सन्धिः MCQ Questions with Answers Class 10 Sanskrit

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 10 Sanskrit with Answers to get you started with the subject, सन्धिः MCQ Questions with Answers Class 10 Sanskrit. You can download NCERT MCQ Questions for Class 10 Sanskrit Grammar सन्धिः with Answers Pdf free download, and learn how smart students prepare well ahead.

MCQ Questions for Class 10 Sanskrit Grammar सन्धिः with Answers

स्थूलपदेषु सन्धिच्छेदम् दत्तेभ्यः विकल्पेभ्यः शुद्ध चित्त्वा उत्तरपुस्तिकायां लिखत। (स्थूल पदों में सन्धिच्छेदयुक्त पद को दिए गए विकल्पों में से शुद्ध चुनकर उत्तर-पुस्तिका में लिखिए।)
Separate bold words and choose the appropriate answer from the options given below and write the answer in the answer sheet.

Question 1.
हरिश्चलति विद्यालयं प्रति।
(क) हरिश् + चलति
(ख) हरिस् + चलति
(ग) हरिः + चलति
(घ) हरिर् + चलति।

Answer

Answer: (ग) हरिः + चलति


Question 2.
पश्य पश्य तत् रमणीयं भवनम्।
(क) भव + अनम्
(ख) भौ + अनम्
(ग) भू + अनम्
(घ) भो + अनम्।

Answer

Answer: (घ) भो + अनम्।


Question 3.
विशालौ पर्वताविव।
(क) पर्वतौ + इव
(ख) पर्वतो + इव
(ग) पर्वताः + विव
(घ) पर्वत + आविव।

Answer

Answer: (क) पर्वतौ + इव


Question 4.
कपिः इतस्ततः भ्रमतः।
(क) इत + ततः
(ख) इतस् + ततः
(ग) इतः + ततः
(घ) इतर् + ततः।

Answer

Answer: (ग) इतः + ततः


Question 5.
स विशालं भवनम् दृष्ट्वा विस्मितः अभवत्।
(क) सा + विशालं
(ख) सः + विशालं
(ग) साः + विशालं
(घ) स + विशालं।

Answer

Answer: (ख) सः + विशालं


Question 6.
राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय ब्रह्माण्डं व्याकुलम् अभवत्।
(क) गात्रे + ष्वपि
(ख) गात्रेष् + वपि
(ग) गात्रेः + वपि
(घ) गात्रेषु + अपि।

Answer

Answer: (घ) गात्रेषु + अपि।


Question 7.
कः स्यात् पापतरस्ततः?
(क) पापतरः + ततः
(ख) पापतर + ततः
(ग) पापतरस् + ततः
(घ) पापतरच् + ततः।

Answer

Answer: (क) पापतरः + ततः


Question 8.
अहं देवेन्द्रस्त्वत्समीपम् उपागतः अस्मि।
(क) देवेन्द्रः + त्वत्समीपम्
(ग) देवेन्द्रत् + त्वत्समीपम्
(ख) देवेन्द्र + त्वत्समीपम्
(घ) देवन्द्रां + त्वत्समीपम्।

Answer

Answer: (क) देवेन्द्रः + त्वत्समीपम्


Question 9.
त्वम् इन्द्रियाण्यादौ नियम्य एनं प्रजहि।
(क) एनम् + प्रजहि
(ख) एनन् + प्रजहि
(ग) एनत् + प्रजहि
(घ) एनद् + प्रजहि।

Answer

Answer: (क) एनम् + प्रजहि


Question 10.
कामात् क्रोधोऽभिजायते।
(क) क्रोधो + भिजायते
(ख) क्रोधो + अभिजायते
(ग) क्रोधः + भिजायते
(घ) क्रोधोर् + अभिजायते।

Answer

Answer: (ख) क्रोधो + अभिजायते


Question 11.
अनिच्छन् अपि वार्ष्णेय ! बलादिव नियोजितः।
(क) बला + दिव
(ख) बल + आदिव
(ग) बलात् + इव
(घ) बलात् + दिव।

Answer

Answer: (ग) बलात् + इव


Question 12.
सर्वथा जागरूकोऽहं छात्राणां कृते आदर्शः।
(क) जागरूको + अहं
(ख) जागरूको + हं
(ग) जागरूक : + हं
(घ) जागरू + कोऽहं।

Answer

Answer: (ख) जागरूको + हं


Question 13.
सः चेन्निरर्थकं नीतः।
(क) चेन् + निरर्थकं
(ख) चेत् + निरार्थाकं
(ग) चेत् + निरर्थकं
(घ) चे + निरर्थकं।

Answer

Answer: (ग) चेत् + निरर्थकं


Question 14.
मम जनकस्तु प्रतिदिनम् अस्य पाठं करोति।।
(क) जनकः + तु
(ख) जनक : + अस्तु
(ग) जनक + अस्तु
(घ) जनकस् + तु।

Answer

Answer: (क) जनकः + तु


Question 15.
परुषां वाचं योऽभ्युदीरयेत्।
(क) यः + अभि + उदीरयेत्
(ख) यः + अभी + उदीरयेत्
(ग) यः + अभ्यु + दीरयेत्
(घ) यो + अभी + ऊदीरयेत्।

Answer

Answer: (क) यः + अभि + उदीरयेत्


Question 16.
पाण्डवास्त्वं च राष्ट्रं च सदा संरक्ष्यमेव हि।
(क) पाण्डवाः + त्वं
(ख) पाण्डवास् + त्वं
(ग) पाण्डवास् + वं
(घ) पाण्डवाः + स्त्वं।

Answer

Answer: (क) पाण्डवाः + त्वं


Question 17.
सकलं जगद् ध्वस्तं भविष्यति।
(क) सकलम् + जगद्
(ख) सकलन् + जगद्
(ग) सकलङ् + जगद्
(घ) सकलञ् + जगद्।

Answer

Answer: (क) सकलम् + जगद्


Question 18.
त्वमिन्द्रियाण्यादौ नियम्य।
(क) इन्द्रियाणी + आदौ
(ख) इन्द्रियाणि + आदौ
(ग) इन्द्रियाणी + यादौ
(घ) इन्द्रियाण्य + आदौ।

Answer

Answer: (ख) इन्द्रियाणि + आदौ


Question 19.
त्वम् तथैव कार्यं कुरु।
(क) तथ + एव
(ख) तथा+एव
(ग) तथा+ऐव
(घ) तथा + वैव।

Answer

Answer: (ख) तथा+एव


Question 20.
अहङ्कारः न करणीयः।
(क) अहक् + कारः
(ख) अहङ् + कारः
(ग) अहम् कारः
(घ) अहन् + कारः।

Answer

Answer: (ग) अहम् कारः


Question 21.
स्वच्छन्दं वातावरणं सर्वेभ्यः एव रोचते।
(क) स्व + छन्दं
(ख) स्वत् + छन्दं
(ग) स्वः + छन्दं
(घ) स्वद् + छन्द।

Answer

Answer: (क) स्व + छन्दं


Question 22.
पश्य एतच्चित्रम्।
(क) एतत् + चित्रम्
(ख) एतच् + चित्रम्
(ग) एतद् + चित्रम्
(घ) एतन् + चित्रम्।

Answer

Answer: (क) एतत् + चित्रम्


Question 23.
नाहं स्वर्ग कामये।
(क) न + आहं
(ख) न + अहं
(ग) ना + हं
(घ) ना + आहे।

Answer

Answer: (ख) न + अहं


Question 24.
प्रच्छन्नम् कृतं पापम् इव भवति।।
(क) प्र + शन्नम्
(ख) प्र + च्छन्नम्
(ग) प्र + छन्नम्
(घ) प्रद् + छन्नम्।

Answer

Answer: (ग) प्र + छन्नम्


Question 25.
मुनीन्द्राः वने वसन्ति।
(क) मुनि + ईन्द्राः
(ख) मुनी + इन्द्राः
(ग) मुनि + इन्द्रः
(घ) मुनि + इन्द्राः।

Answer

Answer: (घ) मुनि + इन्द्राः।


Question 26.
अहो सत्त्वहितैषिता!
(क) सत्त्वहित + एषिता
(ख) सत्त्वहित + ऐषिता
(ग) सत्त्वहित + इषिता
(घ) सत्त्वहित + ईषिता।

Answer

Answer: (क) सत्त्वहित + एषिता


Question 27.
वाक्पटुधैर्यवान् मन्त्री परैर्न परिभूयते।
(क) परैर् + न
(ख) परैः + न
(ग) परैस् + न
(घ) परैश् + न।

Answer

Answer: (ख) परैः + न


Question 28.
अहं तस्य निग्रहं वायोरिव सुदुष्करं मन्ये।
(क) वायोः + इव
(ख) वायोर् + इव
(ग) वायोस् + इव
(घ) वायो + रिव।

Answer

Answer: (क) वायोः + इव


Question 29.
गुरूपदेशेन इव मम चक्षुषी समुन्मीलिते।
(क) गुरु + उपदेशेन
(ख) गुरु + ऊपदेशेन
(ग) गुरु + ओपदेशेन
(घ) गुरु + पदेशेन।

Answer

Answer: (क) गुरु + उपदेशेन


Question 30.
तच्छ्रुत्वा तेषु एक: बालकः उवाच-अयि भोः।
(क) तच् + छुत्वा
(ख) तत् + श्रुत्वा
(ग) तद् + श्रुत्वा
(घ) तम् + श्रुत्वा।

Answer

Answer: (ख) तत् + श्रुत्वा


Question 31.
सुप्तोत्थितः प्रछन्नभाग्यः अवदत्।
(क) सुप्त + ओत्थितः
(ख) सुप्तो + त्थिताः
(ग) सुप्त + उत्थितः
(घ) सुप्ता + उत्थिताः।

Answer

Answer: (ग) सुप्त + उत्थितः


Question 32.
पापिनाम् च सदैव दुःखं भवति।
(क) सद् + ऐव
(ख) सदा + एव
(ग) सत् + एव
(घ) सत् + ऐव।

Answer

Answer: (ख) सदा + एव


Question 33.
सर्वदा सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात्।
(क) सर्वदा + स्माकं
(ख) सर्वद + आस्माकं
(ग) सर्वदा + अस्माकं
(घ) सर्वत् + आस्माकं।

Answer

Answer: (ग) सर्वदा + अस्माकं


Question 34.
यथोचितं क्रियताम् इति नृपः अवदत्।
(क) यथा + ओचितम्
(ख) यथ + ओचितम्
(ग) यथा + औचितम्
(घ) यथा + उचितम्।

Answer

Answer: (घ) यथा + उचितम्।


स्थूलपदेषु सन्धियुक्तपदं दत्तेभ्यः विकल्पेभ्यः शुद्धं चित्त्वा उत्तरपुस्तिकायां लिखत। (स्थूल पदों में सन्धियुक्त पद को दिए गए विकल्पों में से शुद्ध चुनकर उत्तर-पुस्तिका में लिखिए।)
Join bold words and choose the appropriate answer from the options given below and write the answer in the answer sheet.

Question 1.
हे प्रभो! मह्यं सत् + मतिं देहि।
(क) सम्मति
(ख) सन्मति
(ग) सद्मतिं
(घ) सण्मति।

Answer

Answer: (क) सम्मति


Question 2.
आगच्छतु + अत्र मोहन!
(क) आगच्छत्वत्र
(ख) आगच्छत्वात्र
(ग) आगच्छतुऽत्र
(घ) आगच्छतु अत्र।

Answer

Answer: (क) आगच्छत्वत्र


Question 3.
रामः + च लक्ष्मणश्च वनं गतौ।
(क) रामस्च
(ख) रामश्च
(ग) रामः च
(घ) रामञ्च।

Answer

Answer: (ख) रामश्च


Question 4.
उभौ + एव तत्र आगमिष्यतः।
(क) उभावैव
(ख) उभौवेव
(ग) उभावेव
(घ) उभौवैव।

Answer

Answer: (ग) उभावेव


Question 5.
सन्तोषः एव सत् + निधानम्।
(क) सन्निधानम्
(ख) सनिधानम्
(ग) सनिधानम्
(घ) सत्निधानम्।

Answer

Answer: (क) सन्निधानम्


Question 6.
आश्रमे उभौ + अपि अतिथी तिष्ठतः।
(क) उभवपि
(ख) उभवापि
(ग) उभावपि
(घ) उभौअपि।

Answer

Answer: (ग) उभावपि


Question 7:
वने मृगाः + चरन्ति।
(क) मृगास्चरन्ति
(ख) मृगाश्चरन्ति
(ग) मृगाश्चरन्ति
(घ) मृगा:चरन्ति।

Answer

Answer: (ग) मृगाश्चरन्ति


Question 8.
त्वं नर्तनात् + अन्यत् किं जानासि?
(क) नर्तनातन्यत्
(ख) नर्तनादन्यत्
(ग) नर्तनादोन्यत्
(घ) नर्तनदन्यत्।

Answer

Answer: (ख) नर्तनादन्यत्


Question 9.
का नु हानिः + ततः अधिका।
(क) हानिर्ततः
(ख) हानिश्ततः
(ग) हानिः ततः
(घ) हानिस्ततः।

Answer

Answer: (घ) हानिस्ततः।


Question 10.
यः इच्छति + आत्मनः श्रेयः।
(क) इच्छत्यत्मनः
(ख) इच्छत्यात्मनः
(ग) इच्छतिआत्मनः
(घ) इच्छत्यात्मानः।

Answer

Answer: (ख) इच्छत्यात्मनः


Question 11.
सतां सम् + गः करणीयः।।
(क) सञ्गः
(ख) संगः
(ग) सम्गः
(घ) सङ्गः।

Answer

Answer: (घ) सङ्गः।


Question 12.
यद्यपि सः पाठं पठति तथा + अपि स्मरणं न भवति।
(क) तथपि
(ख) तथाऽपि
(ग) तथापि
(घ) तथाअपि।

Answer

Answer: (ग) तथापि


Question 13.
हित + उपदेशः नारायणपण्डितस्य कृतिः।
(क) हितोपदेशः
(ख) हितापदेशः
(ग) हितपोदेशः
(घ) हितुपदेशः।

Answer

Answer: (क) हितोपदेशः


Question 14.
पर्वतीयं वातावरणं स्व + छं भवति।।
(क) स्वछं
(ख) स्वछं
(ग) स्वच्छ
(घ) स्वञ्छ।

Answer

Answer: (ग) स्वच्छ


Question 15.
याचक: अभि + इच्छितानि वस्तूनि प्राप्य सन्तुष्टः अभवत्।
(क) अभीच्छतानि
(ख) अभीच्छितानि
(ग) अभिच्छतानि
(घ) अभिच्छितानि।

Answer

Answer: (ख) अभीच्छितानि


Question 16.
सा एव कीर्तिं धनम् + च प्राप्नोति।
(क) धनश्च
(ख) धनर्च।
(ग) धनष्च
(घ) धनञ्च।

Answer

Answer: (घ) धनञ्च।


Question 17.
मेघः + गर्जति इतस्ततः।
(क) मेघगर्जति
(ख) मेघो गर्जति
(ग) मेघगर्जति
(घ) मेघ गर्जति।

Answer

Answer: (ख) मेघो गर्जति


Question 18.
अनिच्छन् + अपि अयं पुरुषः पापम् चरति।
(क) अनिच्छनापि
(ख) अनिच्छन्नापि
(ग) अनिच्छानपि
(घ) अनिच्छन्नपि।

Answer

Answer: (घ) अनिच्छन्नपि।


Question 19.
तस्मिन् + एव काले सः स्वपत्नीम् उवाच।
(क) तस्मिन्नेव
(ख) तास्मिननेव
(ग) तस्मिश्नेव
(घ) तस्मिश्चेव।

Answer

Answer: (क) तस्मिन्नेव


Question 20.
तत् + श्रुत्वा यूथपतिः सगद्गदम् उक्तवान्।
(क) तत्श्रुत्वा
(ख) तश्रुत्वा
(ग) तच्छुत्वा
(घ) तद्छ्रुत्वा।

Answer

Answer: (ग) तच्छुत्वा


Question 21.
माम् अयं शोकः अग्निः + इव दहति।
(क) अग्निरिव
(ख) अग्निः इव
(ग) अग्निव
(घ) अग्नीव।

Answer

Answer: (क) अग्निरिव


Question 22.
अभि + इष्टानि वस्तूनि प्राप्य सन्तुष्टः अभवत्।
(क) अभीष्टानि
(ख) अभिष्टानि
(ग) अभ्यिष्टानि
(घ) अभ्युष्टानि।

Answer

Answer: (क) अभीष्टानि


स्थूलपदानि/रेखाकितानां पदानां सन्धिः विच्छेदः वा कृत्वा लिख्येताम्

(1)

1. प्रकृतिरेव शरणम्।
2. शुचि-पर्यावरणम्।
3. चलदनिशं कालायसचक्रम्।
4. तनुः पेषयद् भ्रमति सदा वक्रम्।
5. दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्।
6. कज्जलमलिनं धूम मुञ्चति।
7. यानानां पङ्क्तयो ह्यनन्ताः कठिनं संसरणम्।
8. नहि निर्मलं जलम्।
9. करणीयं बहिरन्तर्जगति।
10. कञ्चित् कालं नय माम् अस्मान्नगराद् बहुदूरम्।
11. प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयः पूरम्।
12. मे स्यात् सञ्चरणम्।
13. कुसुमावलिः समीरचालिता स्यान्मे वरणीया।
14. चाकचिक्यजालं नो कुर्याज्जीवितरसहरणम्।
15. निसर्गे स्यान्न समाविष्टा।

Answer

Answer:
1. प्रकृतिः + एव।
2. परि + आवरणम्।
3. चलत् + अनिशं।
4. प्रेषयत् + भ्रमति।
5. दुर्दान्तैः + दशनैः + अमुना, स्यात् + न + एव।
6. धूमम् + मुञ्चति।
7. पम् + क्तयः, हि + अनन्ताः ।
8. निर्मलम् + जलम्।
9. बहिः + अन्तः + जगति।
10. कम् + चित्, अस्मात् + नगरात्।
11. ग्राम + अन्ते।
12. सम् + चरणम्।
13. कुसुम + अवलिः, स्यात् + मे।
14. कुर्यात् + जीवितरसहरणम्।
15. स्यात् + न।


(2)

1. अस्ति देउलाख्यो ग्रामः।
2. तस्य भार्या पुत्रद्वयोपेता पितृर्गृह प्रति चलिता।
3. कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः?
4. अयमेकस्तावद्विभज्य भुज्यताम्।
5. पश्चाद् अन्यो द्वितीयः कश्चिलक्ष्यते।
6. व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तौ नष्टः।
7. अन्योऽपि बुद्धिमाँल्लोके मुच्यते महतो भयात्।
8. भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह।
9. यतो व्याघ्रमारीति या शास्त्रे श्रूयते।
10. तयाहं हन्तुमारब्धः।
11. त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि बिभोषि?
12. प्रत्यक्षमेव मया. सात्मपुत्रावेकैकशो मामत्तुं दृष्टा।
13. तदा वेलाप्यवेला स्यात्।
14. शृगालेन सहितं पुनरायान्तं व्याघ्रं दृष्ट्वा सा चिन्तितवती।
15. सा जम्बुकमाक्षिपन्त्यगुल्या तर्जयन्त्युवाच।
16. विश्वास्याद्यैकमानीय कथं यासि वदाधुना।
17. इत्युक्त्वा धाविता तूर्णं व्याघ्रमारी भयङ्करा।
18. व्याघ्रोऽपि सहसा नष्ट गलबद्ध शृगालकः।
19. बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा।

Answer

Answer:
1. देउल + आख्यः।
2. पुत्रद्वय + उपेता, पितुः + गृहम्।
3. कथम् + एक + एकशः।
4. अयम् + एकः + तावत् + विभज्य।
5. अन्यः + द्वितीयः, कः + चित् + लक्ष्यते।
6. काचित् + इयम् + इत, व्याघ्रः + भयाकुलचितः
7. अन्यः + अपि, बुद्धिमान् + लोके, महतः + भयात्।
8. भय + आकुलम्, कः + चित्।
9. व्याघ्रमारी + इति।
10. तया + अहम्।
11. यत् + मानुषात् + अपि।
12. सात्मपुत्रौ + एक + एकशः।
13. वेला + अपि + अवेला।
14. पुनः + आयान्तम्।।
15. जम्बुकम्+अक्षिपन्ती+अगुल्या, तर्जयन्ती+उवाच।
16. विश्वास्य + अद्य + एकम् + आनीय, वद + अधुना।
17. इति + उक्त्वा, भयम् + करा।
18. व्याघ्रः + अपि।
19. बुद्धिः + बलवती।


(3)

1. शरीरायासजननं कर्म व्यायामसंज्ञितम्।
2. शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता।
3. दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा।
4. श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता।
5. आरोग्यं चापि परमं व्यायामादुपजायते।
6. न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्।
7. मर्त्यमर्दयन्त्यरयो बलात्।
8. न चैनं सहसाक्रम्य जरा समाधिरोहति।
9. व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य च।।
10. व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः।
11. वयोरूपगुणैहीनमपि कुर्यात् सुदर्शनम्।।
12. व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम्।
13. सर्वेष्वृतुष्वहरहः पुम्भिरात्महिषिभिः।
14. बलस्यार्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा।
15. हृदिस्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते।
16. व्यायाम कुर्वतो जन्तोस्तबलार्धस्य लक्षणम्।
17. वयोबलशरीराणि देशकालाशनानि च।

Answer

Answer:
1. शरीराय + असजननम्।
2. शरीर + उपचयः, कान्तिः + गात्राणाम्।
3. दीप्त + अग्नित्वम् + अनालस्यम्।
4. पिपासा + उष्ण, शीत + अदीनाम्।
5. च + अपि, व्यायामात् + उपजायते।
6. च + अस्ति, किञ्चित् + स्थौल्य + अपकर्षणम्।
7. मर्त्यमर्दयन्ति + अरयः।
8. च + एनम्, सहसा + आक्रम्य।
9. व्यायामस्वित् + नगात्रस्य।
10. व्याधयः + न + उपसर्पन्ति, वैनतेयम् + इव + उरगाः।
11. वयः + रूपगुणैः + हीनम् + अपि।
12. व्यायामम् + कुर्वतः + नित्यम्।
13. सर्वेषु + ऋतुषु + अहः अहः, पुम्भिः+आत्महिषिभिः।
14. बलस्य + अर्धेन, कर्त्तव्यः + व्यायामः, हन्यतः + अन्यथा।
15. हृदिस्थान + आस्थितः, वायुः + यदा।
16. जन्तोः + तत् + बल + अर्धस्य।
17. वयः + बलशरीराणि, देशकाल + अशनानि।


(4)

1. युष्मदर्शनात् कुशलमिव।
2. आसनार्धमुपवेशयति।
3. राजासनं खल्वेतत्।
4. तस्मादक-व्यवहितमध्यास्यतां सिंहासनम्।
5. भवति शिशुजनो वयोऽनुरोधात्।
6. गुणमहतामपि लालनीय एव।
7. पशुपति-मस्तक-केतकच्छदत्वम्।
8. भवतोर्वंशस्य कर्ता को वा?
9. कथमस्मत् समानाभिजनौ संवृत्तौ?
10. किं द्वपोरप्येकमेव प्रतिवचनम्?
11. भ्रातरावावां सोदयौँ।
12. वयसस्तु न किञ्चिदन्तरम्।
13. लव इत्यात्मानं श्रावयामि।
14. अहो! उदात्तरम्यः समुदाचारः।
15. किं नामधेयो भवतोर्गुरुः?
16. उपनयनोपदेशेन सम्बन्धेन।
17. न हि जानाम्यस्य नामधेयम्।
18. न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।
19. जनाक्यहं तस्य नामधेयम्।
20. निरनुक्रोशो-नाम।
21. यद्यावयोर्बालभावजनितं किञ्चिदविनयं पश्यति।।
23. एतयोर्जननी तेनावमानिता निर्वासिता।
24. धिङ् मामेवं भूतम्।
25. स्वापत्यमेवं मन्युगभैरक्षरैर्निर्भर्त्सयति।
26. प्रवासोऽयं दारुणश्च।
27. कुतूहलेनाविष्टो मातरमनयो मतो वेदितुमिच्छामि।
28. तत् कोऽत्राभ्युपायः।
29. तपोवनवासिनो देवीति नाम्नाह्वयन्ति।
30. भगवान् वाल्मीकिर्वधूरिति।
31. अपि च इतस्तावद् वयस्य।
32. अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः।
33. मयापि सम्माननीय एव मुनिनियोगः।
34. अपूर्वोऽयं मानवानां सरस्वत्यवतारः।
35. तदहं सुहृज्जनसाधारणं श्रोतुमिच्छामि।
36. प्रेष्यतामस्मदन्तिकं सौमित्रिः।
37. अहमप्येतयोश्चिरासनपरिखेदं विहरणं कृत्वा अपनयामि।

Answer

Answer:
1. युष्मत् + दर्शनात्।
2. आसन + अर्धम्।
3. राजा + आसनं, खलु + एतत्।
4. तस्मात् + अङ्क, सिंह + आसनम्।
5. शिशुजनः + वयः + अनुरोधात्।
6. लालनीयः + एव।
7. केतक + छत्त्वम्।
8. भवतोः + वंशस्य।
9. समान + अभिजनौ।
10. द्वयोः + अपि + एकम् + एव।
11. भ्रातरौ + आवाम्।
12. वयसः + तु, किम् + चित् + अन्तरम्।
13. इति + आत्मानम्।
14. सम् + उत् + आचारः।
15. भवतोः + गुरुः।
16. उपनयन + उपदेशेन।
17. जानामि + अस्य।
18. कः + चित् + अस्मिन्।
19. जानामि + अहं।
20. निरनुक्रोशः + नाम।
21. यदि + आवयोः + बालः, किञ्चित् + अविनयं।
22. एतयोः + यदि, पितुः + निरनुक्रोशः + इति।
23. एतयोः + जननी, तेन + अवमानिता।
24. धिक् + मामेवं।
25. स्व + अपत्यम् + एवं, मन्युः + गर्भे: + अक्षरैः + निर्भर्त्तयति।
26. दारुणः + च।
27. कुतूहलेन + आविष्टः, मातरम् + अनयोः + नामतः।
28. कः + अत्र + अभि + उपायः।
29. तपोवनवासिनः + देवी + इति।
30. वाल्मीकिः + वधूः + इति।
31. इतः + तावद्।
32. कुमारयोः + अनयोः + अस्माकम्।
33. मया + अपि, सम्माननीयः + एव।
34. अपूर्वः + अहं, सरस्वती + अवतारः
35. तत् + अहं, सुहृत् + जन
36. प्रेष्यताम् + अस्मत् + अन्तिकम्।
37. अहम् + अपि + एतयोः + चिरासन पिरखेदं।


(5)

1. कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।
2. एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तश्चासीत्।
3. तथापि वृषः नोत्थितः।।
4. मातुः सुरभेः नेत्राभ्याम् अश्रुणि आविरासन्।
5. सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्।
6. विनिपातो न वः कश्चिद् दृश्यते त्रिदशाधिपः।
7. एतत् भवान् पश्यति न? इति प्रत्यवोचत्।
8. सहस्राधिकेषु पुत्रेषु सत्स्वपि तव वात्सल्यं कथम्?
9. दीनस्य तु सतः शक्र! पुत्रस्याभ्यधिका कृपा।
10. बहून्यपत्यानि में सन्तीति सत्यम्।
11. तथाप्यहमेतस्मिन् पुत्रे विशिष्य आत्मवेदनामनुभवामि।
12. सर्वेष्वपत्येषु जननी तुल्यवत्सला एव।
13. तथापि दुर्बले सुते मातुः अभ्यधिका कृपा सहजैव।
14. सुरभिवचनं श्रुत्वाभृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्।
15. अचिरादेव चण्डवातेन मेघरवैश्च सह प्रवर्षः समजायत।
16. पश्यतः एव सर्वत्र जलोप्लवः सञ्जातः।

Answer

Answer:
1. कः + चित्, कुर्वत् + आसीत्।
2. गन्तुम् + अशक्तः + च + आसीत्।
3. तथा + अपि, न + उत्थितः
4. आविः + आसन्।
5. सुरभेः + इमाम् + अवस्थाम्, सुर + अधिपः
6. विनिपातः + न, त्रिदश + अधिपः
7. प्रति + अवोचत्।
8. सत्सु + अपि, वात्सल्यम् + कथम्।
9. पुत्रस्य + अभ्यधिका।
10. बहूनि + अपत्यानि, सन्ति + इति।
11. तथा + अपि + अहम् + एतस्मिन्
12. सर्वे + अपत्येषु।
13. तथा + अपि, सहज + एव।।
14. विस्मितस्य + आखण्डलस्य + अपि।
15. अचिरात् + एव, मेघरवैः + च।
16. जल + उप्लवः।


(6)

1. आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
2. नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।
3. ध्रुवं स तस्यापगमे प्रसीदति।।
4. कथं जनस्तं परितोषयिष्याति।
5. उदीरितोऽर्थः पशुनापि गृह्यते।
6. हयाश्च नागाश्च वहन्ति बोधिताः।
7. अनुक्तमप्यूहति पण्डितो जनः।
8. परेङ्गितिज्ञानफला हि बुद्धयः।
9. क्रोधो हि शत्रुः प्रथमो नाराणाम्।
10. स एव वह्रिर्दहते शरीरम्।
11. गावश्च गोभिः तुरगास्तुरङ्गः।
12. मूर्खाश्च मूखैः सुधियः सुधिभिः।
13. सोवितव्यो महावृक्षः फलच्छायासमन्वितः।
14. नास्ति योजकस्तत्र दुर्लभः।
15. उदये सविता रक्तो रक्तश्चास्तमये तथा।
16. नास्ति किञ्चिन्निरर्थकम्।
17. अश्वश्चेद् धावने वीरः भारतस्य वहने खरः।

Answer

Answer:
1. शरीरस्थः + महान्।
2. नास्ति + उद्यमसमः, न + अवसीदति।
3. स: + तस्य + आगमे।
4. जनः + तम्।
5. उदीरितः अर्थः, पशुना + अपि।
6. हयाः + च, नागाः + च।
7. अनुक्तम् + अपि + ऊहति, पण्डितः + जनः।
8. पर + इङ्गितज्ञानफलाः + हि।
9. क्रोधः + हि, प्रथमः + नराणाम्।
10. स: + एव, वह्निनः + दहते।
11. गावः + च, तुरगाः + तुरङ्गः।
12. मूर्खाः + च।
13. सेवितव्यः + महावृक्षः, फल + छायासमन्वितः।
14. न + अस्ति, योजक : + तत्र।
15. रक्तः + च + अस्तमये।
16. किम् + चित् + निरर्थकम्।
17. अश्वः + चेत् + धावते।


(7)

1. नीचैरनीचैरतिनीचनीचैः सर्वैः उपायैः फलमेव साध्यम्।
2. परं वानरस्तु कूर्दित्वा वृक्षमारूढ़ः।
3. तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य वृक्षोपरि आरोहति।
4. क्रुद्धः सिंहः इतस्ततः धावति।
5. किं न श्रुतां पञ्चतन्त्रेक्तिः त्वया?
6. जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः।
7. कृष्णवर्णं,मेध्यामेध्यं भक्षकं त्वां कथं वनराजं मन्यामहे वयम्?
8. तर्हि त्वं किं गौराङ्गः?
9. काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।
10. समीपतः एवागच्छन्।
11. शीघ्रमेव गजस्थापि पुच्छं विधूय वृक्षोपरि आरोहति।
12. वानरस्तु कूर्दित्वा अन्यं वृक्षमारोहति।
13. भोः गज! मामप्येवमेवातुदन् एते वानराः।
14. एतस्मादेव तु कथयामि यदहमेव योग्यः।
15. कथमन्य कोऽपि राजा भवितुमर्हति।
16. अहं तु शीतले जले स्थिप्रज्ञ इव स्थित्वा चिन्तयिष्यामि।
17. स्वसभायां विविधपदमलंकुर्वाणैः जन्तुभिश्च मिलित्वा रक्षोपयान् कारयिष्यामि।
18. वृक्षोपरितः साट्टहासपूर्वकम्।
19. यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
20. आकर्णधारा जलधौ विप्लवेतेह नौरिव।
21. को न जानाति तव ध्यानावस्थाम्।
22. कथं कोऽप्यन्यः विधातुः निर्णयम् अन्यथा कर्तुं क्षमः।
23. पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः सन्।
24. एतदर्थं तु आवामेव योग्यौ।
25. सर्वथा सम्यगुक्तम् सिंहमहोदयेन।
26. अत्र तु संशीतिलेशस्यापि अवकाशः एव नास्ति।
27. कश्चित् खगः एव वनराजः भविष्यति इति।
28. परं कश्चिदपि खगः कमपि अस्मै पदाय योग्यं चिन्तयति।
29. उलूको एव अस्माकं राजा भविष्यति।
30. सर्वे पक्षिणः सज्जायै गन्तुमिच्छन्ति तर्हि अनायास एव।
31. दिवान्धस्यास्य करालवक्त्रस्याभिषेकार्थं सर्वे सज्जाः।
32. स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
33. उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति।
34. सदैव स्मरत।
35. नात्मप्रियं हितं राज्ञः।

Answer

Answer:
1. नीचैः + अनीचैः + अतिनीचनीचैः
2. वानरः + तु।
3. तदा + एव, वृक्ष + उपरि
4. इतः + ततः
5. पञ्चतन्त्र + उक्तिः
6. सः + कृतान्तः + न
7. मेध्य + अमेध्यं
8. गौर + अङ्गः
9. आदर्श + छात्रः
10. एव + अगच्छन्
11. गजस्य + अपि, वृक्ष + उपरि
12. वानरः + तु, अन्यम् + वृक्षम्।
13. माम् + अपि + एवम् + एव + अतुदन्।
14. एतस्मात् + एव, यत् + अहम् + एव।
15. कः + अपि।
16. स्थितप्रज्ञः + इव।
17. जन्तुभिः + च।
18. वृक्ष + उपरितः, स + अट्टहासपूर्वकम्।
19. स्यात् + नरपतिः, सम्यक् + नेता।
20. विप्लव + इत + इह, नौः + इव।
21. ध्यान + अवस्थाम्।
22. कः + अपि + अन्यः।
23. नृत्यमुद्रायाम् + स्थितः।
24. एतत् + अर्थम् + तु।
25. सम्यक् + उक्तम्।
26. संशीतिलेशस्य + अपि।
27. कः + चित्।
28. परम् + कः + चित् + अपि।
29. उलूकः + एव।
30. अनायासः + एव।
31. दिवान्धस्य + अस्य, करालक्त्रस्य + अभिषेकार्थं।
32. स्वभावरौद्रम् + अति + उग्रम्।
33. सिद्धिः + भविष्यति।
34. सदा + एव।
35. न + आत्मप्रियम्।


(8)

1. कश्चन निर्धनो जनः किञ्चिद् वित्तमुपार्जितवान्।
2. तत्तनयः तत्रैव छात्रावासे निवसन् अध्ययने संलग्नः समभूत्।
3. स बसयानं विहाय पदातिरेव प्राचलत्।
4. पदातिक्रमेण संचलन सायं समयेऽप्यसौ गन्तव्याद् दूरे आसीत्
5. निशान्धकारे प्रसृते विजने प्रदेशे न शुभावहा पदयात्रा।
6. कञ्चिद् गृहस्थमुपागतः।
7. कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
8. चौरस्य पादध्वनिना प्रबुद्धोऽतिथिः तमन्वधावत्।
9. प्रबुद्धाः ग्रामवासिनः स्वगृहाद् निष्कम्य तत्रागच्छन्।
10. यद्यपि ग्रामस्य आरक्षी एव चौर + आसीत्।
11. चौरोऽयम् इति प्रख्याप्य कारगृहे प्राक्षिपत्।
12. स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्।
13. किन्तु प्रमाणाभावात् सः निर्णेतुं नाशक्नोत्।
14. ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टनाम्।
15. तदैव कश्चिद् कर्मचारी समागत्य न्यवेदयत्।।
16. इतः क्रोशद्वय + अन्तराले + कश्चिज्जनः केनापि हतः।
17. तत्रोपेत्य पटाच्छादितं देहं बहन्तौ तौ न्यायाधिकरणं प्रति प्रस्थितौ।
18. इति प्रोच्य उच्चैः अहसत्।
19. नीतिं युक्तिं समालम्ब्य लीलयैव प्रकुर्वते।

Answer

Answer:
1. कः + चन, निर्धनः + जनः, किम्+ चित् + वित्तम् + उपार्जितवान्
2. तत्र + एव
3. सः + बसयानं, पदातिः + एव, प्र+ अचलत
4. सम् + चलन, समये + अपि + असौ
5. निशा + अन्धकारे
6. कम + चित्
7. कः + चन, गृह + अभ्यान्तरं
8. प्रबुद्धः + अतिथिः, तम + अनु+ अधावत्
9. स्वगृहात् + निष्क्रम्य, तत्र + आगच्छन्
10. यदि + अपि, चौर + आसीत्
11. प्र + आक्षिपत्
12. चौर्य + अभियोगे, न्याय + आलयं
13. प्रमाण + अभावात्, व + अशक्नोत्
14. ततः + असौ
15. तदा + एव, कः + चित्
16. क्रोशद्वयान्तशाले, कश्चित् + जनः
17. तत्र + उपेत्य, पट + आच्छादितं, न्याय + अधिकरणं
18. प्र + उच्य
19. लीलया + एव


(9)

1. पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता।
2. तदेवाहुः महात्मानः समत्वीमति तथ्यतः।
3. त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
4. भुङ्क्तेऽपक्वं विमूढधीः।
5. विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
6. यत् प्रोक्तं येन केनापि तस्य तत्वार्थनिर्णयः।
7. कर्तुं शक्यो भवेद्येन स विवेक इतीरितः।
8. वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
9. न कुर्यादहितं कर्म स परेभ्यः कदापि च।
10. आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।

Answer

Answer:
1. पिता + अस्य, इति + उक्तिः + तत्कृतज्ञता
2. तत् + एव + आहुः
3. धर्मप्रदाम् + वाचम्, यः + अभि + उदीरचेत्
4. भुम् + क्ते + अपक्वम्
5. विद्वांसः + एव
6. प्र + उक्तम्, केन + अपि
7. शक्यः + भवेत् + येन, सः + विवेकः + इति + ईरितः
8. वाक्पटुः + धैर्यवान्, सभायाम् + अपि + अकातरः
9. कुर्यात् +अहितम्
10. प्रथमः + धर्मः, इति + एतत् + विदुषाम् + वचः


(10)

1. यदा भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत्।
2. तदाकस्मादेव गुर्जर-राज्यं क्रन्दनविकलं विपन्नञ्च जातम्।
3. भूकम्पस्य दारुण-विभीषिका कच्छजनपदं ध्वंसावशेषु परिवर्तितवती।
4. बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि।
5. उत्खाताः विद्युद्दीपस्तम्भाः।
6. सहस्रमिताः प्राणिनस्तु क्षणेनैव मृताः।
7. सहस्रशोऽन्ये सहायतार्थं करुणकरुणं क्रन्दन्ति स्म।
8. तदैव भयावहकम्पनं धरायाः उपरितलमप्यागत्य महाकम्पनं जनयति।
9. ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति।
10. पृथिव्याः गर्भे विद्यमनोऽग्निर्यदा क्वथयति।।
11. तत्सर्वमेव धरा पर्वतं वा विदार्य बहिर्निष्क्रामति।
12. धूमभस्मावृतं जायते तदा गगनम्।
13. अष्टशताङ्कतामुपगतोऽयं लावारसा यदा नदीवेगेन।
14. ज्वालामुगिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।
15. यद्यपि दैवः प्रकोपो नाम।
16. नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति।

Answer

Answer:
1. उत् + लासे
2. तदा + अकस्मात् + एव, विपन्नम् + च
3. ध्वंस + अवशेषु
4. क्षणेन + एव
5. विद्युत् + दीपस्तम्भाः
6. प्राणिनः + तु
7. सहस्रशः अन्ये, सहायता + अर्थम्
8. तदा + एव, डपरितलम् + अप्यागत्य
9. विस्फोटः + अपि
10. विद्यमानः + अग्निः + यदा
11. बहिः + निष्क्रामति
12. धूमभस्म + आवृतम्
13. आष्टशत + अङ्कताम् + उपगतः + अयम्
14. ज्वालाम् + उद्गिरन्तः + एते, पर्वताः + अपि
15. यदि + अपि, प्रकोपः + नाम
16. न + एकस्मिन्, असन्तुलनवशात + भूकम्पः + सम्भवति


(11)

1. तथेतिः इतः इतः श्रेष्ठिन्!
2. जयतु + आर्यः।
3. अत्यादरः शङ्कनीयः।
4. किं कियत् च अस्मज्जनादिष्यते इति।
5. नन्दस्य + एव अर्थसम्बन्धः प्रीतिमुत्पादयति।
6. आर्य! अनुगृहीतो + अस्मि इति।
7. कः पुनराधन्यो राज्ञो विरुद्ध इति आर्यण + अवगम्यते।
8. त्वम् अद्य + अपि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं रक्षसि।
9. केनाप्यनार्येण आर्याय निवेदितम्।
10. ततः + तत्प्रच्छादनं दोषमुत्पादयति।
11. अथेदानी क्व (यत्र) गतः?
12. किम् + पुनः + असन्तम्?
13. सुलभेष्वर्थलाभ्येषु परसंवेदने जने।
14. क इदं दुष्करं कुर्यात् + इदानीं

Answer

Answer:
1. तथा + इति
2. जयत्वार्यः
3. अति + आदरः, शम् + कनीयः
4. अस्मत् + जन + आदिश्यते
5. नन्दस्यैव
6. अनुगृहीतोऽस्मि
7. पुनः + अधन्यः, राज्ञः + विरुद्ध + इति, आर्येणावगम्यते।
8. अपद्यापि, राजा + अपथ्यकारिणः + अमात्म्यराक्षसस्य
9. केन + अपि + आर्येण
10. ततस्तत्प्रच्छादनं
11. अथ + इदानीम्
12. किं पुनरसन्तम्
13. सुलभेषु + अर्थलाभेषु
14. कः + इदम् + दुष्कर, कुर्यादिदानीम्


(12)

1. या शोभा सरसो भवेत्।
2. न सा बकसहस्रेण परितस्तीरवासिना।
3. कृत्येन केन भवितासि कृतोपकारः।
4. तोयैरल्यैरपि करुणया भीममानौ निदाघे।
5. व्यरचि भवता या तरोरस्य पुष्टिः।
6. आपेदिरेऽम्बरपथं परितः पतङ्गाः।
7. सङ्कोचमञ्चति सरस्त्वयि दीनदीनो।
8. मीनो नु हन्त कतमां गतिमभ्युपैति।
9. पिपासितो वा म्रियते याचते वा पुरन्दम्।
10. आश्वास्य पर्वतकुलं तपनोष्णतप्त।
11. रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः।
12. अम्भोदा बहवो हि सन्ति।
13. केचिद् वृष्टिभिरार्द्रयन्ति वसुधाम्।

Answer

Answer:
1. सरस: + भवेत्
2. परितः + तीरवासिना
3. भविता + असि, कृत + उपकारः
4. तीयै + अल्पैः + अपि
5. तरोः + अस्य
6. आपेदिरे + अम्बरपथम्
7. सम् + कोचमञ्चति, सरः + त्वयि
8. मीनः + नु, गतिम् + अभि + उपैति
9. पिपासितः + वा
10. तपन + उष्णतप्तः
11. यत् + जलद्, सा + एव, तव + उत्तमा
12. अम्भोदाः + बहवः + हि
13. केचित् + वृष्टिभिः + आर्द्रयन्ति


We hope you found this NCERT MCQ Questions for Class 10 Sanskrit Grammar सन्धिः with Answers Pdf free download helpful. If you have any questions about CBSE Class 10 Sanskrit सन्धिः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!