MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 7 Sanskrit with Answers to get you started with the subject, अमृतं संस्कृतम् Class 7 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers Pdf free download and learn how smart students prepare well ahead.

अमृतं संस्कृतम् Class 7 MCQs Questions with Answers

The Class 7 Sanskrit Chapter 13 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of अमृतं संस्कृतम् Class 7 with Answers is based on recent exam patterns, so you can be confident in your preparation!

Question 1.
का भाषा प्राचीनतमा?
(a) हिन्दीभाषा
(b) संस्कृतभाषा
(c) उडियाभाषा
(d) व्रजभाषा।

Answer

Answer: (b) संस्कृतभाषा


Question 2.
भारतीयसंस्कृतेः रक्षणं केन संभवति?
(a) धनेन
(b) सैनिकेन
(c) वीरेण
(d) संस्कृतेन।

Answer

Answer: (d) संस्कृतेन।


Question 3.
चाणक्येन रचितं शास्त्रं किम्?
(a) अर्थशास्त्रम्
(b) व्याकरणशास्त्रम्
(c) दर्शनशास्त्रम्
(d) चिकित्साशास्त्रम्।

Answer

Answer: (a) अर्थशास्त्रम्


Question 4.
कस्य भाषायाः काव्यसौन्दर्यम् अनुपमम्?
(a) बाणभट्टस्य
(b) कालिदासस्य
(c) सुबन्धोः
(d) दण्डिनः।

Answer

Answer: (b) कालिदासस्य


Question 5.
शून्यस्य प्रतिपादनं क: अकरोत्?
(a) कालिदासः
(b) आर्यभट्टः
(c) बाणभट्टः
(d) भास्कराचार्यः

Answer

Answer: (d) भास्कराचार्यः


Question 6.
बह्वीनां भाषाणां जननी का मता?
(a) संस्कृतभाषा
(b) अंग्रेज़ीभाषा
(c) फ्रेंचभाषा
(d) व्रजभाषा।

Answer

Answer: (a) संस्कृतभाषा


Question 7.
चरकसुश्रुतयोः योगदानं कस्मिन् क्षेत्रे अस्ति?
(a) गणिते
(b) चिकित्साशास्त्रे
(c) ज्योतिषशास्त्रे
(d) वेदान्ते।

Answer

Answer: (b) चिकित्साशास्त्रे


Question 8.
चाणक्यस्य प्रसिद्धा रचना का अस्ति?
(a) अर्थशास्त्रम्
(b) विष्णुपुराणम्
(c) पञ्चतन्त्रम्
(d) नीतिशतकम्।

Answer

Answer: (a) अर्थशास्त्रम्


Question 9.
‘सत्यमेव जयते’ इति सूक्तिः कुत्र प्रयुक्ता?
(a) भारतसर्वकारस्य राजचिहने
(b) दूरदर्शने
(c) जीवनबीमानिगमस्य चिह्न
(d) पत्रालये।

Answer

Answer: (a) भारतसर्वकारस्य राजचिहने


Question 10.
‘महापुरुषाणाम्’ पदे कः मूलशब्दः?
(a) महान्
(b) पुरुषः
(c) महान् पुरुषः
(d) महापुरुष।

Answer

Answer: (d) महापुरुष।


Question 11.
‘कथयन्ति’ पदे कः पुरुषः?
(a) प्रथमः
(b) द्वितीयः
(c) उत्तमः
(d) मध्यमः।

Answer

Answer: (a) प्रथमः


Question 12.
‘वाङ्मयम्’ पदस्य समानार्थकपदं किम् अस्ति?
(a) संगीतम्
(b) साहित्यम्
(c) संस्कृतम्
(d) वैदिकः।

Answer

Answer: (b) साहित्यम्


We hope you found this NCERT MCQ Questions for Class 7 Sanskrit Chapter 13 अमृतं संस्कृतम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 7 Sanskrit अमृतं संस्कृतम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!