प्रत्ययाः MCQ Questions with Answers Class 10 Sanskrit

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, प्रत्ययाः MCQ Questions with Answers Class 10 Sanskrit. You can download NCERT MCQ Questions for Class 10 Sanskrit Grammar प्रत्ययाः with Answers Pdf free download, and learn how smart students prepare well ahead.

MCQ Questions for Class 10 Sanskrit Grammar प्रत्ययाः with Answers

प्रदत्तेषु उत्तरेषु प्रत्ययानुसारम् विकल्पेषु यत् उत्तरम् शुद्धम् अस्ति तत् चीयताम्। (दिए गए उत्तरों में से प्रत्यय के अनुसार विकल्पों में से जो उत्तर शुद्ध है, उसे चुनिए)
Choose the answer that you consider the most appropriate from the options given below to complete the sentence.

Question 1.
कृषकैः पशवः स्नेहेन ……………… ( रक्षितव्याः )।
(क) रक्ष् + तव्यत्
(ख) रक्ष् + तव्य
(ग) रक्ष् + तव्यः
(घ) रक्षि + तव्यत्।

Answer

Answer: (क) रक्ष् + तव्यत्


Question 2.
पितरः सदैव ……….. (वन्द + अनीयर)।
(क) वन्दनीयः
(ख) वन्दनीयाः
(ग) वन्दनीया
(घ) वन्दनीयम्।

Answer

Answer: (ख) वन्दनीयाः


Question 3
…………. (छाया + मतुप्) वृक्षाः मार्गे श्रान्तपथिकेभ्यः आश्रयं यच्छन्ति।
(क) छायावान्
(ख) छायावन्तः
(ग) छायावन्तम्
(घ) छायावतः।

Answer

Answer: (ख) छायावन्तः


Question 4.
यथा ……… (फल + इन्) वृक्षाः नमन्ति तथैव गुणिनः जनाः अपि नमेयुः।
(क) फली
(ख) फलिनौ
(ग) फलिनः
(घ) फलिनाः।

Answer

Answer: (ग) फलिनः


Question 5.
अस्माभिः परस्परं स्नेहेन (वस् + तव्यत्) ……………
(क) वसितव्यः
(ख) वसितव्या
(ग) वसितव्यम्
(घ) उषितव्यम्।

Answer

Answer: (घ) उषितव्यम्।


Question 6.
विद्यार्थिभिः यथासमयं विद्यालयः ………………. (गम् + तव्यत्)।
(क) गन्तव्यम्
(ख) गन्तव्यः
(ग) गन्तव्या
(घ) गन्तव्याः।

Answer

Answer: (ख) गन्तव्यः


Question 7.
जानासि, अस्माकं विद्यार्थिनां कानि (कृ + तव्यत् ) …………..?
(क) कर्तव्यम्
(ख) कर्तव्यौ
(ग) कर्तव्यानि
(घ) कर्तव्याः

Answer

Answer: (ग) कर्तव्यानि


Question 8.
अस्माभिः विद्यालयस्य अनुशासनं (पाल् + अनीयर् ) …………
(क) पालनीयम्
(ख) पालनीयः
(ग) पालनीया
(घ) पालनीयन्ति।

Answer

Answer: (क) पालनीयम्


Question 9.
सत्यम् एव उक्तम्, …………… (सुखार्थ + इन्) कुतः विद्या?
(क) सुखार्थी
(ख) सुखार्थीम्
(ग) सुखार्थिन:
(घ) सुखार्थिने।

Answer

Answer: (घ) सुखार्थिने।


Question 10.
जनैः सौन्दर्यमयी सृष्टि: दूषिता न (कृ + तव्यत् ) ………….
(क) कर्तव्यः
(ख) कर्तव्यम्
(ग) कर्तव्या
(घ) कर्तव्याः

Answer

Answer: (ग) कर्तव्या


Question 11.
पुस्तकेषु किमपि न (लिख + अनीयर) ………….।
(क) लेखनीयः
(ख) लेखनीयम्
(ग) लेखनीया
(घ) लेखनीयाः।

Answer

Answer: (ख) लेखनीयम्


Question 12.
मनुष्यः (समाज + ठक्) …………. प्राणी अस्ति।
(क) सामाजिकः
(ख) सामाजिकी
(ग) सामाजिकम्
(घ) सामाजिकाः।

Answer

Answer: (क) सामाजिकः


Question 13.
(बुद्धि + मतुप् ……………… नरः सर्वत्र मानं लभते।
(क) बुद्धिमत्
(ख) बुद्धिमान्
(ग) बुद्धिमन्तः
(घ) बुद्धिमतः।

Answer

Answer: (ख) बुद्धिमान्


Question 14.
नमन्ति (फल + इन् ………….. वृक्षाः।
(क) फलिनः
(ब) फली
(ग) फलिनौ
(घ) फलिनाः।

Answer

Answer: (क) फलिनः


Question 15.
(बल + मतुप) ……….. हि आशा।
(क) बलवान्
(ख) बलवत्
(ग) बलवती
(घ) बलवतः।

Answer

Answer: (ग) बलवती


Question 16.
(दान + इन्) ……………. मानं त्यजेत्।
(क) दानिन्
(ख) दानी
(ग) दानिनः
(घ) दनिनीम्।

Answer

Answer: (ख) दानी


Question 17.
(सप्ताह + ठक् ) ……… अवकाशः रविवारे भवति।
(क) साप्ताहिक:
(ख) साप्ताहिकी
(ग) साप्ताहिकम्
(घ) साप्ताहिकाः।

Answer

Answer: (क) साप्ताहिक:


स्थूलपदानाम् ‘प्रकृतिप्रत्ययः’ पृथक् संयोगो कृत्वा विकल्पेभ्यः शुद्धं उत्तरं चित्त्वा उत्तरपुस्तिकायाम् लिखत। (स्थूल पदों के प्रकृति-प्रत्यय अलग अथवा संयुक्त करके विकल्पों से शुद्ध उत्तर को चुनकर उत्तर-पुस्तिका में लिखिए।)
Separate or join suffixes in the bold words and write answer appropriate from the options given below in the answer sheet.

Question 1.
राजसभायाम् मन्त्र + इन् भाषयन्ति।
(क) मन्त्रिन्
(ख) मन्त्रिण:
(ग) मन्त्री
(घ) मन्त्रि।

Answer

Answer: (ख) मन्त्रिण:


Question 2.
तया भोजनं पच् + तव्यत्।
(क) पचितव्यम्
(ख) पक्तव्यम्
(ग) पचतव्यम्
(घ) पन्तव्यम्।

Answer

Answer: (ख) पक्तव्यम्


Question 3.
नागरिकाः देशम् रक्षन्ति।।
(क) नगर + ठक्
(ख) नागर + इक
(ग) नगर + इक्
(घ) नागरि + इक।

Answer

Answer: (क) नगर + ठक्


Question 4.
पठनेन नर: गुणवान् भवति।
(क) गुण + वतुप्
(ख) गुण + मत्
(ग) गुण + मतुप्
(घ) गुण + वत्।

Answer

Answer: (ग) गुण + मतुप्


Question 5.
ते जनाः वन्दनीयाः भवन्ति।
(क) वद् + अनीयर्
(ख) वन्द् + अनीयर्
(ग) वन्द् + अनीयः
(घ) वन्द + अनीयस्।

Answer

Answer: (ख) वन्द् + अनीयर्


Question 6.
कार्यं तु सदैव ध्यानेन एव करणीयम्।
(क) कृ + अनीयर्
(ख) कृ + अणीयर्
(ग) कर् + अनीयर्
(घ) कर् + अणीयम्।

Answer

Answer: (ख) कृ + अणीयर्


Question 7.
कार्यं सदैव शीघ्रं परन्तु धैर्येण कर्तव्यम्।
(क) कर्त + व्यत्
(ख) कर्तृ + तव्यम
(ग) कृ + तव्यत्
(घ) कृ + त्वयत्।

Answer

Answer: (ग) कृ + तव्यत्


Question 8.
पुस्तकानाम् अध्ययनम् करणीयम्।
(क) कर् + अनीयम्
(ख) कृ + अनीयम
(ग) कृ + अनीयर्
(घ) कृ + अनीयत्।

Answer

Answer: (ग) कृ + अनीयर्


Question 9.
अस्माभिः सेवकाः पोषणीयाः।
(क) पोष् + अनीयाः
(ख) पोष् + अनीयत्
(ग) पुष् + अनीयर्
(घ) पोष् + अनीयर।

Answer

Answer: (घ) पोष् + अनीयर।


Question 10.
बालकैः गुरवः नन्तव्याः।
(क) नम् + तव्यत्
(ख) नम् + तव्याः
(ग) नन् – तव्यत्
(घ) नन् + तव्याः।

Answer

Answer: (क) नम् + तव्यत्


Question 11.
बालिकाभिः राष्ट्रगीतं ……….. (गै + तव्यत्)
(क) गीतव्यम्
(ख) गातव्यम्
(ग) गैतव्यम्
(घ) गेतव्यम्।

Answer

Answer: (ख) गातव्यम्


Question 12.
त्वया शुद्धं जलं पातव्यम्।
(क) पा + तव्यत्
(ख) पा + तव्यम्
(ग) पा + तव्य
(घ) पा + तव्याः।

Answer

Answer: (क) पा + तव्यत्


Question 13.
मुनिभिः तप: करणीयम्।
(क) कृ + अनीयम्
(ख) कृ + अनीयत्
(ग) कृ + अनीय
(घ) कृ + अनीयर।

Answer

Answer: (घ) कृ + अनीयर।


Question 14.
न्यायाधीशेन न्यायः ………… ( कृ + अनीयर् )।
(क) करणीय
(ख) करणीयर्
(ग) करणीयः
(घ) करणीया।

Answer

Answer: (ग) करणीयः


Question 15.
भवत्या पाठः लेखनीयः।
(क) लिख् + अनीय
(ख) लिख् + अनीयर्
(ग) लेख् + अनीयर्
(घ) लेख + अनीयम्।

Answer

Answer: (ख) लिख् + अनीयर्


Question 16.
अस्माभिः लता आरोपयितव्याः।
(क) आरोप् + तव्यः
(ख) आरुप् + तव्याः
(ग) आ + रोप् + तव्यत्
(घ) आरोप + तव्याः।

Answer

Answer: (ग) आ + रोप् + तव्यत्


Question 17.
पत्रवाहकेन पत्राणि …………. ( आ + नी + तव्यत्)।
(क) आनीतव्यानि
(ख) आनेतव्यानि
(ग) आनेतव्यम्।
(घ) आनेतव्यः।

Answer

Answer: (ख) आनेतव्यानि


Question 18.
राज्ञा प्रजाः पालनीयाः।
(क) पाल् + अनीयर्
(ख) पाल् + अनीयाः
(ग) पाल् + अनीयम्
(घ) पालय् + अनीयत्।

Answer

Answer: (क) पाल् + अनीयर्


Question 19.
छात्रैः समये विद्यालयः (गम् + तव्यत्) ……………
(क) गम्तव्यः
(ख) गन्तव्यः
(ग) गन्तव्या
(घ) गन्तव्याः।

Answer

Answer: (ख) गन्तव्यः


Question 20.
(बुद्धि + मतुप) …………. नरः सर्वत्र मानं लभते।
(क) बुद्धिमतः
(ख) बुद्धिमन्तः
(ग) बुद्धिमन्
(घ) बुद्धिमान्।

Answer

Answer: (घ) बुद्धिमान्।


Question 21.
नृपेण प्रजाः (पाल् + अनीयर् ) ……………।
(क) पालनीया
(ख) पालनीयम्
(ग) पालनीयः
(घ) पालनीयाः।

Answer

Answer: (घ) पालनीयाः।


Question 22.
मनुष्यः (समाज + ठक् ) …………… प्राणी अस्ति।
(क) सामाजिकी
(ख) समाजिकी
(ग) समाजिकः
(घ) सामाजिकः।

Answer

Answer: (घ) सामाजिकः।


Question 23.
तेन तत्र न ………. (स्था + तव्यत्)।
(क) स्थातव्यः
(ख) स्थातव्यम्
(ग) स्थातव्या
(घ) स्थातव्याः।

Answer

Answer: (ख) स्थातव्यम्


Question 24.
एकदा राजा तं …………. ( बुद्धि + मतुप्) द्रष्टुं
(क) बुद्धिमान्
(ख) बुद्धिमानं
(ग) बुद्धिमन्तं
(घ) बुद्धिमत।

Answer

Answer: (ग) बुद्धिमन्तं


Question 25.
तस्य कुटीरम् ( गम् + तव्यत्) इति निश्चितवान्।
(क) गन्तव्यम्
(ख) गन्तव्यः
(ग) गन्तव्याः
(घ) गन्तव्यत्।

Answer

Answer: (क) गन्तव्यम्


Question 26.
तत्र गत्वा तस्य …………….. ( दरिद्र + तल्) दूरीकर्तुं सः तस्मै स्वर्णमुद्राः अयच्छत्।
(क) दरिद्रताः
(ख) दरिद्रता
(ग) दरिद्रतम्
(घ) दरिद्रताम्।

Answer

Answer: (घ) दरिद्रताम्।


Question 27.
कैयटः अवदत्-धनस्य …………… ( लोभ + इन्) जनाः आसक्ताः भूत्वा दु:खिनः भवन्ति। अतः मम आनन्दं मा नाशयतु इति।
(क) लोभिनः
(ख) लोभी
(ग) लोभिन्
(घ) लोभि।

Answer

Answer: (क) लोभिनः


Question 28.
सर्वे एव………… (दुःख + इन्) आसन्।
(क) दुःखीः
(ख) दुखिन्
(ग) दुःखी
(घ) दुःखिनः।

Answer

Answer: (घ) दुःखिनः।


Question 29.
…………… ( + अनीयर् )। एकः अन्यः अवदत्, ‘कः करिष्यति?
(क) करनीयम्
(ख) करणीयम्
(ग) करणीयः
(घ) करणीया।

Answer

Answer: (ख) करणीयम्


Question 30.
वयं वाटिकां प्रति गच्छामः। ऋतुराजः वसन्तः ………….. ( दृश् + अनीयर् )
(क) दर्शनीयः
(ख) दृशनीयः
(ग) दृशनीयम्
(घ) दर्शनीयम्।

Answer

Answer: (क) दर्शनीयः


Question 31.
प्रातःकाले उद्यानस्य शोभा खलु ……………… (दृश + अनीयर)।
(क) दृशनीयः
(ख) दर्शनीया
(ग) दृशनीया
(घ) दर्शनीयः।

Answer

Answer: (ख) दर्शनीया


Question 32.
…………………… (गुण + इन्) जनाः तेषां सज्जनानाम् आदरं कुर्वन्ति।
(क) गुणि
(ख) गुणिनः
(ग) गुणिनौ
(घ) गुणीः।

Answer

Answer: (ख) गुणिनः


कोष्ठकेषु प्रदत्तान् प्रकृतिप्रत्ययान् योजयित्वा रिक्तस्थान पूर्तिः करणीया। (कोष्ठक में दिए गए प्रकृति-प्रत्ययों को जोड़कर रिक्त स्थानों की पूर्ति कीजिए।)
Fill in the blanks by adding suffixes given in the brackets.

Question 1.
अध्यापक:- …………… ( बुद्धि + मतुप् ) छात्राः ! संसारेऽस्मिन् कः श्रेष्ठः?
(क) बुद्धिमन्तः
(ख) बुद्धिमानाः
(ग) बुद्धिवन्तः
(घ) बुद्धिमान्।

Answer

Answer: (क) बुद्धिमन्तः


Question 2.
यः …………… ( रूप + मतुप्) नरः भवति जनाः तम् एव श्रेष्ठ मन्यन्ते।
(क) रूपवान्
(ख) रूपमान्
(ग) रूपवानः
(घ) धनमानः।

Answer

Answer: (क) रूपवान्


Question 3.
………………. (सदाचार + मतुप्), विवेकी
(क) सदाचारमान्
(ख) सदाचारवान्
(ग) सदाचारवन्तः
(घ) सदाचारमन्तः।

Answer

Answer: (ख) सदाचारवान्


Question 4.
……….. (नीति + मतुप्)
(क) नीतिवान्
(ख) नीतीमान्
(ग) नीतिमान्
(घ) नीतीवान्।

Answer

Answer: (ग) नीतिमान्


Question 5
………….. (चरित्र + मतुप्) च जनः एव सर्वोत्तमः भवति।।
(क) चरित्रवान्
(ख) चरित्रवान
(ग) चरित्रमान
(घ) चरित्रमानः।

Answer

Answer: (क) चरित्रवान्


Question 6.
यः सत्यवादी …………. निष्ठा + मतुप्)
(क) निष्ठावन्तः
(ख) निष्ठावतः
(ग) निष्ठावान्
(घ) निष्ठावान।

Answer

Answer: (ग) निष्ठावान्


Question 7.
………… (विनय + मतुप्)।
(क) विनयी
(ख) विनयवान्
(ग) विनयमान्
(घ) विनयवान।

Answer

Answer: (ख) विनयवान्


Question 8.
………….. (गुण + मतुप्) श्रेष्ठः च मन्यते।
(क) गुणवान्
(ख) गुणमान्
(ग) गुणवान
(घ) गुणमान।

Answer

Answer: (क) गुणवान्


Question 9.
वीराः अभ्युदये ………. ( धैर्य + मतुप्) भवन्ति।
(क) धैर्यवन्तः
(ख) धैर्यवानाः
(ग) धैर्यवताः
(घ) धैर्यमन्तः।

Answer

Answer: (क) धैर्यवन्तः


स्थूलपदानाम् ‘प्रकृतिप्रत्ययः’ पृथक् संयोगो कृत्वा विकल्पेभ्यः शुद्धं उत्तरं चित्त्वा उत्तरपुस्तिकायाम् लिखत। (स्थूल पदों के प्रकृति-प्रत्यय अलग अथवा संयुक्त करके विकल्पों से शुद्ध उत्तर को चुनकर उत्तर-पुस्तिका में लिखिए।)
Separate or join suffixes in the bold words and write answer appropriate from the options given below in the answer sheet.

Question 1.
पुत्र ! तव कृशता मां तुदति।
(क) कृश + तल्
(ख) कृश + ता
(ग) कृश + शत् + आ
(घ) कृ + शता।

Answer

Answer: (क) कृश + तल्


Question 2.
विद्यालये बालकाः मोदमानाः पठन्ति।
(क) मोद् + शानच्
(ख) मुद् + शानच्
(ग) मुद् + मानाः
(घ) मुद् + मतुप्।

Answer

Answer: (ख) मुद् + शानच्


Question 3.
छात्रैः कथा लेखितव्या।
(क) लिख् + तव्या
(ख) लिख् + तव्यत्
(ग) लिख् + तव्यत् + टाप्
(घ) लेख् + तव्यत्।

Answer

Answer: (ग) लिख् + तव्यत् + टाप्


Question 4.
वीरः युद्धयमानः वीरगतिं आप्नोत्।
(क) युद्ध + मानम्
(ख) युध् + मानत्
(ग) युध् + शानच्
(घ) युद्ध + शानच्।

Answer

Answer: (ग) युध् + शानच्


Question 5.
देवम् वन्दमानाः ललनाः प्रसीदन्ति।।
(क) वन्द + शानच्
(ख) वन्द् + शानच्
(ग) वन्द् + शानच् + टाप्
(घ) वन्द + मानाः।

Answer

Answer: (ग) वन्द् + शानच् + टाप्


Question 6.
तत्र जायमानः बालकः कीदृशो भविष्यति?
(क) जा + शानच्
(ख) जन् + शानच्
(ग) ज्ञा + शानच्
(घ) ज्ञान + शानच्।

Answer

Answer: (ख) जन् + शानच्


Question 7.
सीता रामेण सह वनं गच्छन्ती आसीत्।
(क) गम् + शतृ + ङीप्
(ख) गम् + ङीप्
(ग) गम् + शतृ
(घ) गम् + शानच् + ङीप्।

Answer

Answer: (क) गम् + शतृ + ङीप्


Question 8.
गङ्गा नदी हिमालयात् उद्भवति।
(क) नद् + ङीप्
(ख) नद + इन्
(ग) नद + ङीप्
(घ) नद् + इन।

Answer

Answer: (ग) नद + ङीप्


Question 9.
रूपवती भार्या कस्मै न रोचते?
(क) रूपवत + मतुप्
(ख) रूपवत + ङीप्
(ग) रूपवत् + इन्
(घ) रूप + मतुप् + ङीप्।

Answer

Answer: (घ) रूप + मतुप् + ङीप्।


Question 10.
जीवने विद्यायाः अपि महत्त्वं वर्तते।
(क) महत् + त्वं
(ख) महत् + त्व
(ग) महत्त्व + मतुप्
(घ) महत्त + त्व।

Answer

Answer: (ख) महत् + त्व


Question 11.
ये जनाः अस्य अस्थिरताम् अनुभूय स्वकार्याणि यथासमयं कुर्वन्ति ते एव बुद्धिमन्तः भवन्ति।
(क) अस्थिर + ता
(ख) अस्थिर + तल्
(ग) अस्थिर + टाप्
(घ) अस्थिरता + आ।

Answer

Answer: (ख) अस्थिर + तल्


Question 12.
जनाः तीव्र धावन्तः गच्छन्ति।
(क) धाव + अन्तः
(ख) धा + वन्तः
(ग) धाव् + शतृ
(घ) धाव् + शानच्।

Answer

Answer: (ग) धाव् + शतृ


Question 13.
गृहं गच्छन्त्यः छात्राः प्रसीदन्ति।
(क) गम् + शतृ
(ख) गम् + शतृ + ङीप्
(ग) गम् + ङीप्
(घ) गम् + शत् + टाप्।

Answer

Answer: (ख) गम् + शतृ + ङीप्


Question 14.
कालः सदैव गम्यमानः वर्तते।
(क) गम् + शानच्
(ख) गम् + शतृ
(ग) गम् + मतुप्
(घ) गम् + ठक्।

Answer

Answer: (क) गम् + शानच्


Question 15.
किं त्वं जानासि कालस्य महत्त्वम्?
(क) महत् + तव
(ख) महत् + तवं
(ग) महत् + त्वं
(घ) महत् + त्व।

Answer

Answer: (घ) महत् + त्व।


Question 16.
आगता पर्वसु प्रिया दीपावलिः।
(क) प्रिय + आ
(ख) प्रिय + आप
(ग) प्रिय + टाप्
(घ) प्रिय + डाप्।

Answer

Answer: (ग) प्रिय + टाप्


Question 17.
विपणीनां शोभा अनुपमा भविष्यति।।
(क) अनुपम + टाप्
(ख) अनुपम + आप्
(ग) अनुपम
(घ) धन्या + आ।

Answer

Answer: (क) अनुपम + टाप्


Question 18.
धन्या इयं दीपावलिः प्रकाशपुञ्जा।
(क) धन्य् + टाप्
(ख) धन्य + टाप्
(ग) धन्या + टाप्
(घ) धन्या + आ।

Answer

Answer: (ख) धन्य + टाप्


Question 19.
मधुरा वाणी प्रीणयति मनः।
(क) मधुर + टाप्
(ख) मधुर + आप्
(ग) मधुर + आ
(घ) मधुर + चाप।

Answer

Answer: (क) मधुर + टाप्


Question 20.
कुलागना सदा सम्मानस्य अधिकारिणी।
(क) अधिकारी + ई
(ख) अधिकारी + ङीप्
(ग) अधिकार + इन्
(घ) अधिकार + ई।

Answer

Answer: (ख) अधिकारी + ङीप्


Question 21.
सताम् बुद्धिः हितकारिणी भवति।
(क) हितकारिन् + ङीप
(ख) हितकर + ङीप्
(ग) हितकारी + ई
(घ) हितकरी + इन्।

Answer

Answer: (क) हितकारिन् + ङीप


Question 22.
नैतिकी शिक्षा आवश्यकी।
(क) नैतिक + ईङ्
(ख) नैतिक + ङीप्
(ग) नैतिक + इन्
(घ) नीति + इक् + इन्।

Answer

Answer: (ख) नैतिक + ङीप्


Question 23.
शिक्षायाः महत्त्वं तु अद्वितीयम् एव।
(क) मह + त्वं
(ख) महा + त्वं
(ग) महत् + त्व
(घ) महत् + त्वं

Answer

Answer: (ग) महत् + त्व


Question 24.
अजा शनैः शनैः चलति।
(क) अजः + टाप्
(ख) अजा + टाप्
(ग) अजः + आप्
(घ) अजः + आ।

Answer

Answer: (क) अजः + टाप्


Question 25.
गुणिनः जनाः सदैव वन्दनीयाः भवन्ति।
(क) गुण + इनः
(ख) गुण + इन्
(ग) गुण + ईन्
(घ) गुणी + इन्।

Answer

Answer: (ख) गुण + इन्


Question 26.
कोकिला मधुरस्वरेण गायति।
(क) कोकिल + आप्
(ख) कोकिला + टाप्
(ग) कोकिला + आ
(घ) कोकिलः + टाप्।

Answer

Answer: (घ) कोकिलः + टाप्।


Question 27.
फलिनः वृक्षाः एव सदैव नमन्ति।
(क) फल + इन्
(ख) फली + इन्
(ग) फल + इनः
(घ) फल + ङीप्।

Answer

Answer: (क) फल + इन्


Question 28.
वर्धमाना बालिका शीघ्रं-शीघ्रं धावति।
(क) वृध् + शानच्
(ख) वृध् + शानच्+ टाप्
(ग) वृध् + टाप्
(घ) वृध् + माना।

Answer

Answer: (ख) वृध् + शानच्+ टाप्


Question 29.
नर्तकी शोभनं नृत्यति।
(क) नृत् + अक् + ई
(ख) नर्तक + ङीप्
(ग) नर्तक + ईङ्।
(घ) नृत् + ङीप्।

Answer

Answer: (ख) नर्तक + ङीप्


Question 30.
पृथिव्याः गुरुत्वं सर्वे जानन्ति।
(क) गुरु + त्व
(ख) गुरु + त्वं
(ग) गुरु + त्तवं
(घ) गुरु + त्तव।

Answer

Answer: (क) गुरु + त्व


Question 31.
अश्वा वरं धारयति।
(क) अश्व + आ
(ख) अश् + वा
(ग) अश्व + टाप
(घ) अश्व + टा।

Answer

Answer: (ग) अश्व + टाप


Question 32.
भाग्यशालिनः जनाः विश्रामं कुर्वन्ति।
(क) भाग्यशाली + इनः
(ख) भाग्यशाली + इन्
(ग) भाग्यशाल + इन्
(घ) भाग्यशाली + ईन्।

Answer

Answer: (ग) भाग्यशाल + इन्


Question 33.
पुस्तकानां महत्तां कः न जानाति।
(क) महत् + ताम्
(ख) महत् + तल्
(ग) महत् + ताल्
(घ) महत् + ता।

Answer

Answer: (ख) महत् + तल्


Question 34.
त्वं मां स्व-अज्ञानतां मा दर्शय।
(क) अज्ञान + ता
(ख) अज्ञान + ताम्
(ग) अज्ञान + तल्
(घ) अज्ञानता + तल्।

Answer

Answer: (ग) अज्ञान + तल्


Question 35.
पक्षिण: वृक्षेषु तिष्ठन्ति।
(क) पक्षि + ङीप्
(ख) पक्ष + इन्
(ग) पक्ष् + ईञ्
(घ) पक्ष् + इणः।

Answer

Answer: (ख) पक्ष + इन्


Question 36.
कार्यं कुर्वाणाः छात्राः अङ्कान् लभन्ते।
(क) कृ + शानच्
(ख) कृ + शतृ
(ग) कृ + मतुप्
(घ) कृ + टाप्।

Answer

Answer: (क) कृ + शानच्


Question 37.
सेवमानाः सेवकाः धनं लभन्ते।
(क) सेव् + मानाः
(ख) सेवमान् + टाप्
(ग) सेव् + शानच्
(घ) सेव् + शत।

Answer

Answer: (ग) सेव् + शानच्


Question 38.
दीपिका क्रीडायाम् ……….. ( कुशल + टाप्) अस्ति।
(क) कुशलता
(ख) कुशलय
(ग) कुशला
(घ) कुशलताम्।

Answer

Answer: (ग) कुशला


Question 39.
प्रभा-दीपिकयोः माता …………. (चिकित्सक + टाप) अस्ति।
(क) चिकित्सका
(ख) चिकित्सकाः
(ग) चिकित्सकः
(घ) चिकित्सिका।

Answer

Answer: (घ) चिकित्सिका।


Question 40.
सा समाजस्य ………. ( सेवक + टाप्) अपि अस्ति।
(क) सेवका
(ख) सेविका
(ग) सेविकः
(घ) सेवकी।

Answer

Answer: (ख) सेविका


Question 41.
सा तु स्वभावेन अतीव ………….. ( सरल + टाप) अस्ति।
(क) सरलता
(ख) सरला
(ग) सरलटा
(घ) सरलताप।

Answer

Answer: (ख) सरला


Question 42.
अद्य अस्माकं ( वर्ष + ठक् + ङीप्) ………… परीक्षा आरभते।
(क) वार्षिकी
(ख) वर्षिकी
(ग) वार्षकी
(घ) वर्षकी।

Answer

Answer: (क) वार्षिकी


Question 43.
जनकं (सेव् + शानच् ) ………. पुत्रः प्रसन्नोऽस्ति।।
(क) सेववानः
(ख) सेवमानः
(ग) सेव्यमानः
(घ) सेव्यवानः।

Answer

Answer: (ख) सेवमानः


Question 44.
पुरस्कारं (लभ् + शानच् ) ………… छात्रः प्रसन्नः भवति।
(क) लभमानः
(ख) लभमानं
(ग) लभमानाः
(घ) लभमाना।

Answer

Answer: (क) लभमानः


Question 45.
प्रकृतेः ( रमणीय + तल् ……….. दर्शनीया अस्ति।।
(क) रमणीयता
(ख) रमणीयतां
(ग) रमणीया
(घ) रमणीयां।

Answer

Answer: (क) रमणीयता


Question 46.
वानरयूथस्य स्वामी उवाच-जीवितं ……………. ( वाञ्छ् + शतृ) नरः कलहयुक्तं गृहं त्यजेत्।
(क) वाञ्छत्
(ख) वाञ्छन्
(ग) वाञ्छनः
(घ) वाञ्छद्।

Answer

Answer: (ख) वाञ्छन्


Question 47.
………….. ( मित्र + तल्) न कुर्वन्ति।
(क) मित्रता
(ख) मित्रता
(ग) मित्रतया
(घ) मित्रताल

Answer

Answer: (क) मित्रता


Question 48.
एक कैयटः नाम विद्वान् आसीत्। सः प्रातः ………….. ( कृ + शतृ) शास्त्राणाम् अध्ययने रतः भवति स्म।
(क) कुर्वन्
(ख) कुर्वत्
(घ) कुर्वद्।

Answer

Answer: (क) कुर्वन्


Question 49.
एकस्यां सभायां बहवः मूषकाः चिन्ता ……. ( कृ + शतृ) उपविष्टाः।
(क) कुर्वन्तः
(ख) कुर्वन्
(ग) कुर्वत्
(घ) कुर्वन्ताः

Answer

Answer: (क) कुर्वन्तः


Question 50.
एका वृद्धा …………. ( मूषक + टाप) अवदत्-अस्याः कण्ठे घण्टिकाबन्धनं।
(क) मूषका
(ख) मूषकी
(ग) मूषिका
(घ) मूषिकाम्।

Answer

Answer: (ग) मूषिका


Question 51.
पुष्पाणां ……… ( रमणीय + त्व) दृष्ट्वा मनः प्रसन्नं भवति।
(क) रमणीयतां
(ख) रमणीयत्वः
(ग) रमणीयत्वं
(घ) रमणीयत्व।

Answer

Answer: (ग) रमणीयत्वं


Question 52.
शीघ्रं शीघ्रं …………………. (चल् + शतृ) जनाः प्रसन्नाः भवन्ति।
(क) चलन्
(ख) चलन्तम्
(ग) चलतः
(घ) चलन्तः।

Answer

Answer: (घ) चलन्तः।


Question 53.
ते वायोः………………….. (शीतल + तल्) अनुभवन्ति।
(क) शीतलताः
(ख) शीतलतां
(ग) शीतलता
(घ) शीतलतया।

Answer

Answer: (ख) शीतलतां


Question 54.
बालकाः ………….. (बालक + टाप् ) च कन्दुकेन क्रीडन्ति।
(क) बालिका
(ख) बालिकाः
(ग) बालिका
(घ) बलिकया।

Answer

Answer: (ख) बालिकाः


Question 55.
…………… ( आचार्य + टाप्) अपि तेभ्यः क्रुध्यति।
(क) आचार्या
(ख) आचार्यया
(ग) आचार्याम्
(घ) आचार्याः।

Answer

Answer: (क) आचार्या


Question 56.
जीवने शिक्षायाः सर्वाधिकं …………….. ( महत् + त्व) वर्तते।
(क) महत्त्वः
(ख) महत्त्वो
(ग) महत्त्वं
(घ) महत्तम्।

Answer

Answer: (ग) महत्त्वं


Question 57.
परोपकारं ……………. ( कृ + शानच्) देशस्य सर्वदा हितम् एव चिन्तयन्ति।
(क) कुर्वाणाः
(ख) कुर्वाणा
(ग) कुर्वाणं
(घ) कुर्वाणः।

Answer

Answer: (क) कुर्वाणाः


Question 58.
तस्य क्षितौ …………….
(क) प्रलुठताः
(ख) प्रलुठन्
(ग) प्रलुठत्
(घ) प्रलुठतः।

Answer

Answer: (घ) प्रलुठतः।


Question 59.
उद्यमस्य ……………. ( महत् + त्व) सर्वविदितम् एव।।
(क) महत्त्वः
(ख) महत्त्वम्
(ग) महत्त्वा
(घ) महत्त्व।

Answer

Answer: (ख) महत्त्वम्


Question 60.
प्रकाशमानः चन्द्रः शोभते।
(क) प्र+ काश् + शानच्
(ख) प्रकाश + शानच्
(ग) प्रकाश + मतुप्
(घ) प्रकाश + वतुप।

Answer

Answer: (क) प्र+ काश् + शानच्


अधोलिखितेषु वाक्येषु ‘टाप्’ प्रत्ययान्तानि पदानि चित्वा लिखत (‘टाप्’ प्रत्यय युक्त शब्दों को चुनकर लिखिए।)
Choose and write the ‘Taap’ suffix.

Question 1.
अमृतजला इयं गङ्गा पवित्रा।
(क) अमृतजला
(ख) इयं
(ग) गङ्गा
(घ) पवित्रा।

Answer

Answer: (घ) पवित्रा।


Question 2.
भक्तैः सदा तु चिरं सेवमाना।
(क) सदा
(ख) भक्तैः
(ग) सेवमाना
(घ) चिरं।

Answer

Answer: (ग) सेवमाना


Question 3.
कथं नु एतस्याः शोभा विचित्रा।
(क) कथं
(ख) विचित्रा
(ग) शोभा
(घ) एतस्याः।

Answer

Answer: (ख) विचित्रा


Question 4.
भागीरथी भवतु मे पूर्णकामा।।
(क) मे
(ख) पूर्णकामा
(ग) भवतु
(घ) भागीरथी।

Answer

Answer: (ख) पूर्णकामा


‘त्व’- ‘तल्’ – प्रत्ययान्तानि पदानि चित्वा यथोचितं रिक्तस्थानानि पूरयत(‘त्व’- ‘तल’ प्रत्ययान्त पद से रिक्त स्थान भरिए।
Fill in the blanks with “Twa’- Tal’ suffixes.

Question 1.
विद्यायाः …………… को न जानाति?
(क) वीरता
(ख) महत्त्वम्
(ग) चञ्चलत्वम्
(घ) मित्रता।

Answer

Answer: (ख) महत्त्वम्


Question 2.
कृष्णसुदाम्नो: …………… जगति आदर्श स्थापयति।
(क) वीरता?
(ख) पशुत्त्वम्
(ग) मित्रता
(घ) महत्वम्।

Answer

Answer: (ग) मित्रता


निम्न पदानां प्रकृति प्रत्ययौ विभज्य लिखत

(1)

1. दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम्।
2. महानगरमध्ये चलत् अनिशं कालायसचक्रम्।
3. मनः शोषयत् तनुः पेषयद्।
4. स्यान्नैव जनग्रसनम्।
5. वाष्मयानमाला संधावति वितरन्ती ध्वानम्।
6. वायुमण्डलं भृशं दुषितम्।
7. कुत्सितवस्तुमिश्रितं भक्ष्यम्।
8. करणीयं बहिरन्तर्जगति तु बहु शुद्धीकरणम्।
9. एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।
10. हरिततरूणां ललितलतानां माला रमणीया।
11. कुसुमावलिः समीरचालिता स्यान्मे वरणीया।
12. नवमालिका रसालं मिलिता रुचिरं संगमनम्।
13. पुर-कलरव सम्भ्रमित जनेभ्यो धृतसुखसन्देशम्।
14. पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।
15. मानवाय जीवनं कामये नो जीवन्मरणम्।

Answer

Answer:
1. जीव + क्त, जन् + क्त
2. चल् + शतृ
3. शुष् + शतृ
4. ग्रस् + ल्युट्
5. वि + तृ + शतृ + ङीप्
6. दुष् + क्त
7. भक्ष् + यत्
8. कृ + अनीयर्, शुद्धी + कृ + ल्युट्
9. सम् + चर् + ल्युट्
10. रम् + अनीयर् + टाप् ।
11. चल् + णित् + क्त + टाप्, वृ + अनीयर् + टाप्
12. मिल् + क्त + टाप्, सम् + गम् + ल्युट्
13. सम् + भ्रम् + क्त, धृ + क्त
14. सम् + आ + विश् + क्त + टाप्
15. मृ + ल्युट्


(2)

1. तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुः गृहं प्रति चलिता।
2. सा व्याघ्रं आगच्छन्तं दृष्ट्वा धाष्ात् पुत्रौ चपेटया प्रहृत्य जगाद।
3. अयम् एकः तावत् विभज्य भुज्यताम्।
4. निजबुद्ध्या विमुक्ता सा भयात् व्याघ्रस्य भामिनी।
5. अन्योऽपि बुद्धिमान् लोके।
6. कश्चित् धूर्तः शृगालः हसन् आह।
7. या शास्त्रे श्रूयते तयाहं हन्तुम् आरब्धः।
8. व्याघ्र! त्वया महत्कौतुकाम् आवेदितम्।
9. मया सात्मपुत्रावेकैकशो माम् अत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा।
10. यत्रास्ते सा धूर्ता तत्र गम्यताम्।
11. तर्हि त्वय अहं हन्तव्यः इति।
12. शृगाल! यदि त्वं मां मुक्त्वा यासि।
13. यदि एवं तर्हि यां निजगले बद्ध्वा चल सत्वरम्।
14. शृगालेन सहितं पुनः आयान्तं व्याघ्र दूरात् दृष्ट्वा बुद्धिमती चिन्तितवती।
15. परं प्रत्युत्यन्नमतिः सा जम्बुकम् आक्षियन्ती अगुल्या तर्जयन्ती उवाच।
16. विश्वास्याद्यैकम् आनीय कथं मासि वदाधुना।

Answer

Answer:
1. बुद्धि + मुतुप् + ङीप्, चल् + क्त + टाप।
2. आ + गम् + शतृ, प्र + हृ + ल्यप्।
3. वि + भज् + ल्यप्।
4. वि + मुच् + क्त + टाप।
5. बुद्धि + मतुप्।
6. हस् + शतृ।
7. हन् + तुमुन्, आ + रभ् + क्त।
8. आ + विद् + क्त।
9. अद् + तुमुन्, प्र- हृ+ शतृ + ङीप्, दृश् + क्त+टाप्।
10. धूर्त + टाप्।
11. हन् + तव्यत्।
12. मुच् + क्त्वा।
13. बध् + क्त्वा।
14. आ + या + शतृ, चिन्त् + क्तवती।
15. आ + क्षिप् + शतृ।
16. आ + नी + ल्यप्।


(3)

1. स्थिरत्वं लाघवं मृजा।
2. श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता।
3. न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्।
4. न च व्यायामिनं मर्त्य मर्दयन्त्यरयो बलात्।
5. न चैनं सहसा आक्रम्य जरा समाधिरोहति।
6. व्यायामस्विन्नगात्रस्य पद्भ्याम् उद्वर्तितस्य च।
7. व्यायाम कुर्वतो नित्यं विरुद्धमपि भोजनम्।
8. व्यायामो हि सदा पथ्यः।
9. बलिनां स्निग्धभोजिनाम्।
10. स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः।
11. हृदिस्थानास्थितः वायुः यदा वक्त्रं प्रपद्यते।
12. समीक्ष्य कुर्याद् व्यायामम्।

Answer

Answer:
1. स्थिर + त्व।
2. सहिष्णु + तल्।
3. अप + कृष् + ल्युट।
4. व्यायाम + इन् (णिन्)।
5. आ + क्रम् + ल्यप्।
6. उत् + वृत् + क्त।
7. कृ + शतृ।
8. पथ् + यत्।
9. बल + इन् (णिन्)।
10. पश्य + तमप्, स्मृ + क्त।
11. आ + स्था + क्त।
12. सम् + ईक्ष् + ल्यप्।


(4)

1. रामस्य समीपम् उपसृत्य प्रणम्य च।
2. अहो हृदयग्राही स्पर्शः।
3. न युक्तम् अध्यासितुम्।
4. गुणमहतामपि लालनीय एव।
5. पशुपति-मस्तक-केतकच्छदत्वम्।
6. एष भवतोः सौन्दर्यावलोक जनितेन कौतूहलेन पृच्छामि।
7. कथमस्मत् समानाभिजनौ संवृत्तौ?
8. कुशं निर्दिश्य।
9. अहो! उदात्तरम्यः समुदाचारः।
10. अहमत्र भवतोः जनकं नामतो वेदितुम् इच्छामि।
11. किं कुपिता एवं भणति, उत प्रकृतिस्था?
12. एतयोर्जननी तेन अवमानिता निर्वासिता एतेन वचनेन दारको निर्भर्त्सयति।
13. सा तपस्विनी मत्कृतेनापराधेन स्वापत्यम् एवं निर्भर्त्सयति।
14. विदूषकम् अवलोक्य।
15. कुतूतलेन अविष्टः मातरमनयोः नामतः वेदितुम् इच्छामि।
16. न युक्तम् च स्त्रीगतम् अनुयोक्तुम्।
17. किं नामधेया युवयोः जननी?
18. तपोवनवासिनः देवी इति नाम्ना आह्वयन्ति।
19. भगवान् वाल्मीकिः वधूः इति।
20. इयती वेला सञ्जाता।
21. भवन्तौ गायन्तौ कविरपि पुराणः।
22. गिरां सन्दर्भः अयं प्रथमम् अवतीर्णोः वसुमतीम्।
23. अहमपि एतयोश्चिरासन परिखेदं विहरणं कृत्वा अपनयामि।

Answer

Answer:
1. उप + सृ + ल्यप्, प्र + नम् + ल्यप्।
2. ग्राह + इन् (णिन्)।
3. अधि + आस् + तुमुन्।
4. लल् + अनीयर।
5. केतकच्छ + त्व।
6. जन् + क्त।
7. सम् + वृत् + क्त।
8. निर् + दिश् + ल्यप्।
9. रम् + यत्।
10. नाम + तसिल्, विद् + तुमुन्।
11. कुप् + क्त + टाप्, प्रकृतिस्थ + टाप्।
12. अव + मन् + क्त + टाप्, निर् + वस् + क्त + टाप्।
13. तपस्वी + ङीप्।
14. अव + लोक् + ल्यम्।
15. नाम : तसिल्, विद् + तुमुन्।
16. युज् + क्त, अनु + युज् + तुमुन्।
17. नामधेय + टाप्।
18. वास् + इन् (णिन्), देव + ङीप्।
19. भग + मतुप्।
20. सम् + जन् + क्त + टा।
21. गै + शतृ।
22. अव + तृ + क्त।
23. वि + हृ + ल्युट्।


(5)

1. कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन् आसीत्।
2. तयोः एकः जवेन गन्तुम् अशक्तः आसीत्।
3. कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत।
4. सः ऋषभः हलम् ऊढूवा गन्तुमशक्तः क्षेत्रे पपात।
5. क्रुद्धः कृषीवलः तम् उत्थापायितुम् बहुवारम् यत्नमकरोत्।
6. तथापि वृषः न उत्थितः।
7. भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
8. सः दीन इति जानन् अपि कृषक: तं बहुधा पीडयति।
9. इतरमिव धुरं वोढुं सः न शक्नोति।
10. इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्। .
11. दीनस्य तु सतः शक्र! पुत्रस्य अभ्यधिका कृपा।
12. सर्वेषु अपत्येषु जननी तुल्यवत्सला एव।
13. पश्यतः एव सर्वत्र जलोपप्लवः सञ्जातः।
14. कृर्षकः हर्षातिरेकेण कर्षाणाविमुखः सन् वृषभौ नीत्वा गृहमगात्।

Answer

Answer:
1. कृ + शत।
2. गम् + तुमुन्।
3. नुद् + शानच्।
4. वह् + क्त्वा।
5. क्रुध् + क्त, उत् + स्थाप् + तुमुन्।
6. उत् + स्था + क्त।
7. पत् + क्त, दृश् + क्त्वा।
8. ज्ञा + शतृ।
9. वह् + तुमुन्।
10. पृष् + क्त, टाप।
11. अस् + शतृ, अभि + अधिक + टाप/अभ्यधिक + टाप।
12. तुल्यवत्सल + टाप।
13. दृश + शतृ, सम् + जन् + क्त।
14. अस् + शत, नी + क्त्वा।


(6)

1. कृत्वा यं नावसीदति।
2. गुणी गुणं वेत्ति न वेत्ति निर्गुणः।
3. निमित्तम् उद्दिश्य हि यः प्रकुप्यति।
4. अकारणद्वेषि मनस्तु यस्य वै।
5. उदीरितः अर्थः पशुनापि गृह्यते।
6. हयाश्च नागाश्च वहन्ति बोधिताः।
7. अनुक्तम् अपि ऊहति पण्डितो जनः।
8. देहस्थितः देहविनाशानाय।
9. यथास्थितः काष्ठगतः हि वह्निः।
10. सेवितव्यः महावृक्षः फलच्छायासमन्वितः।
11. संपत्तौ च विपत्तौ च महताम् एकरूपता।
12. अश्वश्चेद् धावने वीरः भारस्य वहने खरः।

Answer

Answer:
1. कृ + क्त्वा।
2. गुण + इन्।
3. उत् + दिश् + ल्यप्।
4. द्वेष + इन् (णिन्)।
5. उत् + ईर् + क्त।
6. बुध् + णिच् + क्त।
7. अन् + वच् + क्त।
8. स्था + क्त।
9. गम् + क्त।
10. सेव् + तव्यत्, सम् + अनु + इ + क्त।
11. एकरूप + तल्।
12. धाव् + ल्युट्, वह् + ल्युट्।


(7)

1. समीपे एव एका नदी वहति।
2. तदैव एक : वानरः आगत्य तस्य पुच्छं धुनोति।
3. क्रुद्धः सिंहः तं प्रहर्तुम् इच्छति।
4. परं वानरः तु कूर्दित्वा वृक्षम् आरूढः।
5. अपरः वानरः सिंहस्य कर्णम् आकृष्य पुनः वृक्षोपरि आरोहति।
6. वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा कलरवं कुर्वन्ति।
7. क्रोधेन गर्जन्।
8. किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा?
9. किं न श्रुतां त्वया पञ्चतन्त्रोक्तिः।
10. यो न रक्षति वित्रस्तान् पीड्यमानान् परैः सदा।
11. आम् सत्यं कथितं त्वया।
12. वस्तुतः वनराजः भवितुं तु अहमेव योग्यः।
13. (उपहसन्) कथं त्वं योग्यः वनराजः भवितम्।
14. मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा।
15. अस्माकं परिश्रमः ऐक्यं च विश्वप्रतिथम्।
16. अपि च काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।
17. वसन्तसमये प्राप्ते काकः काकः पिकः पिकः।
18. अहं यदि तव संततिं न पालयमि।
19. समीपतः एव आगच्छन्।
20. सर्वां वार्ताः शृण्वन् एव अहम् अत्रागच्छम्।
21. अहं विशालकायः, बलशाली पराक्रमी च।
22. वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि।
23. शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।
24. गजः तं वृक्षमेव स्वशुण्डेन आलोडयितुम् इच्छति।
25. एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्टवा सिंहः अपि हसति।
26. सिंह गजं वा पराजेतुं समर्था अस्माकं जातिः।
27. अरे! अरे! मां विहाय कथमन्यः कोऽपि राजा भवितुम् अर्हति।
28. योजना निर्मीय च स्वसभायां विविधपदम् अलंकुर्वाणैः जन्तुभिः मिलित्वा रक्षापायान् कारयिष्यामि।
29. वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि।
30. तव कारणात् सर्वं पक्षिकुलमेव अवमानितं जातम्।
31. मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एव अहं पक्षिराजः कृतः।
32. पिच्छान् उद्घाट्य नृत्यमुद्रायां स्थितः सन्।
33. नृत्यातिरिक्तं का तव विशेषता।
34. सर्वथा सम्यक् उक्तम् सिंहमहोदयेन।
35. परम् अधुना तु कोऽपि पक्षी राजेति निश्चेतव्यम्।
36. तैः सर्वेः गहन निद्रायां निश्चिन्तं स्वपन्तम् उलूकं वीक्ष्य विचारितम्।
37. स्वभावरौद्रमत्युग्रं क्रूरम् अप्रिय वादिनम्।
38. यूयं सर्वे एव मे सन्ततिः।
39. सर्वे प्राणिनः समवेतस्वरेण।
40. कथयति तु भवती सर्वथा सम्यक्।
41. अहं प्रकृतिः युष्माकं सर्वेषां जननी।
42. सर्वेषामेव मत्कृते महत्त्वं विद्यते यथासमयम्।
43. अपितु मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्।
44. अगाधजलसञ्चारी न गर्वं याति रोहितः।
45. प्राणिनां जायते हानिः परस्पर विवादतः।

Answer

Answer:
1. एक + टाप्।
2. आ + गम् + ल्यप्।
3. क्रुध् + क्त, प्र + ह + तुमुन्।
4. कूर्द + क्त्वा, आ + रूढ् + क्त।
5. आ + कृष् + ल्यप्।
6. पक्ष् + इन्, एतादृश् + ङीप्।
7. गर्छ + शतृ।
8. मिल् + क्त्वा।
9. श्रु + क्त + टाप्।
10. पीड् + शानच्।
11. कथ् + क्त।
12. वस्तु + तसिल, भू-तुमुन्।
13. उप + हस् + शतृ, भू + तुमुन्।
14. सत्यप्रिय + तल्, स्वरूप + टाप्।
15. प्रथ् + क्त।
16. विद्यार्थी + इन् (णिन्)!
17. प्र + आप् + क्त।
18. सम् + तन् + क्तिन्।
19. समीप + तसिल्, आ + गम् + शतृ।।
20. श्रु + शत।
21. बलशाल + इन् (णिन्), पराक्रम + इन् (पिण्)।
22. तुद् + शतृ, पुथ् + क्त्वा।
23. वि + धू + ल्यप्।
24. आ + लोड् + तुमुन्।
25. धाव् + शतृ।
26. पर + आ + जि + तुमुन्।
27. वि + हि + ल्यप्, भू + तुमुन्।
28. निर् + मित्र् + अलम् + कृ + शानच् ल्यप्।
29. अधि + गृह् + ल्यप्, क्रूर + तल्।
30. जन् + क्त।
31. स्थाप् + शतृ।
32. उत् + घाट् + ल्यप्, अस् + शतृ।
33. विशेष + तल्।
34. वच् + क्त।
35. पक्ष + इन् (णिन्), निस् + चिञ् + तव्यत्।
36. स्वप् + शतृ, वि + ईक्ष् + ल्यप्, वि + चर्, + क्त।
37. वाद + इन् (णिन्)।
38. सम् + तन् + क्तिन्।
39. प्राण + इन्।
40. भवत् + ङीप्।
41. प्र + कृ + क्तिन्।
42. महत् + त्व।
43. रस + मयट।
44. सम् + चार + इन् (णिच्)।
45. वि + वाद + तसिल्।


(8)

1. कश्चन निर्धनो जनः भूरि परिश्रम्य किञ्चिद् वित्तम् उपार्जितवान्।
2. तेन स्वपुत्रं एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलो जातः।
3. तत् तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्।
4. एकदा स पिता तनूजस्य रुग्णताम् आकर्ण्य व्याकुलः जातः।
5. पुत्रं द्रष्टुं च सः प्रस्थितः।
6. परमर्थकार्येन पीडितः स बसयानं विहाय पदातिरेव प्राचलत्।
7. पदातिक्रमेण संचलन् सायं समये अपि असौ गन्तव्याद् दूरे आसीत्।
8. निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा।
9. एवं विचार्य स पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थम् उपागतः।
10. करुणापरः गृही तस्मै आश्रयं प्रायच्छत्।
11. विचित्रा दैवगतिः।
12. कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
13. तत्र स निहिताम् एका मञ्जूषाम् आदाय पलायितः।
14. प्रबुद्धः अतिथिः चौरशङ्कया तमन्वधावत्।
15. चौरः एव उच्चैः क्रोशितुम् आरभत।
16. तस्य तारस्वरेण प्रबुद्धाः ग्रात्मवासिनः स्वगृहाद् निष्क्रम्य तत्रागच्छन्।
17. वराकमतिथिम् एव च चौरं मत्वा अभÉयन्।
18. रक्षापुरुषः तदा तम् अतिथिं चौरोऽयम् इति प्रख्याप्य करागृहे प्राक्षिपत्।
19. स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्।
20. किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्नोत्।
21. ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्।
22. तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ।
23. इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः।
24. आदिश्यतां किं करणीयम् इति।।
25. न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुम् आदिष्टवान्।
26. तौ ते देहं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ।
27. भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्।
28. तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच।
29. इति प्रोच्य उच्चैः अहसत्।
30. आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत्।
31. सः शवः प्रावारकम् अपसार्य न्यायाधीशम् अभिवाद्य निवेदितवान्।
32. मान्यवर! एतेन आरक्षिणा अध्वनि यद् उक्तं तद् वर्णयामि।
33. त्वया अहं चोरितायाः मञ्जूषायाः ग्रह्णात् वारितः।
34. तं जनं ससम्मानं न्यायाधीशः मुक्तवान्।
35. नीतिं युक्तिं समालम्ब्य लीलया एव प्रकृर्वते मतिवैभव शालिनः।

Answer

Answer:
1. परि + श्रम् + ल्यप्, उप + अ + क्तवतु।
2. दा + णिच् (दापय्) + तुमुन्।
3. नि + वस् + शतृ।
4. रुग्ण + तल्, आ + कर्ण + ल्यप्, जन् + क्त।
5. दृश् + तुमुन्, प्र + स्था + क्त।।
6. पीड् + क्त, वि + हा + ल्यप्!
7. सम् + चल् + शतृ, गम् + तव्यत्।
8. प्र + सृ + क्त, शुभावह + टाप्।
9. वि + चर् + ल्यप्, कृ + तुमुन्, उप + आ + गम् + क्त।
10. गृह + इन् (णिन्)।
11. विचित्र + टाप।
12. प्र + विश् + क्त।
13. नि + हि + क्त + टाप्, आ + दा + ल्यप्, पलाय् + क्त।
14. प्र + बुध् + क्त।
15. क्रुश् + तुमुन्।
16. वास + इन् (णिन्), निस् + क्रम् + ल्यप्।
17. मन् + क्त्वा।
18. प्र + ख्याप् + ल्यप्।
19. आरक्ष + इन् (णिन्), नी + क्तवतु।
20. निर् + नी + तुमुन्।
21. आ दिश् + तुमुन्, आ + दिश् + क्तवतु।
22. स्थाप् + क्तवतु।
23. हन् + क्त।
24. कृ + अनीयर्।
25. आरक्ष + इन् (णिन्), अभि + युज् + क्त, आ + दिश् + क्तवतु।
26. वह् + शतृ, प्र + स्था + क्त।
27. भार + मतुप्।
28. नि + शम् + ल्यप्, मुद् + क्त।
29. प्र + क्च् + ल्यप्।
30. प्र + स्तु + क्तवतु।
31. अप+सृ+विच्+ ल्यप्, अभि+वाद्+ल्यप्, नि+विद्+ क्तवतु।
32. वच् + क्त।
33. वृञ् + णिच् + क्त।
34. मुच् + क्तवतु।
35. नी + क्तिन्, सम् + आ + लम्ब् + ल्यप्, शाल + इन् (णिन्)।


(9)

1. पिताऽस्य किं तपस्तेपे इति उक्तिः तत् कृतज्ञता।
2. अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
3. तदेवाहुः महात्मानः समत्वम् इति तथ्यतः।
4. त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
5. परित्यज्य फलं पक्वम्।
6. विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
7. यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।
8. कर्तुं शक्यो भवेद्येन स विवेक इति ईरितः।
9. वाक्पटुः धैर्यवान् मन्त्री सभायामप्यकातरः।
10. तस्माद् रक्षेत् सदाचारं प्राणेभ्योऽपि विशेषतः।

Answer

Answer:
1. वच् + क्तिन्, कृतज्ञ + तल्।
2. अवक्र + तल।
3. सम + त्व, तथ्य + तसिल्।
4. त्यज् + क्त्वा, धर्मप्रद + टाप्।
5. परि + त्यज् + ल्यप्।
6. चक्षुष् + मतुप्, प्र + कीर् + क्त।
7. प्र + वच् + क्त।
8. कू + तुमुन्, शक् + यत्, ईर् + क्त।
9. धैर्य + मतुप्, मन्त्र + इन् (णिनि)।
10. विशेष + तसिल्।


(10)

1. तदाकस्मादेव गुर्जरराज्यं क्रन्दनविकलं विपन्नञ्च जातम्।
2. भूकम्पस्य दारुण-विभीषिका कच्छजनपदं ध्वसावशेषु परिवर्तिवती।
3. फालद्वये विभक्ता भूमिः।
4. भूमिगर्भात् उपरि निस्सरन्तीभिः दुर्वार-जलधाराभिः महाप्लावनदृश्यम् उपस्थितम्।
5. प्राणिनः तु क्षणेनैव मृताः।
6. ध्वस्तभवनेषु सम्पीडिताः सहस्रशोऽन्ये सहायतार्थं क्रन्दन्ति स्म।
7. केचन शिशवस्तु द्वित्राणि दिनानि जीवनं धारितवन्तः।
8. कश्मीर-प्रान्ते पाकिस्तान-देशे च धरायाः महत् कम्पनं जातम्।
9. पृथिव्याः अन्तर्गर्भे विद्यमानाः बृहत्यः पाषाणशिलाः यदा त्रुट्यन्ति।
10. येन महाविनाशदृश्यम् समुत्पद्यते।
11. तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या बहिर्निष्क्रामति।
12. धूमभस्मावृतं जायते तदा गगनम्।
13. ज्वालाम् उगिरन्तः एते पर्वता भीषणं भूकम्पं जनयन्ति।
14. प्रकृति-समक्षमद्यापि विज्ञान गर्वितः मानवः वामनकल्पः एव।
15. वस्तुतः शान्तानि एव पञ्चतत्त्वानि कल्पन्ते।

Answer

Answer:
1. जन् + क्त।
2. परि + वृत् + क्तवतु + ङीप्।
3. वि + भज् + क्त + टाप्।
4. निस् + सृ + शतृ
5. प्राण + इन् (णिन्), मृ + क्त।
6. सम् + पीड् + क्त।
7. धृ + णिच् + क्तवतु।
8. कम्प् + ल्युट।
9. विद् + शानच्।
10. दृश् + यत्।
11. लावारस + तल्, उप + इ + ल्यप्।
12. आ + वृञ् + क्त।
13. उत् + गिर् + शतृ।
14. गर्व + इतन्।
15. वस्तु + तसिल्।


(11)

1. वत्स! मणिकारश्रेष्ठिनं चन्दनदासम् इदानीं द्रष्टुमिच्छामि।
2. निष्क्रम्य चन्दनदासेन सह प्रविश्य।
3. ( उपसृत्य) उपाध्याय! अयं श्रेष्ठी चन्दनदासः।
4. अत्यादरः शङ्कनीयः।।
5. आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या।
6. आर्य! अनुगृहीतः अस्मि।
7. इति भवता प्रष्टव्याः स्मः।
8. कर्णौ पिधाय।
9. त्वम् अद्यापि राजापथ्य कारिणः अमात्यराक्षसस्य गृहजनं स्वगृहे राक्षसि।
10. केनापि अनार्मेण आर्याय निवेदितम्।
11. भीताः पूर्वराजपुरुषाः देशान्तरं व्रजन्ति।
12. गृहेषु गृहजनं निक्षिप्य भीतरः राजपुरुषाः देशान्तरं व्रजन्ति।

Answer

Answer:
1. श्रेष्ठ + इन् (णिन्)।
2. निस् + क्रम् + ल्यप्, प्र + विश् + ल्यप्।
3. उप + सृ + ल्यप्, श्रेष्ठ + इन् (णिन्)।
4. शङ्क् + अनीयर/शङ्क + अनीयर।
5. अखण्डित + टाप्/अखण्ड + इनच् + टाप्, वाणिज्य + टाप्।
6. अन् + ग्रह् + क्त।
7. प्रच्छ् (पृष) + तव्यत्।
8. पि + धा + ल्यप्।
9. कार + इन् (णिन्)।
10. नि + विद् + क्त।
11. भी + क्त।
12. नि + क्षिप् + ल्यप्।


(12)

1. न सा बकसहस्रेण परितः तीरवासिना।
2. भुक्ता मृणालपटली भवता निपीता।
3. न्यम्बूनि यत्र नालिनानि निषेवितानि।
4. कृत्येन केन भवितासि कृतोपकारः।
5. भवता या तरोरस्य पुष्टिः।
6. सा किं शक्या जनयितुम्।
7. धारासारानपि विकिरता विश्वतो वारिदेन।
8. मीनो नु हन्त कतामां गतिम् अभ्युपैतु।
9. एक एव खगो मानी वने वसति चातकः।
10. आश्वास्य पर्वतकुलं तपानोष्णतप्त।
11. नानानदीनदशतानि च पूरयित्वा।

Answer

Answer:
1. वास + इन् (णिन्)।
2. भुज् + क्त + टाप्, नि + पा + + क्त + टाप्।
3. नि + सेव् + क्त।
4. कृ + यत्।
5. पुष् + क्तिन्।
6. शक् + यत् + टाप्।
7. विश्व + तसिल्।
8. कतम् + टाप, गम् + क्तिन्।
9. मान + इन् (णिन्)।
10. आ + श्वस् + ल्यप्।
11. पूर् + क्त्वा।


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Grammar प्रत्ययाः with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit प्रत्ययाः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!