वर्णविचारः MCQ Questions with Answers Class 7 Sanskrit

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 7 Sanskrit with Answers to get you started with the subject, वर्णविचारः MCQ Questions with Answers Class 7 Sanskrit. You can download NCERT MCQ Questions for Class 7 Sanskrit Grammar वर्णविचारः with Answers Pdf free download, and learn how smart students prepare well ahead.

MCQ Questions for Class 7 Sanskrit Grammar वर्णविचारः with Answers

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत (निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)
After choosing the proper answer among the following, rewrite it.

Question 1.
ऋग्वेदः कस्यां भाषायाम् रचितः।
(क) लौकिक संस्कृत
(ख) वैदिक संस्कृत
(ग) हिन्दी भाषा
(घ) अवधी भाषा

Answer

Answer: (ख) वैदिक संस्कृत


Question 2.
रामायणस्य रचयिता आदिकविः कः।
(क) वेदव्यासः
(ख) तुलसीदासः
(ग) सूरदास
(घ) वाल्मीकिः

Answer

Answer: (घ) वाल्मीकिः


Question 3.
वर्णानाम् समूहः ……… कथ्यते।
(क) करमाला
(ख) फूलमाला
(ग) हारमाला
(घ) वर्णमाला

Answer

Answer: (घ) वर्णमाला


Question 4.
अइउण् इत्यादयः शिवसूत्राः ……….. भवन्ति।
(क) चतुर्दश
(ख) त्रयोदश
(ग) द्वादश
(घ) पञ्चदश

Answer

Answer: (क) चतुर्दश


Question 5.
स्वरः ……… अयोगवाहः च वर्णस्य त्रयः भेदाः सन्ति।
(क) व्यञ्जन
(ख) प्लुत
(ग) दीर्घ
(घ) गुण

Answer

Answer: (क) व्यञ्जन


Question 6.
स्वरस्य त्रयः भेदाः ……….. दीर्घः प्लुतः च सन्ति।
(क) यण
(ख) ह्रस्व
(ग) हल्
(घ) संयुक्त

Answer

Answer: (ख) हृस्व


Question 7.
स्पर्श-व्यञ्जनाः कति सन्ति?
(क) त्रिंशत्
(ख) विंशतिः
(ग) पञ्चविंशतिः
(घ) त्रिंशत्

Answer

Answer: (ग) पञ्चविंशतिः


Question 8.
अन्तःस्थ वर्णाः के सन्ति?
(क) य ह श् व्
(ख) य र ल व
(ग) य् र् स् व्
(घ) य् र् ल् व्

Answer

Answer: (घ) य् र् ल् व्


Question 9.
पवर्गस्य वर्णाः के सन्ति?
(क) प् फ् ग् घ् म्
(ख) प फ ब भ म
(ग) प् फ् ब् भ् म्
(घ) प् फ् भ् न् त्

Answer

Answer: (ग) प् फ् ब् भ् म्


Question 10.
ऊष्मवर्णाः श् ष् ………… ह् च भवन्ति।
(क) र्
(ख) स्
(ग) ऋ
(घ) लु

Answer

Answer: (ख) स्


Question 11.
अ, इ, उ, ऋ, लु एते ………. स्वराः सन्ति।
(क) दीर्घ
(ख) प्लुत्
(ग) हल्
(घ) ह्रस्व

Answer

Answer: (घ) ह्रस्व


Question 12.
व्यञ्जन-वर्णाः ………… अपि कथ्यन्ते।
(क) अच्
(ख) हल्
(ग) यण
(घ) एच

Answer

Answer: (ख) हल्


We hope you found this NCERT MCQ Questions for Class 7 Sanskrit Grammar वर्णविचारः with Answers Pdf free download helpful. If you have any questions about CBSE Class 7 Sanskrit वर्णविचारः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!