वाच्यपरिवर्तनम् MCQ Questions with Answers Class 10 Sanskrit

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, वाच्यपरिवर्तनम् MCQ Questions with Answers Class 10 Sanskrit. You can download NCERT MCQ Questions for Class 10 Sanskrit Grammar वाच्यपरिवर्तनम् with Answers Pdf free download, and learn how smart students prepare well ahead.

MCQ Questions for Class 10 Sanskrit Grammar वाच्यपरिवर्तनम् with Answers

प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चित्वा रिक्त स्थाने लिखत। (दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे चुनकर रिक्त स्थान में लिखिए।)
Fill in the blanks by Choose the appropriate answer from the options given below.

Question 1.
मया चन्द्रः ………………..
(क) दृश्यते
(ख) पश्यते
(ग) पश्यानि
(घ) पश्यामि।

Answer

Answer: (क) दृश्यते


Question 2.
श्रोतृभिः कथा ………………..
(क) शृणोति
(ख) श्रूयते
(ग) श्रृण्वन्ति
(घ) श्रूयन्ते।

Answer

Answer: (ख) श्रूयते


Question 3.
बालकाः फलानि …………………
(क) खादति
(ख) खादन्ति
(ग) खाद्यन्ते
(घ) खादन्ते।

Answer

Answer: (ख) खादन्ति


Question 4.
सः …………… लिखति।
(क) लेखम्
(ख) लेखाम्
(ग) लेख:
(घ) लेखाः।

Answer

Answer: (क) लेखम्


Question 5.
सर्वैः विद्वान् …………….
(क) पूज्यन्ते
(ख) पूज्यते
(ग) पूजयन्ति
(घ) पूजन्ति।

Answer

Answer: (ख) पूज्यते


Question 6.
……………. अधुना गीता पठ्यते।
(क) भक्तः
(ख) भक्तेन
(ग) भक्ताः
(घ) भक्तेभ्यः।

Answer

Answer: (ख) भक्तेन


Question 7.
……………….. पाषाणखण्डेषु रत्नसंज्ञा विधीयते।
(क) मूढः
(ख) मूढाः
(ग) मूढैः
(घ) मूढान्।

Answer

Answer: (ग) मूढैः


Question 8.
सर्वैः जनैः सम्प्रति …………….. श्रूयते।
(क) कथाः
(ख) कथा
(ग) कथाम्
(घ) कथान्।

Answer

Answer: (ख) कथा


Question 9.
परोपकारी सदैव ………………… करोति।
(क) परोपकारं
(ख) परोपकारः
(ग) परोपकारेण
(घ) परोपकाराः।

Answer

Answer: (क) परोपकारं


Question 10.
आचार्याः ………………. पाठयन्ति।
(क) छात्रान्
(ख) छात्रः
(ग) छात्राः
(घ) छात्रैः।

Answer

Answer: (क) छात्रान्


Question 11.
छात्राः ……………………
(क) वदन्ति
(ख) उद्यते
(ग) वद्यन्ते
(घ) वदति।

Answer

Answer: (क) वदन्ति


Question 12.
पिता विद्याधनं बाल्ये पुत्राय ………………..
(क) ददति
(ख) दीयते
(ग) ददते
(घ) यच्छति।

Answer

Answer: (घ) यच्छति।


Question 13.
………………….. सम्प्रति आपणं गम्यते।
(क) वयम्
(ख) अस्माभिः
(ग) अहम्
(घ) अस्मभ्यम्।

Answer

Answer: (ख) अस्माभिः


Question 14.
…………………. कविता: श्रूयन्ते।
(क) त्वया
(ख) त्वम्
(ग) यूयम्
(घ) युवाम्।

Answer

Answer: (क) त्वया


Question 15.
सैनिकैः देश: ……………………
(क) रक्षति
(ख) रक्ष्यन्ते
(ग) रक्ष्यते
(घ) रक्षन्ति।

Answer

Answer: (ग) रक्ष्यते


Question 16.
अस्माभिः पयः ………………….
(क) पीयन्ते
(ख) पिबति
(ग) पीयते
(घ) पिबन्ति।

Answer

Answer: (ग) पीयते


Question 17.
सैनिकैः शिविरेषु ………………..
(क) उष्यन्ते
(ख) वस्यते
(ग) उष्यते
(घ) वसन्ति।

Answer

Answer: (ग) उष्यते


दत्तानि वाक्यानि दृष्ट्वा तदाधारिते रिक्तस्थानपूर्तिः प्रदत्तेषु पदेषु उचितं पदं चित्वा क्रियताम्। (दिए गए वाक्यों को देखकर उस पर आधारित रिक्त स्थानों की पूर्ति दिए गए विकल्पों में से उचित पद चुनकर कीजिए।)
Look at the given sentences and fill up the blanks based on these sentences by choosing correct option given below.

Question 1.
परोपकारी परोपकारम् करोति। परोपकारिणा परोपकारः …………………….
(क) क्रिये
(ख) क्रियन्ते
(ग) क्रियते
(घ) कुर्वन्ति।

Answer

Answer: (ग) क्रियते


Question 2.
वृक्षाः फलानि यच्छन्ति। वृक्षैः ……………… दीयन्ते।
(क) फलाः
(ख) फलान्
(ग) फलानि
(घ) फलानी।

Answer

Answer: (ग) फलानि


Question 3.
छात्रा: गुरून् नमन्ति। …………. गुरवः नम्यन्ते।
(क) छात्रेण
(ख) छात्रया
(ग) छात्राभ्याम्
(घ) छात्राभिः।

Answer

Answer: (घ) छात्राभिः।


Question 4.
त्वम् कथां शृणोषि। त्वया ……………………. श्रूयते।
(क) कथाः
(ख) कथाम्
(ग) कथया
(घ) कथा।

Answer

Answer: (घ) कथा।


Question 5.
अहं मोहं त्यजामि। ………………… मोहं त्यह्यते।
(क) मया
(ख) आवाभ्याम्
(ग) अस्माभिः
(घ) मह्यम्।

Answer

Answer: (क) मया


Question 6.
राज्यपाल: शिक्षकान् सम्मानयति। ……………… शिक्षकाः सम्मानीयन्ते।
(क) राज्यपालेन
(ख) राज्यपालं
(ग) राज्यपालैः
(घ) राज्यपालाः।

Answer

Answer: (क) राज्यपालेन


Question 7.
आचार्याः प्रदर्शनीं पश्यन्ति। ………………… प्रदर्शनी दृश्यते।
(क) आचार्येण
(ख) आचार्यैः
(ग) आचार्याभ्याम्
(घ) आचार्यान्।

Answer

Answer: (ख) आचार्यैः


Question 8.
राष्ट्रपतिः राष्ट्रं सम्बोधयति। राष्ट्रपतिना …………….. सम्बोध्यते।
(क) राष्ट्र:
(ख) राष्ट्रं
(ग) राष्ट्राः
(घ) राष्ट्रान्।

Answer

Answer: (क) राष्ट्र:


Question 9.
सेवकः नृपम् सेवते। ………………. नृपः सेव्यते।।
(क) सेवकैः
(ख) सेवकाः
(ग) सेवकेन
(घ) सेवकाभ्याम्।

Answer

Answer: (ग) सेवकेन


Question 10.
त्वं पुरस्कारं गृह्णासि। त्वया ………………… गृह्यते।
(क) पुरस्काराः
(ख) पुरस्कारं
(ग) पुरस्कारः
(घ) पुरस्कारान्।

Answer

Answer: (ग) पुरस्कारः


Question 11.
छायाकारः छायाचित्रं रचयति। छायाकारेण ………………. रच्यते।
(क) छायाचित्रान्
(ख) छायाचित्राणि
(ग) छायाचित्रम्
(घ) छायाचित्राः

Answer

Answer: (ग) छायाचित्रम्


Question 12.
शिशुः स्वपिति। शिशुना …………………
(क) स्वपते
(ख) सुप्यते
(ग) स्वप्यते
(घ) सुपते।

Answer

Answer: (ख) सुप्यते


Question 13.
छात्राः तिष्ठन्ति। ………………… स्थीयते।
(क) छात्राभिः
(ख) छात्रया
(ग) छात्रेण
(घ) छात्रान्।

Answer

Answer: (क) छात्राभिः


Question 14.
बालिका: हसन्ति। बालिकाभिः …………………
(क) हसन्ते
(ख) ह्सयन्ते
(ग) हस्यन्ते
(घ) हस्यते।

Answer

Answer: (घ) हस्यते।


Question 15.
धावकाः धावन्ति। धावकै: …………………
(क) धावन्ते
(ख) धाव्यते
(ग) धावते
(घ) धाव्येते।

Answer

Answer: (ख) धाव्यते


Question 16.
विद्याहीनाः न शोभन्ते। ……………. न शुभ्यते।
(क) विद्याहीनैः
(ख) विद्याहीनेन
(ग) विद्याहीनया
(घ) विद्याहीनाभिः।

Answer

Answer: (क) विद्याहीनैः


Question 17.
मालाकारः सिञ्चति। …………….. सिञ्च्यते।
(क) मालाकारैः
(ख) मालाकाराभिः
(ग) मालाकारेण
(घ) मालाकारया।

Answer

Answer: (ग) मालाकारेण


Question 18.
ते पश्यन्ति। तैः ……………………।
(क) दृश्यते
(ख) पश्यते
(ग) पश्यन्ते
(घ) दृश्यन्ते।

Answer

Answer: (क) दृश्यते


दत्तेषु पदेषु उचितानि पदानि नीत्वा रिक्तस्थानपूर्तिः वाच्यपरिवर्तनमाध्यमेन क्रियताम्। (दिए गए पदों में से उचित पद लेकर खाली स्थान की पूर्ति वाच्य परिवर्तन के माध्यम से पूर्ण कीजिए।)
Change the voice by choosing the right word who given in the options.

(1)

सुधा – दीपिके ! त्वम् किम् लिखसि?
दीपिका – (i) ……………… तु पर्यावरणविषये लेखं लिखामि।
(क) अहम्
(ख) मया
(ग) वयम्
(घ) अस्माभिः।

Answer

Answer: (क) अहम्


सुधा – त्वया सुन्दरः लेखः (ii) ……………….
(क) लिखयते
(ख) लिखसि
(ग) लिख्यते
(घ) लिख्यन्ते।

Answer

Answer: (ग) लिख्यते


दीपिका – धन्यवादः। सम्प्रति (iii) ………………. कुत्र गम्यते?
(क) त्वया
(ख) मया
(ग) त्वम्
(घ) युष्मभ्यम्।

Answer

Answer: (क) त्वया


सुधा – विद्यालयम्। किम् त्वया न (iv) ………….. यत् अद्य तत्र वनोत्सवः अस्ति।
(क) ज्ञायते
(ख) ज्ञायते
(ग) ज्ञायन्ते
(घ) ज्ञाये।

Answer

Answer: (क) ज्ञायते


(2)

दीपिका – आम्, ज्ञातम्। मया अपि सः वनोत्सवः द्रष्टव्यः
माता – मधुर ! जानासि एषः विशाल: क: वृक्षः (i) …………………

(क) असि
(ख) अस्ति
(ग) अस्मि
(घ) स्तः।

Answer

Answer: (ख) अस्ति


पुत्रः – आम्, मया (ii) ………….. एषः तु वटवृक्षः।
(क) ज्ञायते
(ख) ज्ञायेते
(ग) ज्ञाये
(घ) ज्ञायसे।

Answer

Answer: (क) ज्ञायते


माता – किम् वृक्षाः अस्मभ्यं छायाम् यच्छन्ति?
पुत्रः- आम् तैः अस्मभ्यम् शीतला (iii) ………….. दीयते।
(क) छायाम्
(ख) छाया
(ग) छायया
(घ) छायाः।

Answer

Answer: (ख) छाया


माता – किम् वयम् वृक्षान् रक्षेम?
पुत्रः – आम्! (iv) ………………. वृक्षाः रक्षितव्याः।
(क) अस्माकं
(ख) अस्मभ्यं
(ग) अस्माभिः
(घ) मया।

Answer

Answer: (ग) अस्माभिः


(3)

पिता – अद्य दिवसस्य समाचारपत्रं कुत्रास्ति?
पुत्रः – इदं तु मम पार्वे अस्ति।
पिता – किं (i) ……………. समाचारपत्रं पठ्यते?
(क) त्वया
(ख) त्वम्
(ग) त्वत्
(घ) युष्माभिः।

Answer

Answer: (क) त्वया


पुत्रः – नहि, अहम् तु केवलम् खेल-चित्राणि एव पश्यामि।
पिता – त्वया कस्य खेलस्य (ii) …………….. दृश्यन्ते?
(क) चित्रम्
(ख) चित्राणि
(ग) चित्रे
(घ) चित्रेण।

Answer

Answer: (ख) चित्राणि


पुत्रः – अहम् तु विजेतृणां क्रिकेटक्रीडकानां चित्राणि (iii) ……………
(क) दृश्यामि
(ख) दृश्यते
(ग) दृश्यन्ते
(घ) पश्यामि।

Answer

Answer: (घ) पश्यामि।


पिता – मम अपि अस्ति कौतूहलम्। (iv) ………….. मह्यम् देहि।
(क) समाचारपत्रं
(ख) समाचारपत्रः
(ग) समाचारपत्राणी
(घ) समाचारपत्रान्।

Answer

Answer: (क) समाचारपत्रं


(4)

माधवी – अद्य तव जन्मदिवसः मम वर्धापनं स्वीकरोतु।
जाहनवी – अत: मया आपणं गत्वा (i) ……………………… क्रीणन्ते।
(क) पुस्तकानि
(ख) वस्तूनि
(ग) वस्त्राणि
(घ) पुस्तकम्।

Answer

Answer: (क) पुस्तकानि


माधवी – किं त्वं जन्मदिने नवीनं (ii) …………………. न क्रेष्यसि?
(क) परिधानः
(ख) परिधानम्
(ग) परिधानाः
(घ) परिधानान्।

Answer

Answer: (ख) परिधानम्


जाह्नवी – नहि, मह्यम् नवीन-परिधान-क्रयः न (iii) ……………..। (रुच्)
(क) रोचन्ते
(ख) रुच्यते
(ग) रोचते
(घ) रोचसे।

Answer

Answer: (ग) रोचते


माधवी – परम् अहं तु प्रतिवर्षं नवीनं परिधानम् इच्छामि।
जाह्नवी – किं परिधानैः? (iv) …………….. तु पुस्तकानि एव क्रेतव्यानि यतः तानि ज्ञानवर्धकानि?
(क) मया
(ख) मह्यम्
(ग) अस्माभिः
(घ) तुभ्यम्।

Answer

Answer: (क) मया


(5)

राधिका – सुधे! त्वं विद्यालयं केन यानेन गच्छसि?
सुधा – राधिके ! (i) ………………. विद्यालयबसयानेन विद्यालयं गम्यते।
(क) त्वया
(ख) मया
(ग) अहम्
(घ) वयम्।

Answer

Answer: (ख) मया


राधिका – सुधे! कतिवादने गृहं प्रत्यागच्छसि?
सुधा – मया एकवादने (ii) ……………… प्रत्यागम्यते।
(क) गृहः
(ख) गृहे
(ग) गृहम्
(घ) गृहाणि।

Answer

Answer: (ग) गृहम्


राधिका – किं सायं क्रीडायै (iii) ………….. अपि गच्छसि?
(क) उपवने
(ख) उपवनम्
(ग) उपवनः
(घ) उपवनानि।

Answer

Answer: (ख) उपवनम्


सुधा – आम्, मया सायं नित्यं क्रीडायै उपवनम् अपि (iv) ……………..
(क) गच्छते
(ख) गमयते
(ग) गम्यन्ते
(घ) गम्यते।

Answer

Answer: (घ) गम्यते।


द्वे मित्रे दूरभाषे वार्तालापं कुरुतः। निरुपमा कर्तृवाच्ये वदति, विनीता च कर्मवाच्ये वदति।वाच्यानुसारं मञ्जूषायाः उचितैः पदैः रिक्तस्थानानि पूरयत। (दो मित्र दूरभाष पर वार्तालाप कर रही हैं। निरुपमा कर्तृवाच्य में बोलती है और विनीता कर्मवाच्य में बोलती है। वाच्यानुसार मंजूषा के उचित पदों से रिक्त स्थान भरिए।)
Two friends are talking over telephone. Nirupama speaks in active voice and Vineeta speaks in passive voice. Fill in the blanks according to voice by.

निरुपमा – विनीते! अधुना किं करोषि?
विनीता – (i) …………. नवीनं पुस्तकं मणिका पठ्यते।
(क) मया
(ख) अस्माभिः
(ग) आवाभ्याम्
(घ) अस्मभ्यम्।

Answer

Answer: (क) मया


निरुपमा – कीदृशः संयोगः। अहम् अपि मणिकाम् एव पठितुम् उपविशामि।
कश्चिद् ध्वनिः आगच्छति। कं कार्यक्रमं दूरदर्शने (ii) …………..?
(क) पश्यसि
(ख) पश्यन्ति
(ग) पश्यसि
(घ) पश्यसे।

Answer

Answer: (क) पश्यसि


विनीता – मया तु समाचारा: (iii) ………….
(क) दृश्यन्ते
(ख) दृश्यते
(ग) पश्यते
(घ) पश्यन्ते।

Answer

Answer: (क) दृश्यन्ते


निरुपमा – अहं रामायणं
पश्यामि”- अस्य वाक्यस्य कर्मवाच्ये किं रूपं भविष्यति?
विनीता – कर्मवाच्ये अस्य रूपं भविष्यति (iv) मया ……………… दृश्यते।
(क) रामायणं
(ख) रामायणः
(ग) रामायणाः
(घ) रामायणान्।

Answer

Answer: (क) रामायणं


दूरभाषे द्वौ छात्रौ वार्तालापं कुरुतः। प्रथमः छात्रः कर्तृवाच्यस्य द्वितीयः च छात्रः कर्मवाच्यस्य प्रयोगं करोति। वाच्यानुसारं मञ्जूषायाः समुचितैः पदैः रिक्तस्थानानि पूरयितव्यानि। (दो छात्र दूरभाष पर वार्तालाप कर रहे हैं। पहला छात्र कर्तृवाच्य का और दूसरा छात्र कर्मवाच्य का प्रयोग करता है। वाच्य के अनुसार मंजूषा के उचित पदों से रिक्त स्थानों की पूर्ति कीजिए।)

Two students are talking over telephone. The first student uses active voice and the second student uses passive voice. Fill in the blanks with suitable words whose given in options according to voice.

प्रथमः छात्रः – त्वं किं पश्यसि? द्वितीयः
छात्रः – मया पाठ्यक्रमः (i) ……………
(क) पश्यते
(ख) पश्यन्ते
(ग) दृश्यते
(घ) दृश्येते।

Answer

Answer: (ग) दृश्यते


प्रथमः छात्रः – किं विद्यालये अध्यापकाः (ii) ………….. सम्यग् न पाठयन्ति?
(क) पाठ्यपुस्तके
(ख) पाठ्यपुस्तकं
(ग) पाठ्यपुस्तकाः
(घ) पाठ्यपुस्तकानि।

Answer

Answer: (घ) पाठ्यपुस्तकानि।


द्वितीयः छात्रः – न, अध्यापकैः पाठ्यपुस्तकानि सम्यग् (iii) ………………
(क) पाठ्यन्ते
(ख) पाठयन्ते
(ग) पाठ्यते
(घ) पाठयेते।

Answer

Answer: (क) पाठ्यन्ते


प्रथमः छात्रः – अहं पाठं कण्ठस्थं करोमि।।
द्वितीयः छात्रः – परं मया तु पाठः कण्ठस्थ: न (iv) ……………
(क) कृयते
(ख) करोमि
(ग) क्रियते
(घ) क्रियन्ते।

Answer

Answer: (ग) क्रियते


अत्र द्वयोः मित्रयोः संवादः प्रस्तूतयते यस्मिन् गायत्री प्रश्नान् करोति सन्ध्या च उत्तराणि ददाति। गायत्री कर्तृवाच्यस्य सन्ध्या च कर्मवाच्यस्य प्रयोगं करोति। वाच्यानुसारं मञ्जूषायाः समुचितैः पदैः रिक्तस्थानानि पूरयितव्यानि। (यहाँ दो मित्रों का संवाद प्रस्तुत किया जा रहा है जिसमें गायत्री प्रश्न करती है और संध्या उत्तर देती है। वाच्य के अनुसार मंजूषा के उचित पदों से रिक्त स्थान भरिए।)
The conversation of two friends is given here in which Gayatri asks questions and Sandhya replies. Fill in the blanks with suitable words whose given in options according to voice.

गायत्री – सन्ध्ये! किं (i) ……………….. अधुना ओदनं पचसि?
(क) त्वम्
(ख) त्वया
(ग) त्वाम्
(घ) तुभ्यम्।

Answer

Answer: (क) त्वम्


सन्ध्या – आम्, मया ओदनः अधुनैव (ii) ………….
(क) पचयते
(ख) पचयेते
(ग) पच्यते
(घ) पच्यन्ते।

Answer

Answer: (ग) पच्यते


गायत्री – तदनन्तरं त्वं किं करिष्यसि?
सन्ध्या – तदनन्तरं (iii) ……………….. गीता पठिष्यते।
(क) मया
(ख) त्वया
(ग) अहम्
(घ) त्वम्।

Answer

Answer: (क) मया


गायत्री – ह्यः अहमपि (iv) ……….. अपठम्।
(क) गीताम्
(ख) गीता
(ग) गीतया
(घ) गीताः।
सन्ध्या – अधुना मया पत्राणि लिख्यन्ते।
गायत्री – अहम् तु निबन्धं लिखामि।

Answer

Answer: (क) गीताम्


अधोलिखितं संवादं मञ्जूषायाः समुचित-क्रिया-कर्म-कर्तृपदैः पूरयत। (अधोलिखित संवाद मंजूषा के उचित क्रिया, कर्म एवं कर्ता पदों से भरिए।)
Complete the following dialogue with option’s suitable verb, object and subject.

(1)

नयना – सुमेश! त्वं किं करोषि?
सुमेशः – अधुना तु मया पुस्तकं (i) …………
(क) पठ्यते
(ख) पठ्येते
(ग) पठ्यसे
(घ) पठ्ये।

Answer

Answer: (क) पठ्यते


नयना – ओह ! अधुना त्वं पुस्तकं (ii) ……..
(क) पठसि
(ख) पठ्यते
(ग) पठामि
(घ) पठति।

Answer

Answer: (क) पठसि


सुमेशः – (iii) ……………… किं क्रियते?
(क) त्वया
(ख) मया
(ग) अहम्
(घ) त्वम्।

Answer

Answer: (क) त्वया


नयना – मया अपि (iv) ………… पठ्यते।
(क) पुस्तके
(ख) पुस्तकानि
(ग) पुस्तकं
(घ) पुस्तकः।
सुमेशः – शोभनम्। पुस्तकं पठ।

Answer

Answer: (ग) पुस्तकं


(2)

रामः – त्वं कुत्र गच्छसि?
श्यामः – अहम् तु आपणम् (i) ………….
(क) गच्छामि
(ख) गच्छसि
(ग) गच्छामः
(घ) गच्छति।

Answer

Answer: (क) गच्छामि


रामः – तत्र (ii) ………………… किमर्थं गम्यते?
(क) त्वम्
(ख) त्वाम्
(ग) त्वया
(घ) तुभ्यम्।

Answer

Answer: (ग) त्वया


श्यामः – अहं फलानि क्रेतुम् गच्छामि।
रामः – अहं तु (iii) …………. न क्रीणामि।
(क) फले
(ख) फलम्
(ग) फलानि
(घ) फलेन।

Answer

Answer: (ग) फलानि


श्यामः – तर्हि त्वं किम् (iv) ………………..?
(क) क्रीणासि
(ख) क्रीणाति
(ग) क्रीणामि
(घ) क्रीणथः।

Answer

Answer: (क) क्रीणासि


(3)

श्यामः – सोहन ! किं त्वं (i) …………… गच्छसि?
(क) पत्रालयः
(ख) पत्रालयं
(ग) पत्रालयाः
(घ) पत्रालयान्।

Answer

Answer: (ख) पत्रालयं


सोहनः – न, अहं तु स्वपाठं स्मरामि।
श्यामः – शोभनम्। अधुना त्वं निबन्धम् अपि (ii) …………….. किम्?
(क) लिखसि
(ख) लिखति
(ग) लिखामि
(घ) लिखामः।

Answer

Answer: (क) लिखसि


सोहनः – मया तु अधुना गणितस्य अभ्यासः (iii) ………….
(क) क्रियसे
(ख) क्रिये
(ग) कृयते
(घ) क्रियते।

Answer

Answer: (घ) क्रियते।


श्याम: – अहं तु पत्रालयमेव (iv) …………….
(क) गच्छति
(ख) गच्छसि
(ग) गच्छामि
(घ) गच्छथ।

Answer

Answer: (ग) गच्छामि


(4)

प्रत्यूषः – किं विद्यालये छात्राः पादपान् सिञ्चन्ति?
राघवः – आम्, तैः पादपाः (i) …………….
(क) सिञ्च्यन्ते
(ख) सिच्यन्ते
(ग) सिञ्चयन्ते
(घ) सिञ्चन्ति।

Answer

Answer: (क) सिञ्च्यन्ते


प्रत्यूषः – (ii) ……………………. कुत्र सन्ध्यां करोति?
(क) आचार्यः
(ख) आचार्याः
(ग) आचार्य
(घ) आचार्यान्।

Answer

Answer: (क) आचार्यः


राघवः – आचार्येण स्वप्रकोष्ठे (iii) ……………..
(क) सन्ध्या
(ख) सन्ध्यां
(ग) सन्ध्याः
(घ) सन्ध्यया।

Answer

Answer: (क) सन्ध्या


प्रत्यूषः – किम् उद्याने नम्रता गायति?
राघवः – अथ किम् ! उद्याने (iv) …………… एव गीयते।
(क) नम्रता
(ख) नम्रताम्
(ग) नम्रतया
(घ) नम्रताः।

Answer

Answer: (ग) नम्रतया


(5)

गुरुः – राघव! गत्वा पश्य किम् उद्याने (i) …………… क्रीडन्ति?
(क) छात्रा
(ख) छात्राः
(ग) छात्रैः
(घ) छात्रेण।

Answer

Answer: (ख) छात्राः


राघवः – आम्, आचार्य! उद्याने (ii) ………….. क्रीड्यते।
(क) छात्रेण
(ख) छात्राः।।
(ग) छात्रैः
(घ) छात्रः।

Answer

Answer: (ग) छात्रैः


गुरुः – किं कोऽपि तत्र चित्रमपि रचयति?
राघवः – आम् आचार्य! तत्र कैश्चित् चित्रमपि (iii) …………..
(क) रचयते
(ख) रच्येते
(ग) रच्यन्ते
(घ) रच्यते।

Answer

Answer: (घ) रच्यते।


गुरुः – शोभनम्। किं ते तत्र पुष्पाणि तु न त्रोटयन्ति?
राघवः – नहि, नहि, श्रीमन्! (iv) ………………… तत्र पुष्पाणि न त्रोट्यन्ते।
(क) तैः
(ख) ते
(ग) तेन
(घ) ताभिः।

Answer

Answer: (क) तैः


(6)

रमा – सीते! किं त्वं विद्यालयं गच्छसि?
सीता – आम्, रमे ! मया विद्यालयः (i) …………..
(क) गम्यते
(ख) गमयते
(ग) गमयन्ते
(घ) गम्यन्ते।

Answer

Answer: (क) गम्यते


राम – किं त्वं तत्र (ii) ………….. पठसि?
(क) संस्कृत
(ख) संस्कृतं
(ग) संस्कृतः
(घ) संस्कृते।

Answer

Answer: (ख) संस्कृतं


सीता – आम् (iii) ……………. तत्र संस्कृतं पठ्यते।
(क) अस्माभिः
(ख) त्वया
(ग) मया
(घ) अस्मभ्यं।

Answer

Answer: (ग) मया


रमा – किं त्वं तत्र चित्राणि अपि रचयसि? सीता – आम्, मया तत्र (iv) ……………….. अपि रच्यन्ते।
(क) चित्राणि
(ख) चित्रं
(ग) चित्रे
(घ) चित्रेण।

Answer

Answer: (क) चित्राणि


(7)

माता – पुत्रि! बहिः के आगच्छन्ति?
पुत्री – मातः ! बहिः भिक्षुकैः (i) …………….
(क) आगम्यन्ते
(ख) आगम्यते
(ग) आगम्येते
(घ) आगच्छन्ति।

Answer

Answer: (ख) आगम्यते


माता – पुत्रि! किं ते (ii) …………………….. याचन्ति?
(क) भोजनं
(ख) भोजन:
(ग) भोजननि
(घ) भोजानि।

Answer

Answer: (क) भोजनं


पुत्री- मात: ! (iii) ………… भोजनं न याच्यते।
(क) तेन
(ख) ताभ्याम्
(ग) तैः
(घ) ताभिः।

Answer

Answer: (ग) तैः


माता – तर्हि भिक्षुकाः किं वाञ्छन्ति?
पुत्री – मातः ! भिक्षुकैः (iv) ……………… (वस्त्र) वाञ्छ्य ते।
(क) वस्त्रं
(ख) वस्त्राय
(ग) वस्त्रे
(घ) वस्त्राणि।

Answer

Answer: (क) वस्त्रं


(8)

भ्राता – भगिनि! किं भवत्याः विद्यालये विदेशीयाः छात्राः अपि पठन्ति?
भगिनी – आम् भ्रात:! अस्माकं विद्यालये विदेशीयाभिः छात्राभिः अपि (i) …………….
(क) पठ्यन्ते
(ख) पठन्ति
(ग) पठ्यते
(घ) पठ्येते।

Answer

Answer: (ग) पठ्यते


भ्राता – (ii) ………… कस्यां भाषायां वार्तालापं कुर्वन्ति?
(क) ता:
(ख) ता.
(ग) सा
(घ) ते।

Answer

Answer: (क) ता:


भगिनी – ताभिः संस्कृतेन एव (iii) ………. क्रियते।
(क) वार्तालापः
(ख) वार्तालापं
(ग) वार्तालापेन
(घ) वार्तालापाय।

Answer

Answer: (क) वार्तालापः


भ्राता – किं ताः युष्माभिः सह मैत्री कुर्वन्ति?
भगिनी – आम्! (iv) ……….. अस्माभिः सह मैत्री क्रियते।
(क) ताः
(ख) ताभ्यः
(ग) ताभिः
(घ) तया।

Answer

Answer: (ग) ताभिः


(9)

रामः – श्याम! अद्य विद्यालये चेन्नईतः छात्राः आगच्छन्ति।
श्यामः – सखे! छात्रैः चेन्नईतः किमर्थम् (i) ………..? ते इदानीं कुत्र तिष्ठन्ति?
(क) आगम्यन्ते
(ख) आगम्यते
(ग) आगम्येते
(घ) आगच्छन्ति।

Answer

Answer: (ख) आगम्यते


रामः – सखे! ते प्रतियोगितायै अत्र आगताः। इदानीं (ii) …………… छात्रावासे स्थीयते?
(क) तैः
(ख) ते
(ग) तेन
(घ) ताः।

Answer

Answer: (क) तैः


श्यामः – मित्र! किं ते संस्कृतम् अपि (iii) …………..
(क) जानाति
(ख) जानीतः
(ग) जानन्ति
(घ) जानासि।

Answer

Answer: (ग) जानन्ति


रामः – आम्! तैः (iv) …………… केवलं न सम्यग् ज्ञायते, अपि च भाष्यते अपि।।
(क) संस्कृतं
(ख) संस्कृतः
(ग) संस्कृत
(घ) संस्कृतेन।

Answer

Answer: (क) संस्कृतं


(10)

अशोकः – मित्र! छायाचित्रं कः रचयति? श्यामः – छायाचित्रं छायाकारः (i) ………….?
(क) रचयसि
(ख) रचयति
(ग) रचयतः
(घ) रचयन्ति।

Answer

Answer: (ख) रचयति


अशोकः – एवम्। छायाचित्रं (ii) ……….. रच्यते। पत्रं कः लिखति?
(क) छायाकारेण
(ख) छायाकारैः
(ग) छायाकाराः
(घ) छायाकाराय।

Answer

Answer: (क) छायाकारेण


श्यामः – पत्रं विद्यार्थिना (iii) ………………
(क) लिखति
(ख) लिख्यते
(ग) लिख्यन्ते
(घ) लिख्यते।

Answer

Answer: (ख) लिख्यते


अशोकः – एवम्। किं जनैः प्रदर्शनी दृश्यते?
श्यामः – आम्! (iv) ……….. प्रदर्शनीं पश्यन्ति।
(क) जनाः
(ख) जनैः
(ग) जनः
(घ) जनान्।

Answer

Answer: (क) जनाः


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Grammar वाच्यपरिवर्तनम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit वाच्यपरिवर्तनम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!