MCQ Questions for Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 7 Sanskrit with Answers to get you started with the subject, अहमपि विद्यालयं गमिष्यामि Class 7 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि with Answers Pdf free download and learn how smart students prepare well ahead.

अहमपि विद्यालयं गमिष्यामि Class 7 MCQs Questions with Answers

The Class 7 Sanskrit Chapter 9 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of अहमपि विद्यालयं गमिष्यामि Class 7 with Answers is based on recent exam patterns, so you can be confident in your preparation!

Question 1.
मातुलगृहं कः प्रस्थितः?
(a) गिरिजा
(b) मालिनी
(c) गिरिजायाः पुत्रः
(d) मालन्याः पुत्रः।

Answer

Answer: (d) मालन्याः पुत्रः।


Question 2.
गिरिजायाः सेविकया सह का आगच्छति?
(a) तस्याः पुत्री
(b) मालिनी
(c) तस्याः पुत्रः
(d) गिरिजा।

Answer

Answer: (a) तस्याः पुत्री


Question 3.
का एकस्य गृहस्य कार्यं करोति स्म?
(a) सेविकायाः पुत्री
(b) मालिनी
(c) तस्याः पुत्रः
(d) गिरिजा।

Answer

Answer: (a) सेविकायाः पुत्री


Question 4.
कस्य कृते धनस्य आवश्यकता अस्ति?
(a) पुत्री कृते
(b) मालिनी कृते
(c) गृहसञ्चालनाय
(d) गिरिजा कृते।

Answer

Answer: (c) गृहसञ्चालनाय


Question 5.
कस्याः अधिकारः सर्वेषां मौलिकः अधिकारः अस्ति?
(a) कार्यम्
(b) शिक्षायाः अधिकारः
(c) वार्तापालं
(d) भ्रमणं।

Answer

Answer: (b) शिक्षायाः अधिकारः


Question 6.
कस्य पति रुग्णः आसीत्?
(a) गिरिजायाः
(b) मालन्याः
(c) सेविकायाः
(d) प्रतिवेशन्याः।

Answer

Answer: (c) सेविकायाः


Question 7.
सेविका कति गृहाणाम् कार्यं करोति स्म?
(a) त्रीणि
(b) चत्वारि
(c) अष्ट
(d) पञ्च-षड्।

Answer

Answer: (d) पञ्च-षड्।


Question 8.
बालकाः के-के वस्तूनि निशुल्क प्राप्स्यन्ति?
(a) गणवेषं
(b) पुस्तकानि
(c) माध्याह्नभोजनं
(d) सर्वाणि।

Answer

Answer: (d) सर्वाणि।


Question 9.
वयं नीले गगने किं करवाम?
(a) वायुविहारम्
(b) तारकदर्शनम्
(c) क्रीडनम्
(d) पठनम्।

Answer

Answer: (a) वायुविहारम्


Question 10.
वयं दुःखित-कृषिक जनानां गृहेषु किं जनयाम?
(a) हर्षम्
(b) खेदम्।
(c) धान्यम्
(d) धनम्।

Answer

Answer: (a) हर्षम्


Question 11.
वयं हिमवन्तं सोपानं कृत्वा कुत्र प्रविशाम?
(a) भूलोकम्
(b) तारकलोकम्
(c) चन्दिरलोकम्
(d) सूर्यलोकम्।

Answer

Answer: (c) चन्दिरलोकम्


Question 12.
‘गच्छाम’ पदस्य विपरीतार्थकपदम् किम् अस्ति?
(a) प्रतियाम
(b) याम
(c) विगच्छाम
(d) अधिगच्छाम।

Answer

Answer: (a) प्रतियाम


Question 13.
‘तुङ्गम्’ पदस्य समानार्थकपदम् किम् अस्ति?
(a) उन्नतम्
(b) नीचम्
(c) स्वच्छम्
(d) निर्मलम्।

Answer

Answer: (a) उन्नतम्


Question 14.
‘गगने’ पदे का विभक्तिः?
(a) सप्तमी
(b) प्रथमा
(c) द्वितीया
(d) पंचमी।

Answer

Answer: (a) सप्तमी


We hope you found this NCERT MCQ Questions for Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि with Answers Pdf free download helpful. If you have any questions about CBSE Class 7 Sanskrit अहमपि विद्यालयं गमिष्यामि MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!