MCQ Questions for Class 9 Sanskrit Chapter 5 सूक्तिमौक्तिकम् with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 9 Sanskrit with Answers to get you started with the subject, सूक्तिमौक्तिकम् Class 9 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 9 Sanskrit Chapter 5 सूक्तिमौक्तिकम् with Answers Pdf free download and learn how smart students prepare well ahead.

सूक्तिमौक्तिकम् Class 9 MCQs Questions with Answers

The Class 9 Sanskrit Chapter 5 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of सूक्तिमौक्तिकम् Class 9 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितानां श्लोकानाम् पठित्वा प्रश्नान् उत्तरत

(क) वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥

Question 1.
‘वित्तम्’ इति पदस्य कः अर्थः?
(क) चरित्रम्
(ख) धनम्
(ग) वृत्तम्
(घ) हतम्

Answer

Answer: (ख) धनम्


Question 2.
‘वृत्तं यत्नेन संरक्षेद्’ अत्र क्रियापदम् किम्?
(क) वृत्तं
(ख) यत्नेन
(ग) संरक्षेद्
(घ) रक्षेद्।

Answer

Answer: (ग) संरक्षेद्


Question 3.
‘अक्षीणो’ इति पदस्य विलोमपदं किम्?
(क) क्षीणः
(ख) वित्ततः
(ग) हतो
(घ) हतः

Answer

Answer: (क) क्षीणः


Question 4.
वृत्ततः …………….. एव हतः भवति।’ उचितपदं चित्वा रिक्तपूर्तिं कुरुत।
(क) क्षीणः
(ख) अक्षीणः
(ग) यत्नेन
(घ) हतो

Answer

Answer: (क) क्षीणः


Question 5.
वित्ततः क्षीणः नरः कीदृशः भवति?

Answer

Answer: अक्षीणः


Question 6.
वृत्ततः क्षीणः कीदृशः मानवः भवति?

Answer

Answer: हतः


Question 7.
यत्नेन किं रक्षेत्?

Answer

Answer: यत्नेन वृत्तं (चरित्र) रक्षेत्।


(ख) पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥

Question 1.
(i) ‘वृक्षाः’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) पिबन्ति
(ख) खादन्ति
(ग) आदन्ति
(घ) नादन्ति

Answer

Answer: (ख) खादन्ति


Question 2.
‘मेघाः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) वारिवाहाः
(ख) विभूतयः
(ग) अम्भः
(घ) नाम्भः

Answer

Answer: (क) वारिवाहाः


Question 3.
‘वृक्षाः स्वयमेव ………. न खादन्ति।’ उचितपदं चित्वा रिक्तस्थानं पूरयत
(क) पुष्पम्
(ख) जलं
(ग) फलानि
(घ) सस्यं

Answer

Answer: (ग) फलानि


Question 4.
‘दुर्जनानाम्’ इति पदस्य विपरीतार्थकपदं किम्?
(क) सतां
(ख) विभूतयः
(ग) वारिवाहाः
(घ) सस्यं

Answer

Answer: (क) सतां


Question 5.
सतां विभूतयः किमर्थं भवन्ति।

Answer

Answer: परोपकाराय


Question 6.
के जलम् न पिबन्ति?

Answer

Answer: नद्यः


Question 7.
वारिवाहाः किम् न कुर्वन्ति?

Answer

Answer: वारिवाहाः सस्यं न अदन्ति।


(ग) आरम्भगुर्वी क्षयिणी क्रमेण
लध्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्॥

Question 1.
‘गुर्वी’ इति पदस्य विलोमपदम् किम्?
(क) लघ्वी
(ख) क्षयिणी
(ग) क्रमेण
(घ) पुरा

Answer

Answer: (क) लघ्वी


Question 2.
‘क्षयशीला’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) परार्द्ध
(ख) भिन्ना
(ग) क्षयिणी
(घ) लघ्वी

Answer

Answer: (ग) क्षयिणी


Question 3.
खलानाम् मैत्री ……….. भवति।’ उचितपदं चित्वा रिक्तस्थानं पूरयत।
(क) आरम्भगुर्वी
(ख) वृद्धिमती
(ग) पूर्वार्द्ध
(घ) पश्चात्

Answer

Answer: (क) आरम्भगुर्वी


Question 4.
‘लघ्वी पुरा वृद्धिमती च पश्चात्।’ अत्र कति अव्यय-पदानि सन्ति।
(क) एकं
(ख) द्वे
(ग) त्रीणि
(घ) चत्वारि

Answer

Answer: (ग) त्रीणि


Question 5.
केषाम् मैत्री आरम्भगुर्वी भवति?

Answer

Answer: खलानाम्


Question 6.
केषाम् मैत्री पुरा लघ्वी पश्चात् वृद्धिमती च भवति?

Answer

Answer: सज्जनानाम्


Question 7.
दिनस्य पूर्वार्द्धस्य छायेव केषाम् मैत्री भवति?

Answer

Answer: दिनस्य पूर्वार्द्धस्य छायेव मैत्री खलानाम् भवति।


(घ) गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः॥

Question 1.
‘प्रवहन्ति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) तोयाः
(ख) नद्यः
(ग) अपेयाः
(घ) समुद्रम्

Answer

Answer: (ख) नद्यः


Question 2.
‘प्राप्य’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) अपेयाः
(ख) भवन्ति
(ग) आसाद्य
(घ) अस्वाद्य

Answer

Answer: (ग) आसाद्य


Question 3.
‘दोषाः’ इति पदस्य विलोमपदं किम्?
(क) गुणाः
(ख) निगुणं
(ग) गुणः
(घ) गुणज्ञेषु

Answer

Answer: (क) गुणाः


Question 4.
‘नद्यः’ इति पदस्य विशेषणपदं किम्?
(क) तोयाः
(ख) आस्वाद्यतोयाः
(ग) समुद्रम्
(घ) आस्वाद्य

Answer

Answer: (ख) आस्वाद्यतोयाः


Question 5.
केषु गुणाः गुणाः भवन्ति?

Answer

Answer: गुणज्ञेषु


Question 6.
गुणाः निर्गुणम् प्राप्य के भवन्ति?

Answer

Answer: दोषाः


Question 7.
नद्याः जलम् कथम् अपेयं भवति?

Answer

Answer: नद्यः जलम् समुद्रम् आसाद्य अपेयं भवति।


अधोलिखितेषु वाक्येषु रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत

(i) वृत्तम् यत्नेन संरक्षेत्।
(ii) सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(iii) नद्यः स्वयमेव जलम् न पिबन्ति।
(iv) नद्याः जलम् समुद्रम् आसाद्य अपेयं भवति।
(v) सतां विभूतयः परोपकाराय भवन्ति।
(vi) गुणेषु पुरुषैः प्रयत्नः कर्त्तव्यः।

Answer

Answer:
(i) वृत्तम् केन संरक्षेत्?
(ii) के प्रियवाक्यप्रदानेन तुष्यन्ति?
(iii) काः स्वयमेव जलम् न पिबन्ति?
(iv) नद्याः जलम् समुद्रम् आसाद्य कीदृशम् भवति?
(v) केषाम् विभूतयः परोपकाराय भवन्ति?
(vi) केषु पुरुषैः प्रयत्नः कर्त्तव्यः?


अधोलिखितानाम् श्लोकानाम् अन्वयेषु समुचितपदेन रिक्तपूर्तिं कुरुत

(क) गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।।

अन्वयः- गुणज्ञेषु गुणाः (i) ……………….. भवन्ति, ते (ii) ………………. प्राप्य दोषाः भवन्ति। आस्वाद्यतोयाः (iii) ………….. प्रवहन्ति, समुद्रम् (iv) ……………… अपेयाः भवन्ति।

Answer

Answer:
गुणज्ञेषु गुणाः (i) गुणाः भवन्ति, ते (ii) निर्गुणं प्राप्य दोषाः भवन्ति। आस्वाद्यतोयाः (iii) नद्यः प्रवहन्ति, समुद्रम् (iv) आसाद्य अपेयाः भवन्ति।


(ख) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्॥

अन्वयः- आरंम्भगुर्वी (i) ……………. क्षयिणी पुरा (ii) …………….. पश्चात् च वृद्धिमती पूर्वार्द्धपरार्द्धभिन्ना (iii) ……………. छायेव खलसज्जनानाम् (iv) …………….. ।

Answer

Answer:
आरम्भगुर्वी (i) क्रमेण क्षयिणी पुरा (ii) लघ्वी पश्चात् च वृद्धिमती पूर्वार्द्धपरार्द्धभिन्ना (iii) दिनस्य छायेव खलसज्जनानाम् (iv) मैत्री।


(ग) यत्रापि कुत्रापि गता भवेयु
हँसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः।।

अन्वयः- महीमण्डलमण्डनाय (i) …………….. यत्रापि (ii) ………………. गताः भवेयुः। हि तेषां (iii) …………….. तु हानिः, येषां (iv) ………….. सह विप्रयोगः।

Answer

Answer:
महीमण्डलमण्डनाय (i) हंसा यत्रापि (ii) कुत्रापि गताः भवेयुः। हि तेषां (iii) सरोवराणां तु हानिः, येषां (iv) मरालैः सह विप्रयोगः।


(घ) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता।।

अन्वयः- सर्वे (i) ………………. प्रियवाक्यप्रदानेन (ii) …………… । तस्माद् तत् (iii) ……………… वक्तव्यं वचने (iv) ……………….. दरिद्रता।

Answer

Answer:
सर्वे (i) जन्तवः प्रियवाक्यप्रदानेन (ii) तुष्यन्ति। तस्माद् तत् (iii) एव वक्तव्यं वचने (iv) का दरिद्रता।


अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥

भावार्थ:-अस्य श्लोकस्य भावः अस्ति यत् धनं तु मानवानाम् जीवने (i) …………. याति वा। मानवः यत्नेन (ii) ……………… रक्षेत्। यतः (iii) …………….. क्षीणोऽपि न क्षीणः। परम् चरित्रेण (iv) …………… तु नष्टः एव भवति।
मञ्जूषा- क्षीणः, वित्ततः, आयाति, स्वाचरणम्

Answer

Answer:
अस्य श्लोकस्य भावः अस्ति यत् धनं तु मानवानाम् जीवने आयाति याति वा। मानवः यत्नेन स्वाचरणम् रक्षेत्। यतः वित्ततः क्षीणोऽपि न क्षीणः। परम् चरित्रेण क्षीणः तु नष्टः एव भवति।


(ख) पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥

भावार्थ:-प्रकृतिः अस्मान् शिक्षयति यत् सज्जनानाम् (i) ………….. परेषाम् उपकाराय एव भवन्ति। यथा (ii)…………… स्वयमेव जलं न पिबन्ति। (iii) …………… स्वफलानि न खादन्ति। मेघाः च (iv) ……………. नादन्ति।
मञ्जूषा- नद्यः, तरवः, सस्य, समृद्धयः

Answer

Answer:
प्रकृतिः अस्मान् शिक्षयति यत् सज्जनानाम् समृद्धयः परेषाम् उपकाराय एव भवन्ति। यथा नद्यः स्वयमेव जलं न पिबन्ति। तरवः स्वफलानि न खादन्ति। मेघाः च सस्यं नादन्ति।


(ग) गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः।
समुद्रमासाद्य भवन्त्यपेयाः॥

भावार्थ:-स्वादिष्टजलपर्णाः (i) ………………… क्षारयुक्ते समुद्रे मिलित्वा (ii) ……………….. न भवन्ति। इत्यं (iii) ……………. गुणाः गुणाः एव भवन्ति। परम् ते गुणाः एव (iv) ……………… प्राप्य दोषाः भवन्ति। अतएव कथ्यते–’संसर्गजाः दोषगुणाः भवन्ति।’
मञ्जूषा- गुणज्ञेषु, निर्गुणम्, पानयोग्याः, नद्यः

Answer

Answer:
स्वादिष्टजलपूर्णाः नद्यः क्षारयुक्ते समुद्रे मिलित्वा पानयोग्याः न भवन्ति। इत्थं गुणज्ञेषु गुणाः गुणाः एव भवन्ति। परम् ते गुणाः एव निर्गुणम् प्राप्य दोषाः भवन्ति। अतएव कथ्यते–’संसर्गजाः दोषगुणाः भवन्ति।’


अधोलिखितवाक्येषु रेखांकित पदानाम् कृते उचितम् अर्थ चित्वा लिखत

Question 1.
यत्नेन वृत्तम् रक्षेत्।
(क) धनम्
(ख) चरित्रम्
(ग) विकारम्
(घ) अन्नम्

Answer

Answer: (ख) चरित्रम्


Question 2.
नद्यः समुद्रम् आसाद्य अपेयाः भवन्ति?
(क) आगत्य
(ख) अवमत्य
(ग) आच्छाद्य
(घ) प्राप्य

Answer

Answer: (घ) प्राप्य


Question 3.
सतां विभूतयः परोपकाराय भवन्ति।
(क) समृद्धयः
(ख) सुन्दरता
(ग) भूताः
(घ) शरीराणि

Answer

Answer: (क) समृद्धयः


Question 4.
नद्यः स्वयमेव न अम्भः पिबन्ति।
(क) अन्नम्
(ख) शाकं
(ग) यशः
(घ) जलम्

Answer

Answer: (घ) जलम्


Question 5.
खलानाम् मैत्री आरम्भगुर्वी भवति।
(क) आदौ दीर्घा
(ख) आरम्भः
(ग) आदौ दीर्घ
(घ) आदौ लध्वी

Answer

Answer: (क) आदौ दीर्घा


अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां वत्तेषु पदेषु चित्वा यथासमक्षं लिखत

प्रतिकूलानि, अपेयाः, परार्द्धः, गुर्वी, सज्जनानाम्
पदानि – विलोमशब्दाः
(क) पेयाः – ………….
(ख) पूर्वाद्धः – …………..
(ग) खलानाम् – ………….
(घ) अनुकूलानि – …………….
(ङ) लघ्वी – ………………

Answer

Answer:
पदानि – विलोमशब्दाः
(क) पेयाः – अपेयाः
(ख) पूर्वाद्धः – परार्द्धः
(ग) खलानाम् – सज्जनानाम्
(घ) अनुकूलानि – प्रतिकूलानि
(ङ) लघ्वी – गुर्वी


We hope you found this NCERT MCQ Questions for Class 9 Sanskrit Chapter 5 सूक्तिमौक्तिकम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 9 Sanskrit सूक्तिमौक्तिकम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!