MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, मातुलचन्द्र Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers Pdf free download and learn how smart students prepare well ahead.

मातुलचन्द्र Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 15 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of मातुलचन्द्र Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
अस्मिन् पाठे कः मातुलः?
(क) चन्द्रः
(ख) सूर्यः
(ग) तारकः
(घ) मोहनः।

Answer

Answer: (क) चन्द्रः।


Question 2.
अस्मिन् पाठे चन्द्रः कः?
(क) पिता
(ख) मातुलः
(ग) मित्रम्
(घ) भ्राता।

Answer

Answer: (ख) मातुलः।


Question 3.
अतिशयविस्तृतः कः अस्ति?
(क) गृहम्
(ख) रक्ताम्बरम्
(ग) नीलाकाशः
(घ) पृथ्वी।

Answer

Answer: (ग) नीलाकाशः।


Question 4.
नीलाकाशः कीदृशः अस्ति?
(क) विशालः
(ख) अत्यल्पः
(ग) सूक्ष्मः
(घ) अतिशयविस्तृतः।

Answer

Answer: (घ) अतिशयविस्तृतः।


Question 5.
मातुलचन्द्रः किं न किरति?
(क) स्नेहम्
(ख) दुःखम्
(ग) सुखम्
(घ) असत्यम्।

Answer

Answer: (क) स्नेहम्।


Question 6.
किम् श्रावयितुं शिशुः चन्द्रं कथयति?
(क) उपन्यासम्
(ख) गीतिम्
(ग) काव्यम्
(घ) कथाम्।

Answer

Answer: (ख) गीतिम्।


Question 7.
चन्द्रस्य सितपरिधानं कथम् अस्ति?
(क) मनोहरम्
(ख) सुन्दरम्
(ग) तारकखचितम्
(घ) कलुषम्।

Answer

Answer: (ग) तारकखचितम्।


Question 8.
चन्द्रिकावितानम् कीदृशम् अस्ति?
(क) मनोहरम्
(ख) सुन्दरम्
(ग) कलुषम्
(घ) धवलम्।

Answer

Answer: (घ) धवलम्।


निम्नलिखितं पठितं प्रश्नानाम् उत्तराणि लिखत

धवलं तव चन्द्रिकावितानम्
तारकखचितं सितपरिधानम्
मह्यं दास्यसि मातुलचन्द्र!
कुत आगच्छसि मातुलचन्द्र?

Question 1.
‘सितः’ इत्यस्य विलोमशब्दं लिखत।
(क) कृष्णः
(ख) हरितः
(ग) पीतः
(घ) नीलः

Answer

Answer: (क) कृष्णः


Question 2.
‘आगच्छसि’ इत्यत्र को लकार:?
(क) लोट
(ख) लट्
(ग) लृट्
(घ) लङ्

Answer

Answer: (ख) लट्


Question 3.
चन्द्रिकावितानं कीदृशम् अस्ति?

Answer

Answer: धवलम्।


Question 4.
परिधानम् कीदृशम् अस्ति?

Answer

Answer: सितम्।


Question 5.
तारकखचितं किम् अस्ति?

Answer

Answer: तारकखचितं सिंतपरिधानम् अस्ति।


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit मातुलचन्द्र MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!