NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः

Detailed, Step-by-Step NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 10 कृषिकाः कर्मवीराः Questions and Answers were solved by Expert Teachers as per NCERT (CBSE) Book guidelines covering each topic in chapter to ensure complete preparation.

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 10 कृषिकाः कर्मवीराः

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत
(उच्चारण करें)
NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः 1

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः

प्रश्न 2.
श्लोकांशान् योजयत
(श्लोकांशों का मिलान करें)

क — ख
(i) गृहं जीर्णं न वर्षासु — तौ तु क्षेत्राणि कर्षतः।
(ii) हलेन च कुदालेन — या शुष्का कण्टकावृता।
(iii) पादयोन पदत्राणे — सस्यपूर्णानि सर्वदा।
(iv) तयोः श्रमेण क्षेत्राणि — शरीरे वसनानि नो।
(v) धरित्री सरसा जाता — वृष्टिं वारयितुं क्षमम्।
उत्तर:
क — ख
(i) गृहं जीर्णं न वर्षासु — वृष्टिं वारयितुं क्षमम्।
(ii) हलेन च कुदालेन — तौ तु क्षेत्राणि कर्षतः।
(iii) पादयोर्न पदत्राणे। — शरीरे वसनानि नो।
(iv) तयोः श्रमेण क्षेत्राणि — सस्यपूर्णानि सर्वदा।
(v) धरित्री सरसा जाता — या शुष्का कण्टकावृता।

प्रश्न 3.
उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत
(उपयुक्त कथनों के सामने ‘आम्’ तथा अनुपयुक्त कथनों के सामने ‘न’ लिखें)
NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः 2
उत्तर:
(क) आम्।
(ख) न।
(ग) आम्।
(घ) न।
(ङ) आम्।

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः

प्रश्न 4.
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत
(मंजूषा से पर्यायवाची पद चुनकर लिखें)

रविः ,वस्त्राणि ,जर्जरम् ,अधिकम् ,पृथ्वी ,पिपासा

वसनानि – ……………..
सूर्यः – …………….
तृषा – ……………..
विपुलम् – …………….
जीर्णम् – ……………….
धरित्री – ………………..
उत्तर:
वसनानि – वस्त्राणि
सूर्यः – रविः
तृषा – पिपासा
विपुलम् – अधिकम्
जीर्णम् – जर्जरम्
धरित्री – पृथ्वी

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः

प्रश्न 5.
मञ्जूषातः विलोमपदानि चित्वा लिखत
(मंजूषा से विलोमपद चुनकर लिखें।)

धनिकम् ,नीरसा ,अक्षमम् ,दु:खम् ,शीते ,पार्वे
सुखम् ……………..
निर्धनम् ……………..
क्षमम् ……………..
क्षमम् ग्रीष्मे ……………..
सरसा ……………..
उत्तर:
सुखम् — दुःखम्
दूरे — पारवों
निर्धनम् — धनिकम्
क्षमम् — अक्षमम्
ग्रीष्मे — शीते
सरसा — नीरसा

प्रश्न 6.
प्रश्नानाम् उत्तराणि लिखत
(क) कृषकाः केन क्षेत्राणि कर्षन्ति?
(ख) केषां कर्मवीरत्वं न नश्यति?
(ग) श्रमेण का सरसा भवति?
(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
(ङ) कृषकात् दूरे किं तिष्ठति?
उत्तर:
(क) कृषकाः हलेन क्षेत्राणि कर्षन्ति।
(ख) कृषिकाणां कर्मवीरत्वं न नश्यति।
(ग) श्रमेण धरित्री सरसा भवति।
(घ) कृषकाः सर्वेभ्यः शाकं अन्नं फलं दुग्धं च यच्छन्ति।
(ङ) कृषकात् दूरे सुखं तिष्ठति।

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः

पठित-अवबोधनम्
I. पठित-सामग्रीम् आधृत्य अवबोधनकार्यम् ।

निम्नलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत
(निम्नलिखित को पढ़कर प्रश्नों के उत्तर लिखें)

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।।

I. एकपदेन उत्तरत
(क) शरीरं सस्वेदं कदा भवति?
(ख) शरीरं कम्पमयं कदा भवति?
उत्तर:
(क) ग्रीष्मे।
(ख) शीते।

II. पूर्णवाक्येन उत्तरत
तौ क्षेत्राणि केन कर्षतः?
उत्तर:
तौ क्षेत्राणि कुदालेन कर्षतः।

III. यथानिर्देशम् उत्तरत
(i) ‘ग्रीष्मे’ इत्यस्य विलोम शब्दं लिखत।
(क) शीते
(ख) हेमन्ते
(ग) वर्षायाम्
(घ) शिशिरे।
उत्तर:
(क) शीते

(ii) ‘कर्षतः’ इत्यत्र को लकारः?
(क) लङ्
(ख) तृतीया
(ग) लृट्
(घ) लोट।
उत्तर:
(ख) तृतीया

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः

(iii) ‘हलेन’ इत्यत्र का विभक्तिः ?
(क) षष्ठी
(ख) तृतीया
(ग) पञ्चमी
(घ) चतुर्थी।
उत्तर:
(ख) तृतीया

II. भावबोधनम् 

रिक्तस्थानपूर्तिद्वारा समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावो
स्पष्टो भवेत् सूर्यस्तपतु मेघाः वा वर्षन्तु विपुलं जलम्।
अस्य भावः अस्ति यत् …………… तपतु …………. वा विपुलं … ……………. वर्षन्तु।
उत्तर:
दिवाकरः तपतु घनाः वा विपुलं वृष्टि वर्षन्तु।

III. अन्वयः

प्रकार: ‘क’ अन्वयलेखन द्वारा
अधोलिखितस्य श्लोकस्य अन्वयं लिखत –
गृहं जीर्णं न वर्षासु वृष्टिं वारयितुम् क्षमम्।
तथापि कर्मवीरत्वं कृषिकाणां न नश्यति।।
उत्तर:
गृहम् जीर्णम् (अस्ति)। वर्षासु वृष्टिं वारयितुम् न क्षमम्। तथापि कृषिकाणां कर्मवीरत्वं न नश्यति।

प्रदत्तविकल्पेभ्यः उचितं उत्तरं चित्वा अन्वयपूर्तिः करणीया।

शाकमन्नं फलं दुग्धं दत्त्वा सर्वेभ्य एव तौ।
क्षुधा-तृषाकुलौ नित्यं विचित्रौ जन-पालकौ।।

अन्वयः-तौ सर्वेभ्यः एव शाकं अन्नं ………… दुग्धं दत्त्वा (तौ) विचित्रौ जनपालको नित्यं क्षुधा-तृषाकुलौ (स्तः )।
(क) पुष्पं
(ख) सुमनं
(ग) जलं
(घ) फलं
उत्तर:
(घ) फलम् (फलं)।

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)

1. क: तपतु?
(क) सूर्यः
(ख) चन्द्रः
(ग) गुरुः
(घ) शनि
उत्तर:
(क) सूर्यः

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः

2. के जलं वर्षन्तु?
(क) नक्षत्राणि
(ख) मेघाः
(ग) ग्रहाः
(घ) तारक:
उत्तर:
(ख) मेघाः

3. हलेन कृषकाः कानि कर्षन्ति?
(क) वस्त्रम्
(ख) जलम्
(ग) क्षेत्राणि
(घ) आकाशम
उत्तर:
(ग) क्षेत्राणि

4. ग्रीष्मे किं सस्वेदं भवति?
(क) वस्त्रम्
(ख) अन्नम्
(ग) गृहम्
(घ) शरीरम्।
उत्तर:
(घ) शरीरम्।

5. कृषकाः अन्नं केभ्यः यच्छन्ति?
(क) सर्वेभ्यः
(ख) बालेभ्यः
(ग) वृद्धेभ्यः
(घ) खट्वा
उत्तर:
(क) सर्वेभ्यः

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः

6. श्रमेण का सरसा जाता?
(क) लता
(ख) धरित्री
(ग) शाखा
(घ) खट्वा
उत्तर:
(ख) धरित्री

NCERT Solutions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः

 

error: Content is protected !!