धातुरूप-प्रकरणम् MCQ Questions with Answers Class 7 Sanskrit

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 7 Sanskrit with Answers to get you started with the subject, धातुरूप-प्रकरणम् MCQ Questions with Answers Class 7 Sanskrit. You can download NCERT MCQ Questions for Class 7 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers Pdf free download, and learn how smart students prepare well ahead.

MCQ Questions for Class 7 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers

अधोलिखितवाक्येषु रिक्तस्थानानि उचितपदैः पूरयत

Question 1.
‘आसम्’ इति क्रियापदे कः लकारः?
(क) लट्
(ख) लङ्
(ग) लोट
(घ) लुट्

Answer

Answer: (ख) लङ्


Question 2.
‘भविष्यथ’ इति क्रियापदे किं वचनम्?
(क) एकवचनं
(ख) द्विवचनं
(ग) बहुवचनं
(घ) प्रभुवचनं

Answer

Answer: (ग) बहुवचनं


Question 3.
कृ धातोः लुट्लकारे उत्तमपुरुषे द्विवचने किं रूपं भविष्यति?
(क) करिष्यति
(ख) करिष्यथः
(ग) करिष्यामि
(घ) करिष्यावः

Answer

Answer: (घ) करिष्यावः


Question 4.
अपचः अपचतम् अपचत (कः पुरुषः)
(क) मध्यमपुरुष
(ख) उत्तमपुरुष
(ग) प्रथमपुरुष
(घ) महापुरुष

Answer

Answer: (क) मध्यमपुरुष


Question 5.
सीदति ………… सीदन्ति (रिक्तपूर्तिः कुरुत)
(क) सदतः
(ख) सीथः
(ग) सीदतः
(घ) सीदत

Answer

Answer: (ग) सीदतः


Question 6.
अकरवम् अकरवाव …………। (रिक्तपूर्ति कुरुत)
(क) अकरवामः
(ख) अकरवाव
(ग) करवाव
(घ) अकरवाम

Answer

Answer: (घ) अकरवाम


Question 7.
लुट्लकारे मध्यमपुरुषे स्यसि स्यथः ………. च प्रत्ययाः वर्तन्ते।
(क) स्युः
(ख) स्यत
(ग) स्यथ
(घ) स्याम

Answer

Answer: (ग) स्यथ


Question 8.
शशिनः किरणाः शीतलाः …………..।
(क) भवति
(ख) अभवन्
(ग) अभवत्
(घ) भवन्ति

Answer

Answer: (घ) भवन्ति


Question 9.
दीपेन्द्रः सूर्याय अy ………।
(क) यच्छतः
(ख) अयच्छन्
(ग) यच्छति
(घ) यच्छतः

Answer

Answer: (ग) यच्छति


Question 10.
अनुभूतेः पिता कार्यालयं ……….।
(क) गमिष्यति
(ख) गमिष्यन्ति
(ग) गच्छिष्यतः
(घ) गमिष्यतः

Answer

Answer: (क) गमिष्यति


Question 11.
अध्यापकाः वन्दनां प्रश्न …………।
(क) प्रक्ष्यति
(ख) प्रक्ष्यन्ति
(ग) प्रक्ष्यतः
(घ) प्रच्छष्यति

Answer

Answer: (ख) प्रक्ष्यन्ति


Question 12.
बालकाः श्वः चलचित्रं …………।
(क) पश्यन्ति
(ख) अपश्यन्
(ग) अपश्यताम्
(घ) द्रक्ष्यन्ति

Answer

Answer: (घ) द्रक्ष्यन्ति


We hope you found this धातुरूप-प्रकरणम् MCQ Questions with Answers Class 7 Sanskrit helpful. If you have any questions about CBSE धातुरूप-प्रकरणम् MCQ Questions with Answers Class 7 Sanskrit, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!