MCQ Questions for Class 9 Sanskrit Chapter 10 जटायोः शौर्यम् with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 9 Sanskrit with Answers to get you started with the subject, जटायोः शौर्यम् Class 9 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 9 Sanskrit Chapter 10 जटायोः शौर्यम् with Answers Pdf free download and learn how smart students prepare well ahead.

जटायोः शौर्यम् Class 9 MCQs Questions with Answers

The Class 9 Sanskrit Chapter 10 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of जटायोः शौर्यम् Class 9 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितश्लोकान् पठित्वा प्रश्नानाम् उत्तराणि लिखत

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृभं ददर्शायतलोचना॥

Question 1.
‘ददर्श’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) सा
(ख) तदा
(ग) करुणा
(घ) गृधं

Answer

Answer: (क) सा


Question 2.
‘गृधं’ इति पदस्य विशेषणपदं किम्?
(क) आयत
(ख) लोचना
(ग) वनस्पतिगतं
(घ) वाचः

Answer

Answer: (ग) वनस्पतिगतं


Question 3.
‘सा तदा ……….. अत्र ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्।
(क) सीता
(ख) सीतायै
(ग) सीतां
(घ) सीताय

Answer

Answer: (ख) सीतायै


Question 4.
‘हसन्ती’ इति पदस्य विलोमपदं किम्?
(क) विलपन्ती
(ख) रुदती
(ग) विलपती
(घ) विलापं

Answer

Answer: (क) विलपन्ती


Question 5.
दुःखिता का आसीत्?

Answer

Answer: वैदेही/सीता


Question 6.
का विलापं करोति स्म?

Answer

Answer: सीता


Question 7.
सीता कम् ददर्श?

Answer

Answer: सीता वनस्पतिगतम् गृधं ददर्श।


(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा॥

Question 1.
‘माम्’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) रावणाय
(ख) सीता
(ग) सीतायै
(घ) जटायुः

Answer

Answer: (ग) सीतायै


Question 2.
श्लोके क्रियापदम् किम् अस्ति?
(क) करुणं
(ख) अनेन
(ग) पश्य
(घ) अनाथवत्

Answer

Answer: (ग) पश्य


Question 3.
‘देवेन्द्रेण’ इति पदस्य विलोमपदं किम्?
(क) पापकर्मणा
(ख) राक्षसेन्द्रेण
(ग) दानवेन्द्रेण
(घ) अनेन

Answer

Answer: (ख) राक्षसेन्द्रेण


Question 4.
दानवपतिना’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) राक्षसेन्द्रेण
(ख) पापकर्मणा
(ग) ममार्य
(घ) जटायो

Answer

Answer: (क) राक्षसेन्द्रेण


Question 5.
अस्मिन् श्लोके सम्बोधनपदम् किम्?

Answer

Answer: आर्य जटायो!


Question 6.
पश्य जटायो’ इति का वदति?

Answer

Answer: सीता/वैदेही


Question 7.
पापकर्मणा राक्षसेन्द्रेण किम् कृतम्?

Answer

Answer: पापकर्मणा राक्षसेन्द्रेण सीता अनाथवत् अपहृता।


(ग) तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः॥

Question 1.
‘शीघ्रम्’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) क्षिप्रम्
(ख) निरीक्ष्य
(ग) अथ
(घ) शुश्रुवे

Answer

Answer: (क) क्षिप्रम्


Question 2.
‘जटायुः’ इति पदस्य विशेषणपदं किम्?
(क) ·अथ
(ख) शब्दम्
(ग) सुप्तः
(घ) अवसुप्तः

Answer

Answer: (घ) अवसुप्तः


Question 3.
‘जटायुरथ शुश्रुवे।’ अत्र क्रियापदं किम्?
(क) जटायु
(ख) रथ
(ग) शुश्रुवे
(घ) अथ

Answer

Answer: (ग) शुश्रुवे


Question 4.
‘मन्दम्’ इति पदस्य विलोमपदं किम्?
(क) अथ
(ख) क्षिप्रम्
(ग) निरीक्ष्य
(घ) ददर्श

Answer

Answer: (ख) क्षिप्रम्


Question 5.
कः शब्दम् शुश्रुवे?

Answer

Answer: जटायुः


Question 6.
जटायुः कस्याः शब्दम् अशृणोत्।

Answer

Answer: सीतायाः


Question 7.
जटायुः किम् अपश्यत्?

Answer

Answer: जटायुः रावणम् निरीक्ष्य क्षिप्रं वैदेहीं च ददर्श।


(घ) वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि॥

Question 1.
‘मे’ इति सर्वनामपदम् कस्य कृते प्रयुक्तम्?
(क) रावणाय
(ख) सीतायै
(ग) जटायोः
(घ) जटायुः

Answer

Answer: (ग) जटायोः


Question 2.
‘धनुर्धरः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) कवची
(ख) धन्वी
(ग) शरी
(घ) कुशली

Answer

Answer: (ख) धन्वी


Question 3.
‘युवा’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) वृद्धः
(ख) धन्वी
(ग) रथी
(घ) शरी

Answer

Answer: (क) वृद्धः


Question 4.
श्लोके क्रियापदं किम्?
(क) आदाय
(ख) गमिष्यसि
(ग) कवची
(घ) कुशली

Answer

Answer: (ख) गमिष्यसि


Question 5.
वैदेहीम् आदाय कः गच्छति?

Answer

Answer: रावणः


Question 6.
कः वृद्धः अस्ति?

Answer

Answer: जटायुः


Question 7.
जटायुः रावणं किम् कथयति?

Answer

Answer: जटायुः रावणम् कथयति, “अहम् वृद्धः, त्वम् युवा धन्वी, सरथः, कवची, शरी (तथापि) वैदेहीं आदाय कुशली न गमिष्यसि।”


(ङ) स भग्नधन्वा विरथो हताश्वो हतसारथिः।
तलेनाभिजघानाशु जटायुं क्रोधमूर्छितः॥

Question 1.
‘घोटक’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) विरथो
(ख) सारथि
(ग) धन्वा
(घ) अश्वः

Answer

Answer: (घ) अश्वः


Question 2.
‘सरथः’ इति पदस्य विलोमपदम् किम्?
(क) भग्न
(ख) तलेन
(ग) हतसारथिः
(घ) विरथो

Answer

Answer: (घ) विरथो


Question 3.
श्लोके क्रियापदं किम्?
(क) धन्वा
(ख) भग्न
(ग) क्रोधः
(घ) अभिजघान

Answer

Answer: (घ) अभिजघान


Question 4.
‘सः’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) जटायोः
(ख) सीतायै
(ग) रावणाय
(घ) रावणः

Answer

Answer: (ग) रावणाय


Question 5.
क्रोधमूर्छितः कः?

Answer

Answer: रावणः


Question 6.
हतसारथिः कः?

Answer

Answer: रावणः


Question 7.
कीदृशः रावणः जटायुम् अभिजघान?

Answer

Answer: भग्नधन्वा, विरथः, हताश्वः हतसारथिः चः रावणः जटायुं तलेन अभिजघान।


अधोलिखितेषु कथनेषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्उत्तराणि

(i) विलपन्ती वैदेही जटायुम् अपश्यत्।
(ii) रावणः वैदेहीम् आदाय भुवि अपतत्।
(iii) खगाधिपः रावणस्य गात्रे व्रणान् अकरोत्।
(iv) जटायुः चरणाभ्याम् महद्धनुः भग्नं कृतवान्।
(v) जटायुः तुण्डेन रावणस्य दश वामबाहून् व्यपाहरत्।

Answer

Answer:
(i) कीदृशी वैदेही जटायुम् अपश्यत्?
(ii) रावणः वैदेहीम् आदाय कुत्र अपतत्?
(iii) खगाधिपः कस्य गात्रे व्रणान् अकरोत्?
(iv) जटायुः काभ्याम् महद्धनुः भग्नं कृतवान्?
(v) जटायुः केन रावणस्य दश वामबाहून् व्यपाहरत्?


अधोलिखितश्लोकानाम् अन्वयेषु रिक्तस्थानानाम् पूर्तिं कुरुत

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना।।

अन्वयः- तदा सा (i) ………….. करुणा वाचो (ii) ………… आयतलोचना (iii) ……………. गृधं (iv) ………………..।

Answer

Answer:
तदा सा (i) सुदुःखिता करुणा वाचो (ii) विलपन्ती आयतलोचना (iii) वनस्पतिगतं गृधं (iv) ददर्श।


(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा।।

अन्वयः- आर्य (i) ………….. अनेन (ii) ……………. राक्षसेन्द्रेण (iii) ……………. अनाथवत् ह्रियमाणाम् (iv) …………….. पश्य।

Answer

Answer:
आर्य (i) जटायो! अनेन (ii) पापकर्मणा राक्षसेन्द्रेण (iii) अकरुणं अनाथवत् ह्रियमाणाम् (iv) माम् पश्य।


(ग) तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः।।

अन्वयः- अथ (i) ………….. जटायुः तं (ii) …………… शुश्रुवे। क्षिप्रं (iii) ……………….. निरीक्ष्य सः (iv) ……………… च ददर्श।

Answer

Answer:
अथ (i) अवसुप्तः जटायुः तं (ii) शब्दं शुश्रुवे। क्षिप्रं (iii) रावणं निरीक्ष्य सः (iv) वैदेहीं च ददर्श।


(घ) वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादाय कुशली वैदेहीं में गमिष्यसि।।

अन्वयः- अहम् (i) …………………. त्वम् युवा धन्वी (ii) ………………. कवची शरी च अपि मे (iii) ……………….. आदाय (iv) ……………….. न गमिष्यसि।

Answer

Answer:
अहम् (i) वृद्धः त्वम् युवा धन्वी (ii) सरथः कवची शरी च अपि मे (iii) वैदेहीं आदाय (iv) कुशली न गमिष्यसि।


अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत:

(क) सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृधं ददर्शायतलोचना॥

भावार्थ:-लंकापतिना (i) ……………. नीयमाना, सुदु:खिता, (ii) …………… करुणया वदन्ती च विशाललोचना (iii) ……………. वृक्षस्थितम् पक्षिश्रेष्ठं गृध्रराजं (iv) …………… अपश्यत्।
मञ्जूषा- जटायुम्, रावणेन, विलपन्ती, सीता

Answer

Answer:
लंकापतिना रावणेन नीयमाना, सुदु:खिता, विलपन्ती करुणया वदन्ती च विशाललोचना सीता वृक्षस्थितम् पक्षिश्रेष्ठं गृध्रराज जटायुम् अपश्यत्।


(ख) जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा॥

भावार्थ:- रावणेन नीयमाना सीता वने (i) ……………… वीक्ष्य तम् सहायतार्थम् अकारयति (ii) ………………. च यत् अनेन (iii) …………………. निर्दयतापूर्वकं (iv) …………………. नीयमानाम् माम् पश्य।
मञ्जूषा- अनाथवत्, राक्षसेन्द्रेण, कथयति, जटायुं

Answer

Answer:
रावणेन नीयमाना सीता वने जटायुं वीक्ष्य तम् सहायतार्थम् अकारयति कथयति च यत् अनेन राक्षसेन्द्रेण निर्दयतापूर्वकं अनाथवत् नीयमानाम् माम् पश्य।


(ग) तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः।
चकार बहुधा गात्रे व्रणान्यतगसत्तमः॥

भावार्थ:- सीतायाः रक्षणार्थम् गृध्रराजः (i) ………………. सह युद्धम् अकरोत्। सः पक्षिशिरोमणिः (ii) …………….. स्वतीक्ष्णनखाभ्यां (iii) ……………. रावणस्य शरीरे अनेके (iv) ………………. अकरोत्।
मञ्जूषा- व्रणान्, चरणाभ्याम्, जटायुः, रावणेन

Answer

Answer:
सीतायाः रक्षणार्थम् गृध्रराजः रावणेन सह युद्धम् अकरोत्। सः पक्षिशिरोमणिः जटायुः स्वतीक्ष्णनखाभ्यां चरणाभ्याम् रावणस्य शरीरे अनेके व्रणान् अकरोत्।


(घ) स भग्नधन्वा विरथो हताश्वो हतसारथिः।
तलेनाभिजघानाशु जटायु क्रोधमूच्छितः॥

भावार्थ:- जटायुः रावणस्य (i) …………… चरणाभ्याम् भग्नम् अकरोत्। तदा (ii) …………….. भग्नधन्वा, हताश्वः हतसारथिः च (iii) …………….. रावणः तलेन (iv) …………….. शीघ्रं आक्रान्तवान्।
मञ्जूषा- रथविहीनः, धनुः, जटायुम्, क्रोधितः

Answer

Answer: जटायुः रावणस्य धनुः चरणाभ्याम् भग्नम् अकरोत्। तदा रथविहीनः भग्नधन्वा, हताश्वः हतसारथिः च क्रोधितः रावणः तलेन जटायुम् शीघ्रं आक्रान्तवान्।


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्धम् अर्थं चित्वा लिखत

Question 1.
अरिन्दमः दशवामबाहून् व्यपाहरत्।
(क) उत्खातवान्
(ख) अपहरत्
(ग) व्यापादितम्
(घ) विदीर्णम्

Answer

Answer: (क) उत्खातवान्


Question 2.
जटायुः रावणस्य महधनुः बभञ्ज।
(क) विभाजितम्
(ख) भग्नं कृतवान्
(ग) पतितः
(घ) घटितः

Answer

Answer: (ख) भग्नं कृतवान्


Question 3.
रावणः तलेन जटायुम् अभिजघान।
(क) अभिवदति
(ख) अपसार्य
(ग) हतवान्
(घ) कथितम्

Answer

Answer: (ग) हतवान्


Question 4.
परदाराभिमर्शनात् नीचां मतिं निवर्तय।
(क) वारणं कुरु
(ख) निवारणं
(ग) वारयितुम्
(घ) निर्माणं कुरु

Answer

Answer: (क) वारणं कुरु


Question 5.
रावणः धन्वी कवची शरी च आसीत्।
(क) कृपणः
(ख) क्रूरः
(ग) कवचधारी
(घ) क्रोधितः

Answer

Answer: (ग) कवचधारी


‘क’ स्तम्भे लिखितानां पदानां विलोमपदानि ‘ख’ स्तम्भे लिखिताः। तान् यथासमक्षं योजयत

‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) युवा – प्रदाय
(ख) आदाय – वृद्धः
(ग) वामेन – अनतिक्रम्य
(घ) अतिक्रम्य – दक्षिणेन
(ङ) अनार्य – आर्य

Answer

Answer:
‘क’ स्तम्भः – ‘ख’ स्तम्भः
(क) युवा – वृद्धः
(ख) आदाय – प्रदाय
(ग) वामेन – दक्षिणेन
(घ) अतिक्रम्य – अनतिक्रम्य
(ङ) अनार्य – आर्य


We hope you found this NCERT MCQ Questions for Class 9 Sanskrit Chapter 10 जटायोः शौर्यम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 9 Sanskrit जटायोः शौर्यम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!