NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः

Detailed, Step-by-Step NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 7 बकस्य प्रतिकारः Questions and Answers were solved by Expert Teachers as per NCERT (CBSE) Book guidelines covering each topic in chapter to ensure complete preparation.

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 7 बकस्य प्रतिकारः

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत
(उच्चारण करो)
NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः 1

NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः

प्रश्न 2.
मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत
(मञ्जूषा से उचित अव्यय पद चुनकर रिक्तस्थान भरो)

अद्य, अपि, प्रातः, कदा, सर्वदा, अधुना
(क) …………………. भ्रमणं स्वास्थ्याय भवति।
(ख) …………………. सत्यं वद।
(ग) त्वं ………………… मातुलगृहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम् …………………. तेन सह गच्छामि।
(ङ) ……………. विज्ञानस्य युगः अस्ति।
(च) ………………… रविवासरः अस्ति।
उत्तर:
(क) प्रातः
(ख) सर्वदा
(ग) कदा
(घ) अपि
(ङ) अधुना
(च) अद्य।

प्रश्न 3.
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत
(निम्नलिखित प्रश्नों के उत्तर लिखो)
(क) शृगालस्य मित्रं कः आसीत्?
(ख) स्थालीतः कः भोजनं न अखादत्?
(ग) बकः शृगालाय भोजने किम् अयच्छत्?
(घ) शृगालस्य स्वभावः कीदृशः भवति?
उत्तर:
(क) शृगालस्य मित्रं बकः आसीत् ।
(ख) स्थालीतः बकः भोजनं न अखादत् ।
(ग) बकः शृगालाय भोजने क्षीरोदनम् अयच्छत् ।
(घ) शृगालस्य स्वभावः कुटिलः अस्ति।

NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः

प्रश्न 4.
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत
(पाठ से पदों को चुनकर अधोलिखित के विपरीतार्थक पद लिखो)

यथा-शत्रुः — मित्रम्
(क) सुखदम् ……………
(ख) दुर्व्यवहारः …………..
(ग) शत्रुता ………………..
(घ) सायम् ……………..
(ङ) अप्रसन्नः …………
(च) असमर्थः …………….
उत्तर:
(क) सुखदम् – दुःखदम्
(ख) दुर्व्यवहारः – सद्व्यवहारः
(ग) शत्रुता – मित्रता
(घ) सायम् – प्रातः
(ङ) अप्रसन्नः – प्रसन्नः
(च) असमर्थः – समर्थः

प्रश्न 5.
मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत
(मंजूषा से उचित पद चुनकर कथा को पूरा करो)
NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः 2
एकदा एकः काकः …….(1) ……. आसीत्। सः जलं पातुम् …(2)…….. अभ्रमत् । परं ………(3) ……… जलं न प्राप्नोत् । अन्ते सः एकं घटम् अपश्यत् । घटे …………(4)……….. जलम् आसीत् । अतः सः जलम् ………..(5) ……….. असमर्थः अभवत्। सः एकम् ………..(6)………. अचिन्तयत्। सः ………(7) ……… खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् ………..(8) ……….. आगच्छत् । काकः जलं पीत्वा ……….(9)……… अभवत् । परिश्रमेण एव (10) सिध्यन्ति न तु ………(11)…………. ।
उत्तर:
(1) पिपासितः
(2) इतस्ततः
(3) कुत्रापि
(4) स्वल्पम्
(5) पातुम्
(6) उपायम्
(7) पाषाणस्य
(8) उपरि
(9) सन्तुष्टः
(10) कार्याणि
(11) मनोरथैः।

NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः

प्रश्न 6.
तत्समशब्दान् लिखत
(तत्सम अर्थात् समानार्थक संस्कृत शब्द लिखो)
यथा-सियार – शृगालः
(i) कौआ – …………..
(ii) मक्खी – …………..
(iii) बन्दर – …………..
(iv) बगुला – …………..
(v) चोंच – …………..
(vi) नाक – …………..
उत्तर:
(i) कौआ – काकः
(ii) मक्खी – मक्षिका
(iii) बन्दर – वानरः
(iv) बगुला – बकः
(v) चोंच – चञ्चुः
(vi) नाक – नासिका।

पठित – अवबोधनम्
I. पठित-सामग्रीम् आधृत्य अवबोधनकार्यम् 

निम्नलिखितं गद्याशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
(निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखें)
एकस्मिन् वने शृगालः बकः च निवसतः स्म। तयोः मित्रता आसीत्। एकदा प्रातः शृगालः बकम् अवदत्-“मित्र! श्वः त्वं मया सह भोजनं कुरु।” शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।

I. एकपदेन उत्तरत
(क) बकः कुत्र निवसति स्म?
(ख) प्रातः कः बकम् अवदत्?
उत्तर:
(क) वने।
(ख) शृगालः।

NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः

II. पूर्णवाक्येन उत्तरत
शृगालस्य निमन्त्रणेन कः प्रसन्नः अभवत्?
उत्तर:
शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्

III. यथानिर्देशम् उत्तरत
(i) ‘मित्रता’ इत्यस्य विलोमपदं लिखत।
(क) शत्रुता
(ख) द्वेषः
(ग) घृणा
(घ) स्नेहः
उत्तर:
(क) शत्रुता

(ii) ‘एकस्मिन्’ इत्यत्र का विभक्तिः ?
(क) षष्ठी
(ख) सप्तमी
(ग) तृतीया
(घ) चतुर्थी
उत्तर:
(ख) सप्तमी

NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः

(iii) ‘आसीत्’ इत्यत्र को लकार:?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लृट् उत्तरम्
उत्तर:
(ग) लङ्

II. कथायाः क्रमसंयोजनम्

घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनर् लेखनीयानि-
(घटनाक्रम के अनुसार निम्नलिखित वाक्यों को पुनः लिखें।)
(क) बकः केवलम् क्षीरोदनम् अपश्यत्।
(ख) शृगालस्य निमन्त्रणेन बकः प्रसन्नोऽभवत्।
(ग) शृगालः च केवलम् ईय॑या अपश्यत्।
(घ) बकः संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।
(ङ) तस्मात् सुखैषिणा मानवेन सद्व्यवहर्त्तव्यं।
(च) शृगालः स्थाल्यां क्षीरोदनम् अयच्छत्।
उत्तर:
(क) शृगालस्य निमन्त्रणेन बकः प्रसन्नोऽभवत्।
(ख) शृगालः स्थाल्यां क्षीरोदनम् अयच्छत्।
(ग) बकः केवलम् क्षीरोदनम् अपश्यत्।
(घ) बकः संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।
(ङ) शृगालः च केवलम् ईीया अपश्यत्।
(च) तस्मात् सुखैषिणा मानवेन सद्व्यवहर्त्तव्यं।

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)

1. ………… सत्यं वद-रिक्तस्थानं पूरयत।
(क) सदा
(ख) यद्यपि
(ग) एकदा
(घ) अत्र
उत्तर:
(क) सदा

NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः

2. ……….. शृगालः बकम् अवदत्-रिक्तस्थानं पूरयत।
(क) सदा
(ख) एकदा
(ग) सर्वदा
(घ) अत्र
उत्तर:
(ख) एकदा

3. अस्मिन् पात्रे आवाम् ……….. सहैव खादाव:-रिक्तस्थानं पूरयत।
(क) सदा
(ख) अत्र
(ग) अधुना
(घ) एकदा
उत्तर:
(ग) अधुना

4. शृगालस्य मित्रं कः आसीत्?
(क) शुकः
(ख) वानरः
(ग) गजः
(घ) बकः
उत्तर:
(घ) बकः

5. शृगालस्य स्वभावः कीदृशः भवति?
(क) कुटिलः
(ख) सरलः
(ग) मधुरः
(घ) उग्रः
उत्तर:
(क) कुटिलः

6. स्थालीतः कः भोजनं न अखाद?
(क) वानरः
(ख) बकः
(ग) शुकः
(घ) गजः
उत्तर:
(ख) बकः

7. बकः शृगालाय भोजने किम् अयच्छत्?
(क) मांसम्
(ख) शर्कराम्
(ग) क्षीरोदनम्
(घ) घृतम्
उत्तर:
(ग) क्षीरोदनम्

NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः

8. ………. भ्रमणं स्वास्थ्याय भवति-रिक्तस्थानं पूरयत।
(क) श्वः
(ख) अधुना
(ग) ह्यः
(घ) प्रातः।
उत्तर:
(घ) प्रातः

9. ……. विज्ञानस्य युगः अस्ति-रिक्तस्थानं पूरयत।
(क) अधुना
(ख) श्वः
(ग) प्रातः
(घ) ह्यः।
उत्तर:
(क) अधुना

NCERT Solutions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः

error: Content is protected !!