MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, जननी तुल्यवत्सला Class 10 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers Pdf free download, and learn how smart students prepare well ahead.

जननी तुल्यवत्सला Class 10 MCQs Questions with Answers

The Class 10 Sanskrit Chapter 5 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of जननी तुल्यवत्सला Class 10 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितान् नाट्यांशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तरत

कश्चित् कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। सः ऋषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः।

Question 1.
‘तीव्रगत्या’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) तोदनेन
(ख) नुद्यमानः
(ग) अशक्तः
(घ) जवेन

Answer

Answer: (घ) जवेन


Question 2.
‘कृषकः’ इति पदस्य विशेषणपदं किम्?
(क) कश्चित्
(ख) क्रुद्धः
(ग) एकः
(घ) अतः

Answer

Answer: (क) कश्चित्


Question 3.
‘उत्थितः’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) तथा
(ख) वृषः
(ग) अपि
(घ) तथापि

Answer

Answer: (ख) वृषः


Question 4.
‘तं दुर्बलं …..।’ अत्र ‘तं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) कृषकाय
(ख) वृषभाय
(ग) कृषक:
(घ) बलीवर्दः

Answer

Answer: (ख) वृषभाय


Question 5.
कः क्षेत्रे पपात?

Answer

Answer: वृषभः


Question 6.
क्षेत्रकर्षणं कः अकरोत्?

Answer

Answer: कृषक:


Question 7.
क्रुद्धः कृषीवलः किम् अकरोत्?

Answer

Answer: क्रुद्धः कृषीवलः पतितं वृषभं उत्थापयितुम् बहुवारम् प्रयत्नम् अकरोत्।


भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामणि आविरासन्। सुरभेरिमामवस्था दृष्ट्वा सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि? उच्यताम्” इति। सा च

Question 1.
‘क्षितौ’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) शुभे
(ख) सुरभेः
(ग) भूमौ
(घ) पतिते

Answer

Answer: (ग) भूमौ


Question 2.
‘ताम् अपृच्छत्’ अत्र ‘ताम्’ सर्वनामपदं कस्याः कृते प्रयुक्तम्?
(क) सुरभेः
(ख) सुरभिः
(ग) इन्द्रस्य
(घ) वृषभस्य

Answer

Answer: (क) सुरभेः


Question 3.
‘अपृच्छत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सुरभिः
(ख) वृषभः
(ग) सुराधिपः
(घ) शुभे

Answer

Answer: (ग) सुराधिपः


Question 4.
‘अवस्था’ इति पदस्य विशेषणपदं किम्?
(क) इमाम्
(ख) रिमाम्
(ग) सुरभिः
(घ) माम्

Answer

Answer: (क) इमाम्


Question 5.
‘किम् एवं रोदिषि?’ इति कः अपृच्छत्?

Answer

Answer: इन्द्रः


Question 6.
सुरभिः केषाम् जननी अस्ति?

Answer

Answer: सर्वधेनूनां


Question 7.
माता सुरभिः किमर्थं अश्रूणि मुञ्चति स्म?

Answer

Answer: भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।


ग विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!।।

Question 1.
‘शोचामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सुरभिः
(ख) माता
(ग) अहम्
(घ) वः

Answer

Answer: (ग) अहम्


Question 2.
‘अहम्’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(क) सुरभेः
(ख) सुरभ्यै
(ग) इन्द्राय
(घ) इन्द्रः

Answer

Answer: (ख) सुरभ्यै


Question 3.
‘देवानां राजः’ इति पदस्य पर्यायपदं किम्?
(क) कश्चित्
(ख) वः।
(ग) तेन
(घ) त्रिदशाधिपः

Answer

Answer: (घ) त्रिदशाधिपः


Question 4.
इदम् श्लोकं का कथयति?
(क) वृषः
(ख) इन्दः
(ग) सुरभिः
(घ) बलीवर्दः

Answer

Answer: (ग) सुरभिः


Question 5.
का पुत्राय शोचति?

Answer

Answer: सुरभि माता


Question 6.
त्रिदशाधिपः कः अस्ति?

Answer

Answer: इन्द्रः


Question 7.
माता किमर्थं रोदति?

Answer

Answer: पीडितं पुत्रं दृष्ट्वा माता रोदति।


“भो वासव! पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छेण भारमुगृहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न?” इति प्रत्यवोचत्।
“भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्

Question 1.
‘सुरभिः’ इति पदस्य विशेषणपदं किम्?
(क) पृष्टा
(ख) वात्सल्यं
(ग) इति
(घ) इन्द्रेण

Answer

Answer: (क) पृष्टा


Question 2.
‘भवान्’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) इन्द्रः
(ख) वृषभः
(ग) सुरभिः
(घ) इन्द्राय

Answer

Answer: (घ) इन्द्राय


Question 3.
‘सरलतया’ इति पदस्य विपरीतार्थकं पदम् किम्?
(क) दैन्यं
(ख) कृच्छ्रेण
(ग) वोढुं
(घ) बहुधा

Answer

Answer: (ख) कृच्छ्रेण


Question 4.
‘पीडयति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) कृषकः
(ख) सः
(ग) दीन:
(घ) बहुधा

Answer

Answer: (क) कृषकः


Question 5.
कः कृच्छ्रेण भारम् उद्वहति?

Answer

Answer: वृषभः


Question 6.
पुत्रस्य दैन्यं दृष्ट्वा का रोदिति?

Answer

Answer: सुरभिः माता


Question 7.
इन्द्रः सुरभि किम् अपृच्छत्?

Answer

Answer: “सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्?” इति इन्द्रः सुरभिम् अपृच्छत्।


यदि पुत्रसहस्रं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥

Question 1.
‘मे’ इति सर्वनाम पदम् कस्यै प्रयुक्तम्?
(क) पुत्राय
(ख) वृषभाय
(ग) इन्द्राय
(घ) सुरभ्यै

Answer

Answer: (घ) सुरभ्यै


Question 2.
‘मम’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) मे
(ख) पुत्र।
(ग) तु
(घ) सतः

Answer

Answer: (क) मे


Question 3.
‘पुत्रस्य’ इति पदस्य विशेषणपदं किम्?
(क) कृपा
(ख) सहस्रं
(ग) दीनस्य
(घ) मे

Answer

Answer: (ग) दीनस्य


Question 4.
‘भिन्नं’ इति पदस्य विलोमपदं किम?
(क) सतः
(ख) समम्
(ग) सममेव
(घ) अधिका

Answer

Answer: (ख) समम्


Question 5.
कस्याः पुत्रसहसं अस्ति?

Answer

Answer: सुरभेः


Question 6.
श्लोके सम्बोधन पदम् किम् अस्ति?

Answer

Answer: शक्र!


Question 7.
मातुः अधिका कृपा कस्मिन् भवति?

Answer

Answer: दीने पुत्रे मातुः अधिका कृपा भवति।


अधोलिखितेषु वाक्येषु रेखाङिकतपदानि अधिकृत्य प्रश्ननिर्माणं कुरुतउत्तराणि

(i) सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(ii) इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्।
(iii) जननी तुल्यवत्सला भवति।
(iv) तयोः एकः वृषभः दुर्बलः आसीत्।
(v) धेनूनाम् माता सुरभिः आसीत्।
(vi) कृषक: बलीवर्दाभ्याम् क्षेत्रकर्षणम् करोति स्मः।

Answer

Answer:
(i) कस्याः नेत्राभ्याम् अश्रूणि आविरासन्?
(ii) केन पृष्टा सुरभिः प्रत्यवोचत्?
(iii) जननी कीदृशी भवति?
(iv) कयोः एकः वृषभः दुर्बलः आसीत्?
(v) धेनूनाम् माता का आसीत्?
(vi) कृषकः काभ्याम् क्षेत्रकर्षणम् करोति स्म?


अधोलिखितानाम् श्लोकानाम् अन्वयेषु समुचित पदैः रिक्तपूर्ति कुरुत

(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोदिमि कौशिक!।

अन्वयः- व: (i) …………… कश्चित् (ii) …………….. न दृश्यते (iii) …………….. अहम् तु (iv) ………………. शोचामि तेन रोदिमि।

Answer

Answer:
वः विनिपातो कश्चित् त्रिदशाधिपः न दृश्यते कौशिक! अहम् तु पुत्रम् शोचामि तेन रोदिमि।


(ख) यदि पुत्रसहस्र मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा।।

अन्वयः-यदि (i) …………….. पुत्रसहस्रं, सर्वत्र मे (ii) …………… एव। (iii) …………….. दीनस्य (iv) …………….. सतः तु अभ्यधिका कृपा।

Answer

Answer:
यदि मे पुत्रसहस्त्रं, सर्वत्र मे समम् एव। शक्रः! दीनस्य पुत्रस्य सतः तु अभ्यधिका कृपा।


(ग) अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्।।

अन्वयः- सर्वेषु (i) ……………… जननी तुल्यवत्सला। दीने (ii) ………………. तु (iii) ……………… माता (iv) …………… कृपा भवेत्।

Answer

Answer:
सर्वेषु अपत्येषु जननी तुल्यवत्सला। दीने पुत्रे तु सा माता आहृदया कृपा भवेत्।


अधोलिखिते श्लोके भावं उपयुक्तपदैः पूरयत

(क) विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
अहं तु पुत्रं शोचामि, तेन रोविमि कौशिक!!

भावार्थ:- अस्य श्लोकस्य भावः अस्ति यत् दुःखिता सुरभिः माता इन्द्रं कथयति यत् (i) ……………. निर्दयतया पीडितः पुत्रः (ii) ……………. दृष्ट्वा (iii) …………… रोदिति। कथम् इन्द्रेण तस्याः (iv) ……………. न दृश्यते।

Answer

Answer: (i) कृषकेण, (ii) वृषभं, (iii) सा, (iv) विनाशः


(ख) यदि पुत्रसहस्त्रं मे, सर्वत्र सममेव मे।
दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा॥

भावार्थ:- अस्य श्लोकस्य भावः अस्ति यत् यद्यपि प्रकृतेः मातः (i) ……………….. अपत्यानि सन्ति तथापि (ii) …………….. पुत्रे मातुः (iii) ……………. कृपा (iv) …………. भवति।

Answer

Answer: (i) बहुनि, (ii) दुर्बले, (iii) अधिका, (iv) सहजैव


घटनाक्रमानुसार अधोलिखितानि वाक्यानि पुनः लेखनीयानि

(i) भूमौ पतिते स्वपुत्रं दृष्ट्वा सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(ii) कश्चित् कृषक: बलीवर्दाभ्याम् क्षेत्रकर्षणं करोति स्म।
(iii) सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि?”
(iv) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(v) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुम् अशक्तः च आसीत्।
(vi) सः वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात।
(vii) अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत्।
(viii) सुरभिवचनं श्रुत्वा भृषं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्।

Answer

Answer:
(i) कश्चित् कृषक: बलीवर्दाभ्याम् क्षेत्रकर्षणं करोति स्म।
(ii) तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुम् अशक्तः च आसीत्।
(iii) सः वृषभः हलमूवा गन्तुमशक्तः क्षेत्रे पपात।।
(iv) भूमौ पतिते स्वपुत्रं दृष्ट्वा सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(v) सुराधिपः तामपृच्छत्-“अयि शुभे! किमेवं रोदिषि?”
(vi) पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
(vii) सुरभिवचनं श्रुत्वा भृषं विस्मितस्याआखण्डलस्यापि हृदयमद्रवत्।
(viii) अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत।


अधोलिखित वाक्येषु रेखांकितपदानाम् कृते उचितम् अर्थ चित्वा लिखत

Question 1.
दुर्बलः बलीवर्दः जवेन गन्तुम् अशक्तः आसीत्।
(क) शीघ्रन
(ख) तीव्रगत्या
(ग) सुखेन
(घ) दुःखेन

Answer

Answer: (ख) तीव्रगत्या


Question 2.
क्रुद्धः कृषीवलः तम् उत्थापयितुम् बहुवारम् यत्नम् अकरोत्।
(क) कृषकः
(ख) कृषिक्षेत्र
(ग) वृषभः
(घ) कृष्णः

Answer

Answer: (क) कृषकः


Question 3.
कृषक: वृषभौ नीत्वा गृहम् अगात्।
(क) अवदत्
(ख) गच्छति
(ग) अगच्छत्
(घ) आगच्छत्

Answer

Answer: (ग) अगच्छत्


Question 4.
सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
(क) आगताः
(ख) विराजते
(ग) शोभन्ते
(घ) अविराम

Answer

Answer: (क) आगताः


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

सरलतया, आगतवान्, दुर्बलः सुता, चिरात्।
पदानि – विलोमपदानि
(i) कृच्छ्रेण – …………….
(ii) सबलः – ……………..
(it) सुतः – ………………
(iv) अचिरात् – …………….
(v) गतवान् – ………………

Answer

Answer:
पदानि – विलोमपदानि
(i) कृच्छ्रेण – सरलतया
(ii) सबलः – दुर्बलः
(iii) सुतः – सुता
(iv) अचिरात् – चिरात्
(v) गतवान् – आगतवान्


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Chapter 5 जननी तुल्यवत्सला with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit जननी तुल्यवत्सला MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!