MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, अहह आः च Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers Pdf free download and learn how smart students prepare well ahead.

अहह आः च Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 14 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of अहह आः च Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
‘परिश्रमी’ इत्यस्य विलोमशब्दं लिखत।
(क) अलसः
(ख) चतुरः
(ग) लोभी
(घ) निद्रालुः।

Answer

Answer: (क) अलसः।


Question 2.
‘आनय’ इत्यत्र को लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लृट्।

Answer

Answer: (ख) लोट।


Question 3.
‘नैव’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) न + इव
(ख) ना + इव
(ग) न + एव
(घ) ने + एव।

Answer

Answer: (ग) न + एव


Question 4.
‘अहम्’ इत्यस्य बहुवचनांतरूपं लिखत।
(क) त्वम्
(ख) आवाम्
(ग) यूयम्
(घ) वयम्।

Answer

Answer: (घ) वयम्।


Question 5.
‘धरा’ इत्यस्य पर्याय शब्दं लिखत।
(क) पृथ्वी
(ख) शाला
(ग) माला
(घ) शाखा।

Answer

Answer: (क) पृथ्वी।


Question 6.
कुत्रचित् का अमिल?
(क) लता
(ख) वृद्धा
(ग) नर्तकी
(घ) गौः।

Answer

Answer: (ख) वृद्धा।


अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

अजीजः परिश्रमी आसीत्। सः स्वामिनः एव सेवायां लीनः आसीत्। एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। स्वामी चतुरः आसीत्। सः चिन्तयति–’अजीजः इव न कोऽपि अन्यः कार्यकुशलः। एष अवकाशस्य अपि वेतनं ग्रहीष्यति।’

Question 1.
‘चतुरः’ इत्यस्य विलोमशब्दं लिखत।
(क) मूर्खः
(ख) अलसः
(ग) लोभी
(घ) दयालुः

Answer

Answer: (क) मूर्खः


Question 2.
‘स्वामिनः’ इत्यत्र का विभक्तिः?
(क) चतुर्थी
(ख) षष्ठी
(ग) सप्तमी
(घ) प्रथमा

Answer

Answer: (ख) षष्ठी


Question 3.
‘आसीत्’ इत्यत्र को लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लृट्

Answer

Answer: (ग) लङ्


Question 4.
सः कस्य सेवायां लीनः आसीत्?

Answer

Answer: स्वामिनः।


Question 5.
चतुरः कः आसीत्?

Answer

Answer: स्वामी।


Question 6.
कः परिश्रमी आसीत्?

Answer

Answer: अजीजः परिश्रमी आसीत्।


अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) अजीज स्वामिनः सेवायां लीनः आसीत्।
(ii) कुत्रचित् एका वृद्धा मिलति।
(iii) पेटिकायां लघुपात्रद्वयम् आसीत्।

Answer

Answer:
(i) अजीजः कस्य सेवायां लीनः आसीत्?
(ii) कुत्रचित् एका का मिलति?
(iii) कस्याम् लघुपात्रद्वयम् आसीत्?


अधोलिखिते संदर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत

सहसा एका …………. निर्गच्छति। तस्य च हस्तं …………। स्वामी ……………. वदति। द्वितीयं …………. पात्रं उद्घाटयति। एका अन्या ……………… निर्गच्छति। सा ……………… दशति।
मञ्जूषा- लघु, दशति, ललाटे, मधुमक्षिका, उच्चैः, मक्षिका।

Answer

Answer:
सहसा एका मधुमक्षिका निर्गच्छति। तस्य च हस्तं दशति। स्वामी उच्चैः वदति। द्वितीयं लघु-पात्रं उद्घाटयति। एका अन्या मक्षिका निर्गच्छति। सा ललाटे दशति।


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit अहह आः च MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!