MCQ Questions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 7 Sanskrit with Answers to get you started with the subject, त्रिवर्णः ध्वजः Class 7 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः with Answers Pdf free download and learn how smart students prepare well ahead.

त्रिवर्णः ध्वजः Class 7 MCQs Questions with Answers

The Class 7 Sanskrit Chapter 8 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of त्रिवर्णः ध्वजः Class 7 with Answers is based on recent exam patterns, so you can be confident in your preparation!

Question 1.
अस्माकं ध्वजे कति वर्णाः सन्ति?
(a) एकः
(b) द्वौ
(c) त्रयः
(d) चत्वारः।

Answer

Answer: (c) त्रयः


Question 2.
त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
(a) हरितवर्णः
(b) केशरवर्णः
(c) श्वेतवर्णः
(d) न कोऽपि।

Answer

Answer: (b) केशरवर्णः


Question 3.
त्रिवर्णः ध्वजः कस्य प्रतीकः?
(a) स्वाभिमानस्य
(b) अभिमानस्य
(c) महाबलस्य
(d) विजयस्य।

Answer

Answer: (a) स्वाभिमानस्य


Question 4.
अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
(a) शक्त्याः
(b) समृद्धेः
(c) गर्वस्य
(d) शान्त्याः।

Answer

Answer: (d) शान्त्याः।


Question 5.
अस्माभिः कस्य मानसम्मानस्य रक्षा करणीया?
(a) राष्ट्रध्वजस्य
(b) राष्ट्रियस्य
(c) भारतीयस्य
(d) शत्रुजनस्य।

Answer

Answer: (a) राष्ट्रध्वजस्य


Question 6.
अस्माकं कः विश्वविजयी भवेत्?
(a) वर्णाः
(b) त्रिवर्णम्
(c) त्रिवर्णध्वजः
(d) त्रयः।

Answer

Answer: (c) त्रिवर्णध्वजः


Question 7.
वयं स्वधर्मात-किं न कुर्याय?
(a) परिवादम्
(b) प्रमादम्
(c) निरलसताम्
(d) निरालस्यम्।

Answer

Answer: (b) प्रमादम्


Question 8.
केषां समक्षं विजयः सुनिश्चितः भवेत्?
(a) शत्रूणाम्
(b) मित्राणाम्
(c) स्वजनानाम्
(d) गुरुजनानाम्।

Answer

Answer: (a) शत्रूणाम्


Question 9.
विद्यालये कः ध्वजारोहणं करिष्यति?
(a) प्राचार्यः
(b) मन्त्री
(c) नेता
(d) शिक्षकः।

Answer

Answer: (a) प्राचार्यः


Question 10.
अस्माकं ध्वजे हरितवर्णः कस्य सूचकः अस्ति ?
(a) शान्तेः
(b) समृद्धेः
(c) शौर्यस्य
(d) धैर्यस्य।

Answer

Answer: (b) समृद्धेः


Question 11.
अस्माकं ध्वजे श्वेतवर्णः कस्य सूचकः अस्ति?
(a) वीरतायाः
(b) असत्यस्य
(c) धर्मस्य
(d) शान्तेः।

Answer

Answer: (d) शान्तेः।


Question 12.
‘अत्यजन्’ पदे कः पुरुषः?
(a) प्रथमः पुरुषः
(b) मध्यमः पुरुषः
(c) उत्तम पुरुषः
(d) परः पुरुषः।

Answer

Answer: (a) प्रथमः पुरुषः


Question 13.
‘स्वतन्त्रतायाः’ पदे का विभक्तिः?
(a) षष्ठी
(b) सप्तमी
(c) प्रथमा
(d) चतुर्थी।

Answer

Answer: (a) षष्ठी


We hope you found this NCERT MCQ Questions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः with Answers Pdf free download helpful. If you have any questions about CBSE Class 7 Sanskrit त्रिवर्णः ध्वजः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!