.
‘पुरुषः’ इति पदस्य विशेषणपदं किम्?
(क) दुर्लभः
(ख) योजकः
(ग) अयोग्यः
(घ) नास्ति

Answer

Answer: (ग) अयोग्यः


Question 3.
‘नास्ति मूलमनौषधम् अत्र क्रियापदं किम्?
(क) अस्ति
(ख) ना
(ग) नास्ति
(घ) मूलम्

Answer

Answer: (क) अस्ति


Question 4.
‘अधोभागम्’ इत्यर्थे किम् पद प्रयुक्तम्?
(क) अमन्त्रम्
(ख) मूलम्
(ग) अक्षरं
(घ) अनौषधम्

Answer

Answer: (ख) मूलम्


Question 5.
अनौषधम् किम् नास्ति?

Answer

Answer: मूलम्


Question 6.
अक्षरं कीदृशं नास्ति?

Answer

Answer: अमन्त्रम्


Question 7.
अयोग्यः कः नास्ति?

Answer

Answer: अयोग्यः पुरुषः नास्ति।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुतउत्तराणि

(i) मृगाः मृगैः सह अनुव्रजन्ति।
(ii) गुणी गुणं जानाति।
(iii) पशुः अपि उदीरितं अर्थं गृह्णाति।
(iv) अश्वः धावने वीरः भवति।
(v) महताम् सर्वदा एव एकरूपता भवति।
(vi) आलस्यं मनुष्याणाम् शरीरस्थः महान् रिपुः अस्ति।
(vii) वसन्तस्य गुणं पिकः जानाति।
(viii) सविता अस्तमये रक्तः भवति।

Answer

Answer:
(i) मृगाः कैः सह अनुव्रजन्ति?
(ii) कः गुणं जानाति?
(iii) पशु अपि कीदृशं अर्थं गृह्णाति?
(iv) अश्वः कस्मिन् वीरः भवति?
(v) केषाम् सर्वदा एव एकरूपता भवति?
(vi) आलस्यं केषाम् शरीरस्थः महान् रिपुः अस्ति?
(vii) कस्य गुणं पिकः जानाति?
(viii) सविता कदा रक्तः भवति?


अधोलिखितश्लोकानाम् अन्वयेषु रिक्तस्थानपूर्तिं कुरुत

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

अन्वयः- मनुष्याणाम् शरीरस्थ: (i) ……………….. रिपुः आलस्यम्। (ii) ………………… बन्धुः न (iii) ………….. यं कृत्वा (नर:) (iv) …………… अवसीदति।

Answer

Answer:
मनुष्याणाम् शरीरस्थ: (i) महान् रिपुः आलस्यम् (ii) उद्यमसमः बन्धुः न (iii) अस्ति यं कृत्वा (नरः) (iv) अवसीदति।


निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति।।

अन्वयः- यः निमित्तम् (i) ………………. प्रकुप्यति, सः (ii) ………………. अपगमे (iii) ……………… प्रसीदति, वै यस्य मनः तु अकारणद्वेषि तं (iv) …………. कथं परितोषयिष्यति।

Answer

Answer:
यः निमित्तम् (i) उद्दिश्य प्रकुप्यति, सः (ii) तस्य अपगमे (iii) ध्रुवं प्रसीदति, वै यस्य मनः तु अकारणद्वेषि तं (iv) जनं कथं परितोषयिष्यति।


उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः।।

अन्वयः- पशुना अपि उदीरितो (i) …………….. गृह्यते, हयाः नागा: च (ii) …………… वहन्ति, पण्डितः (iii) ……………… अनुक्तम् (iv) ………… ऊहति बुद्धयः परेङ्गितज्ञानफलाः भवन्ति।

Answer

Answer:
पशुना अपि उदीरितो (i) अर्थः गृह्यते, हयाः नागाः च (ii) बोधिता: वहन्ति, पण्डितः (iii) जनः अनुक्तम् (iv) अपि ऊहति बुद्धयः परेङ्गितज्ञानफलाः भवन्ति।


अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।।

अन्वयः- अमन्त्रम् (i) …………………. न अस्ति, (ii) …………….. मूलं नास्ति, अयोग्य पुरुषः (iii) ……………… अस्ति (iv) ……………. योजकः दुर्लभः।

Answer

Answer:
अमन्त्रम् (i) अक्षरम् न अस्ति, (ii) अनौषधम् मूलं नास्ति, अयोग्यः पुरुषः (iii) नः अस्ति, (iv) तत्र योजकः दुर्लभः।


विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः।।

अन्वयः- विचित्र (i) …………………. खलु किञ्चित् (ii) …………………. नास्ति, अश्व: (iii) …………….. धावने वीरः (तर्हि) (iv) ……………… वहने खरः (वीरः) अस्ति।

Answer

Answer:
विचित्रे (i) संसारे खलु किञ्चित् (ii) निरर्थकम् नास्ति, अश्वः (iii) चेत् धावने वीरः (तर्हि) (iv) भारस्य वहने खरः (वीरः) अस्ति।


अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं सः तस्यापगमे प्रसीदति।

भावार्थ:- नरस्य क्रोधस्य किमपि (i) …………….. भवति यदि तस्य कारणस्य एव (ii) ………………. भवति तदैव (iii) ………………… स्वयमेव शाम्यति (iv) ……………. च प्रसीदति।
मञ्जूषा- भूत्वा, निवारणम्, क्रोधः, कारणं

Answer

Answer: (i) कारणं, (ii) निवारणम्, (iii) क्रोधः, (iv) भूत्वा


परेङ्गितज्ञानफला हि बुद्धयः।

भावार्थः- उक्तः अर्थ तु (i) ………………… अपि प्राप्यते परम् (ii) ………………… सः एव कथ्यते यः (iii) ………………. अपि तथ्य (iv) ……………… एव अवगच्छति
मञ्जूषा- अनुक्तम्, विद्वान्, संकेतेन, पशुना

Answer

Answer: (i) पशुना, (ii) विद्वान्, (iii) अनुक्तम्, (iv) संकेतेन


समान-शील-व्यसनेषु सख्यम्।

भावार्थ:- अस्य भावः अस्ति यत् मनुष्य (i) ……………….. भवति स्वस्वभावानुसारेण (ii) ………………… जनैः (iii) ……………… तस्य (iv) …………….. भवति।।
मञ्जूषा- तादृशैः, यादृशः, मित्रता, सह

Answer

Answer: अयोग्यः (i) यादृशः, (ii) तादृशैः, (iii) सह, (iv) मित्रता


विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः।।

भावार्थ:- निश्चयमेव अयं (i) ……………….. विचित्रः वर्तते यत्र किञ्चित् अपि (ii) ……………… न अस्ति। यदि (iii) …………….. धावने श्रेष्ठः तर्हि गर्दभः भारवहने। यथासमयम् सर्वेषामेव (iv) …………… विद्यते।
मञ्जूषा- महत्त्वम्, संसारः, निरर्थकम्, अश्वः

Answer

Answer: (i) संसारः, (ii) निरर्थकम्, (iii) अश्वः, (iv) महत्त्वम्


अधोलिखितवाक्येषु रेखाङ्कितपदानाम् कृते उचितम् अर्थं चित्वा लिखत

Question 1.
उद्यमं कृत्वा नरः न अवसीदति
(क) दु:खम् अनुभवति
(ख) करोति
(ग) अनुभवति
(घ) अनुकरोति

Answer

Answer: (क) दु:खम् अनुभवति


Question 2.
सः तस्य अपगमे प्रसीदति।
(क) समाप्ते
(ख) आरम्भे
(ग) मध्ये
(घ) उपस्थिते

Answer

Answer: (क) समाप्ते


Question 3.
सिंहस्य बलं करी वेत्ति।
(क) कर्म
(ख) गजः
(ग) उष्ट्रः
(घ) मण्डूकः

Answer

Answer: (ख) गजः


Question 4.
पण्डितः अनुक्तम् अपि ऊहति
(क) निर्धारयति
(ख) कथयति
(ग) वादयति
(घ) वदति

Answer

Answer: (क) निर्धारयति


Question 5.
यदि दैवात् फलं नास्ति छाया केन निवार्यते?
(क) ईश्वरस्य
(ख) ईश्वरात्
(ग) देवात्
(घ) भाग्यात्

Answer

Answer: (घ) भाग्यात्


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

गुणं, सार्थकं, निमित्तम्, ध्रुवं, योजकः
पदानि – विलोमपदानि
(i) निर्गुणं – …………..
(ii) निरर्थकम् – …………….
(iii) अनिश्चितम् – ……………
(iv) अकारणम् – ……………….
(v) विभाजकः – ……………….

Answer

Answer:
पदानि – विलोमपदानि
(i) निर्गुणं – गुणम्
(ii) निरर्थकम् – सार्थकम्
(iii) अनिश्चितम् – ध्रुवम्
(iv) अकारणम् – निमित्तम्
(v) विभाजकः – योजक:


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Chapter 6 सुभाषितानि with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit सुभाषितानि MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, शिशुलालनम् Class 10 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers Pdf free download, and learn how smart students prepare well ahead.

शिशुलालनम् Class 10 MCQs Questions with Answers

The Class 10 Sanskrit Chapter 4 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of शिशुलालनम् Class 10 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितान् नाट्यांशान् पठित्वा प्रश्नानाम् उत्तरत

(सिंहासनस्थः रामः। ततः प्रविशतः विदूषकंनोपदिश्यमानमार्गों तापसौ कुशलवी)

विदूषकः – इत इत आर्यो!
कुशलवौ – (रामम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य?
रामः – युष्मदर्शनात् कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव, न पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य। (परिष्वज्य ) अहो हृदयग्राही स्पर्शः।
(आसनार्धमुपवेशयति)
उभौ – राजासनं खल्वेतत्, न युक्तमध्यासितुम्।
रामः – सव्यवधानं न चारित्रलोपाय। तस्मादक-व्यवहितमध्यास्यतां सिंहासनम्।

Question 1.
‘भवतोः’ इति सर्वनामपदं काभ्यां प्रयुक्तम्?
(क) कुशलवाभ्याम्
(ख) कुशलवौ
(ग) रामौ
(घ) उभौ

Answer

Answer: (क) कुशलवाभ्याम्


Question 2.
‘पात्रम्’ इति पदस्य पर्यायपदं किम्?
(क) इतर
(ख) भाजनम्
(ग) आसनं
(घ) अङ्क

Answer

Answer: (ख) भाजनम्


Question 3.
‘कुशलवौ’ इति कर्तृपदस्य क्रियापदं किम्?
(क) तापसौ
(ख) मार्गों
(ग) उपदिश्यमान
(घ) प्रविशतः

Answer

Answer: (घ) प्रविशतः


Question 4.
‘हृदयग्राही’ इति पदस्य विशेष्यपदं किम्?
(क) अहो
(ख) स्पर्शः
(ग) कण्ठ
(घ) आश्लेषस्य

Answer

Answer: (ख) स्पर्शः


Question 5.
विदूषकेन सह कौ प्रविशत:?

Answer

Answer: लवकुशौ


Question 6.
सिंहासनस्थः कः अस्ति?

Answer

Answer: रामः


Question 7.
किं चारित्रलोपाय न भवति?

Answer

Answer: सव्यवधानं चारित्रलोपाय न भवति।


रामः – एषः भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुल-पितामहयोः सूर्यचन्द्रयोः को वा भवतोवंशस्य कर्ता?
लवः – भगवन् सहस्त्रदीधितिः।
रामः – कथमस्मत्समानाभिजनौ संवृत्तौ?
विदूषकः – किं द्वयोरप्येकमेव प्रतिवचनम्?
लवः – भ्रातरावावां सोदर्यो।
रामः – समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।
लवः – आवां यमलौ।
रामः – सम्प्रति युज्यते। किं नामधेयम्?

Question 1.
‘आवा’ इति सर्वनामपदं काभ्याम् प्रयुक्तम्?
(क) रामौ
(ख) लवकुशाभ्याम्
(ग) रामाभ्याम्
(घ) विदुषकाभ्याम्

Answer

Answer: (ख) लवकुशाभ्याम्


Question 2.
‘सोद?’ इति विशेष्यपदं किम्?
(क) भ्रातरौ
(ख) भ्राता
(ग) यमलौ
(घ) भ्रातः

Answer

Answer: (क) भ्रातरौ


Question 3.
‘आयोः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) युज्यते
(ख) समरूपः
(ग) वयसः
(घ) वयसस्तु

Answer

Answer: (ग) वयसः


Question 4.
‘प्रश्न’ इति पदस्य विपरीतार्थकम् पदम् किम्?
(क) प्रतिवचनम्
(ख) एकमेव
(ग) समरूपः
(घ) नामधेयम्

Answer

Answer: (क) प्रतिवचनम्


Question 5
को यमलौ स्तः?

Answer

Answer: लवकुशौ


Question 6.
कुशलवयोः वंशस्य कर्ता कः?

Answer

Answer: भगवन् सहस्रदीधितिः


Question 7.
रामः लवकुशौ किम् पृच्छति?

Answer

Answer: रामः लवकुशौ पृच्छति यत् क्षत्रियकुलपितामहयोः सूर्यचन्द्रयोः को वा तयोः वंशस्य कर्ता अस्ति।


लवः – आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरणवन्दनायाम् ……
कुशः – अहमपि कुश इत्यात्मानं श्रावयामि।
रामः – अहो! उदात्तरम्यः समुदाचारः किं नामधेयो भवतोर्गुरुः?
लवः – ननु भगवान् वाल्मीकिः।
रामः – केन सम्बन्धेन?
लवः – उपनयनोपदेशेन।

Question 1.
‘अहमपि ….. श्रावयामि’ अस्मिन् वाक्ये ‘श्रावयामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहम्
(ख) अहमपि
(ग) कुशं
(घ) आत्मानम्

Answer

Answer: (क) अहम्


Question 2.
‘समुदाचारः’ इति पदस्य विशेषणपदं किम्?
(क) अहो!
(ख) उदात्त
(ग) रम्यः
(घ) उदात्तरम्यः

Answer

Answer: (घ) उदात्तरम्यः


Question 3.
‘अहमपि’ अत्र ‘अहम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) लवाय
(ख) कुशाय
(ग) रामाय
(घ) कुशः

Answer

Answer: (ख) कुशाय


Question 4.
‘शिष्टाचारः’ इति पदस्य पर्यायः कः?
(क) उदात्त
(ख) रम्यः
(ग) समुदाचारः
(घ) भवतोः

Answer

Answer: (ग) समुदाचारः


Question 5.
वाल्मीकिः कयोः गुरुः आसीत्?

Answer

Answer: लवकुशयोः


Question 6.
कीदृशः समुदाचारः?

Answer

Answer: उदात्तरम्यः


Question 7.
केन सम्बन्धेन वाल्मीकिः कुशलवयोः गुरुः आसीत्?

Answer

Answer: उपनयनोपदेशेन वाल्मीकिः कुशलवयोः गुरु आसीत्।


कुशः – यद्यावयोर्बालभावजनितं किञ्चिदविनयं पश्यति तदा एवम् अधिक्षिपति-निरनुक्रोशस्य पुत्रौ, मा चापलम् इति।
विदूषकः – एतयोर्यदि पितुर्निरनुक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता निर्वासिता एतेन वचनेन दारको निर्भर्त्सयति।
रामः – (स्वगतम्) धिङ् मामेवंभूतम्। सा तपस्विनी मत्कृतेनापराधेन स्वापत्यमेवं मन्युग:रक्षरैर्निर्भर्त्सयति। (सवाष्पमवलोकयति)

Question 1.
‘सा तपस्विनी’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) निर्भर्त्सयति
(ख) मन्युः
(ग) मत्कृते
(घ) अक्षरैः

Answer

Answer: (क) निर्भर्त्सयति


Question 2.
‘माम्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) लवाय
(ख) कुशाय।
(ग) रामाय
(घ) विदूषकाय

Answer

Answer: (ग) रामाय


Question 3.
‘वचनेन’ इति पदस्य विशेषणपदं किम्?
(क) एतेन
(ख) निर्वासिता
(ग) दारको
(घ) तेन

Answer

Answer: (क) एतेन


Question 4.
‘दारकौ’ इति पदस्य कः अर्थः?
(क) बालकौ
(ख) जनौ
(ग) तापसौ
(घ) पुत्रौ

Answer

Answer: (घ) पुत्रौ


Question 5.
कयोः जननी निर्वासिता?

Answer

Answer: लवकुशयोः


Question 6.
जननी केन अवमानिता?

Answer

Answer: जनकेन (पित्रा)


Question 7.
जननी कदा कथम् च पुत्रौ अधिक्षिपति?

Answer

Answer: जननी यदा लवकुशयोः बालभावजनितं किञ्चित् अविनयं पश्यति तदा ‘निरनुक्रोशस्य पुत्रौ’ इति कथयित्वा अधिक्षिपति।


लवः – तपोवनवासिनो देवीति नाम्नायन्ति, भगवान् वाल्मीकिर्वधूरिति।
रामः – अपि च इतस्तावद् वयस्य! मुहूर्त्तमात्रम्।
विदूषकः – (उपसृत्य) आज्ञापयतु भवान्।
रामः – अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः?
(नेपथ्ये)
इयती बेला सञ्जाता रामायणगानस्य नियोगः किमर्थं च विधीयते?
उभौ – राजन्! उपाध्यायदूतोऽस्मान् त्वरयति।

Question 1.
‘आह्वयन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) देवी
(ख) तपोवनवासिनः
(ग) नाम्ना
(घ) सर्वथा

Answer

Answer: (ख) तपोवनवासिनः


Question 2.
‘कुमारयोः’ इति विशेष्यपदस्य विशेषणपदं किम्?
(क) अनयोः
(ख) अस्माकं
(ग) समरूपः
(घ) वासिनः

Answer

Answer: (क) अनयोः


Question 3.
‘अध्यापकः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) उपाध्यायः
(ख) नियोगः
(ग) समरूपः
(घ) भगवान्

Answer

Answer: (क) उपाध्यायः


Question 4.
‘भवान्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) लवाय
(ख) रामाय
(ग) विदूषकाय
(घ) कुशाय

Answer

Answer: (ख) रामाय


Question 5.
कुशलवयोः मातरम् वाल्मीकि: केन नाम्ना आह्वयति?

Answer

Answer: वधूः


Question 6.
कस्य बेला सञ्जाता?

Answer

Answer: रामायणगानस्य


Question 7.
केषाम् कुटुम्बवृत्तान्तः समरूपः अस्ति?

Answer

Answer: लवकुशयोः रामस्य च कुटुम्बवृत्तान्तः समरूपः अस्ति।


रेखाङ्कितपदम् आधृत्य प्रश्ननिर्माणं कुरुत

(क) कुशलवौ रामं प्रणमत:।
(ख) रामः कुशलवौ अङ्कम् उपवेशयति।
(ग) हिमकरः बालभावात् शिवमस्तके शोभते।
(घ) उदात्तरम्यः समुदाचारः।
(ङ) अतिदीर्घः दारुणः च अयं प्रवासः
(च) अयम् अपूर्वः मानवानां सरस्वत्यवतारः।

Answer

Answer:
(क) को रामं प्रणमतः?
(ख) रामः कुशलवौ कुत्र उपवेशयति?
(ग) हिमकरः बालभावात् कुत्र शोभते?
(घ) कीदृशः समुदाचारः?
(ङ) अतिदीर्घः दारुण च अयं कः?
(च) अयम् अपूर्वः केषाम् सरस्वत्यवारः।


अधोलिखितश्लोकयोः अन्वययोः रिक्तस्थानपूर्ति कुरुत

भवति शिशुजनो वयोऽनुरोधाद्
गुणमहतामपि लालनीय एव।
व्रजति हिमकरोऽपि बालभावात्
पशुपति-मस्तक-केतकच्छदत्वम्।।

अन्वयः- गुणमहताम् अपि (i) ……………. शिशुजनः लालनीयः (ii) …………….. अस्ति। बालभावात् हि (iii) …………. अपि पशुपति-मस्तक (iv) …………….. वज्रति।

Answer

Answer: गुणमहताम् अपि वयोऽनुरोधाद् शिशुजनः लालनीयः एव अस्ति। बालभावात् हि हिमकरः अपि पशुपति-मस्तक केतकच्छदत्वम् वज्रति।


भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर्
गिरां सन्दर्भोऽयं प्रथममवतीर्णो वसुमतीम्।
कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं,
पुनाति श्रोतारं रमयति च सोऽयं परिकरः।।

अन्वयः- भवन्तौ गायन्तौ, पुराणः (i) ……………. कविः अपि, वसुमतीम् प्रथमम् (ii) …………… गिराम् अयम् संदर्भः, (iii) …………….. च इय श्लाघ्या कथा, सः च अयं (iv) ………………. नियतं श्रोतारं पुनाति रमयति च।

Answer

Answer: भवन्तौ गायन्तौ, पुराणः व्रतनिधिः कविः अपि, वसुमतीम् प्रथमम् अवतीर्णः गिराम् अयम् संदर्भः, सरसिरुहनाभस्य च इय श्लाघ्या कथा, सः च अयं परिकरः नियतं श्रोतारं पुनाति रमयति च।


अधोलिखितयोः कथनयो भावार्थं मञ्जूषातः समुचितपदानि चित्वा पूरयत

(क) ‘अपूर्वोऽयं मानवानां सरस्वत्यवतारः।’

मञ्जूषा- अपूर्वः, पवित्रं, गानं, सरस्वत्यः
रामायणस्य (i) ……….. श्रुत्वा रामः कथयति यत् इयम् श्लाघ्या कथा श्रोतारं प्रसीदति (ii) …………………” च करोति एवं अयं (iii) ……………….” ग्रन्थः मानवानाम् कृते धरातले (iv) ………………… अवतारः एव।

Answer

Answer: (i) गानं, (ii) पवित्रं, (iii) अपूर्वः, (iv) सरस्वत्यः


(ख) “भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव।”

भावार्थ:- कुशलवौ रामम् उपसृत्य (i) …………… च तस्य (ii) ……………. पृच्छतः। तदा राम कथयति यत् किं सः (iii) ……………. पात्रम् एव यतः रामः तु स्वपुत्रौ (iv) …………… कर्तुम् वाञ्छति।
मञ्जूषा- आलिङ्गनं, कुशलप्रश्नस्य, प्रणम्य, कुशलं

Answer

Answer: (i) प्रणम्य, (ii) कुशलं, (iii) कुशलप्रश्नस्य, (iv) आलिङ्गनं


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि

1. अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि।।
2. तपोवनवासिनः देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिः वधूरिति।
3. आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि।
4. अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्त?
5. तस्मादक-व्यवहितमध्यास्तां सिंहासनम्।
6. क्षत्रियकुलपितामहयोः सूर्यचन्द्रयोः को वा भवतोः वंशस्य कर्ता?
7. ततः तापसौ कुशलवौ प्रविशतः।
8. भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव।

Answer

Answer:
1. ततः तापसौ कुशलवौ प्रविशतः।
2. भवतो: किं वयमत्र कुशलप्रश्नस्य भाजनम् एव।
3. तस्मादक-व्यवहितमध्यास्तां सिंहासनम्।
4. क्षत्रियकुलपितामहयोः सूर्यचन्द्रयोः को वा भवतोः वंशस्य कर्त्ता?
5. आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि।
6. अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि।
7. तपोवनवासिनः देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिः वधूरिति।
8. अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः।


रेखाकितपदानाम् प्रसङ्गानुसारम् शुद्धम् अर्थ चित्वा लिखत

Question 1.
सोऽयं परिकरः श्रोतारं पुनाति
(क) पिपासा
(ख) दृष्टम्
(ग) पश्यति
(घ) पवित्रं करोति

Answer

Answer: (घ) पवित्रं करोति


Question 2.
सरसिरुहनाभस्य इयं श्लाघ्या कथा
(क) प्रशंसनीया
(ख) शंसयति
(ग) प्रशंसनीयः
(घ) आत्मना

Answer

Answer: (क) प्रशंसनीया


Question 3.
किं द्वयोः अपि एकमेव प्रतिवचनम्
(क) प्रत्यक्षं
(ख) उत्तरं
(ग) प्रतिक्षणं
(घ) प्रतिदिनम्

Answer

Answer: (ख) उत्तरं


Question 4.
किं कुपिता एव भणति
(क) भक्ष्यति
(ख) कुद्धयति
(ग) कथयति
(घ) हसति

Answer

Answer: (ग) कथयति


Question 5.
भ्रातरौ आवाम् सोदयौं।
(क) सहोदरौ
(ख) रमणीयौ
(ग) सुन्दरौ
(घ) उत्तमौ

Answer

Answer: (क) सहोदरौ


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

शत्रुः, लघुताम्, दिनकरः, प्रश्नम्, अपसृत्य
पदानि – विलोम पदानि
(i) हिमकरः – ……………….
(ii) वयस्य – ……………….
(iii) प्रतिवचनम् – ……………….
(iv) महताम् – ……………….
(v) उपसृत्य – ……………….

Answer

Answer:
पदानि – विलोम पदानि
(i) हिमकरः – दिनकरः
(ii) वयस्य – शत्रुः
(iii) प्रतिवचनम् – प्रश्नम्
(iv) महताम् – लघुताम्
(v) उपसृत्य – अपसृत्य


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Chapter 4 शिशुलालनम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit शिशुलालनम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!