NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Questions and Answers were solved by Expert Teachers as per NCERT (CBSE) Book guidelines covering each topic in chapter to ensure complete preparation.

Shemushi Sanskrit Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

प्रश्न 1.
अधोलिखितप्रश्नानाम् उनराणि संस्कृतभाषया लिखत-

(क) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
उत्तर:
चन्दनदासः अमात्यराक्षस्य गृहजनं स्वगृहे रक्षति

(ख) तृणानां केन सह विरोधः अस्ति?
उत्तर:
तृणानां अग्निना सह विरोधः अस्ति।

(ग) कः चन्दनदासं द्रष्टुमिच्छति?
उत्तर:
चाणक्यः चन्दनदासं द्रष्टुमिच्छति।

(घ) पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
उत्तर:
पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता?

(ङ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
उत्तर:
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजान इच्छन्ति?

(च) कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?
उत्तर:
चन्द्रगुप्तस्य प्रसादेन चन्द्रनदासस्य वाणिज्या अखण्डिता?

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

प्रश्न 2.
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) शिविना विना इदं दुष्कर कार्य कः कुर्यात्।
उत्तर:
केन् विना इदं दुष्कर कार्य कः कुर्यात्?

(ख) प्राणेभ्योऽपि प्रियः सुहृत्।
उत्तर:
प्राणेभ्योऽपि प्रियः कः?

(ग) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
उत्तर:
कस्य प्रसादेन मे वाणिज्या अखण्डिता?

(घ) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
उत्तर:
प्रीताभ्यः प्रकृतिभ्यः के प्रतिप्रियमिच्छन्ति?

(ङ) तृणानाम् अग्निना सह विरोधो भवति।
उत्तर:
केषाम् अग्निना सह विरोधो भवति?

प्रश्न 3.
यथानिर्देशमुनरत-

(क) ‘अखण्डिता में वणिज्या’-अस्मिन् वाक्ये व्यिापदं किम्?
उत्तर:
अखण्डिता

(ख) पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।
उत्तर:
इदानीम्

(ग) ‘आर्य! किं मे भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपदं कस्मै प्रयुक्तम्?
उत्तर:
चाणक्यः

(घ) ‘प्रीताभ्यः प्रछतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तर:
राजानः

(ङ) तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपदं किम्?
उत्तर:
गृहे

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

प्रश्न 4.
निर्देशानुसारं सन्धि/सन्धिविच्छेदं कुरुत-

(क) यथा – कः + अपि – कोऽपि
प्राणेभ्यः + अपि – _________
_________ + अस्मि – सज्जोऽस्मि।
आत्मनः + _________ – आत्मनोणधिकारसदृशम्
उत्तर:
यथा – कः + अपि – कोऽपि
प्राणेभ्यः + अपि – प्राणेभ्यऽपि
सज्जः + अस्मि – सज्जोऽस्मि।
आत्मनः + अधिकारसदृशम् – आत्मनोधिकारसदृशम्

(ख) यथा- सत् + चित् – सच्चित्
शरत् + चन्द्रः – __________
कदाचित् + च – __________
उत्तर:
यथा – सत् + चित् – सच्चित्
शरत् + चन्द्रः – शरच्चन्द्र
कदाचित् + च – कदाचित

प्रश्न 5.
अधोलिखितवाक्येषु निर्देशानुसार परिवर्तनं कुरुत-
यथा – प्रतिप्रियमिच्छन्ति राजानः। (एकवचने) प्रतिप्रियमिच्छति राजा।

(क) सः प्रकृतेः शोभा पश्यति (बहुवचने)
उत्तर:
ते प्रकृतेः शोभा पश्यन्ति।

(ख) अहं न जानामि। (मध्यमपुरुषैकवचने)
उत्तर:
त्वम् न जानासि।

(ग) त्वं कस्य गृहजन स्वगृहे रक्षसि? (उत्तमपुरुषैकवचने)
उत्तर:
अहं कस्य गृहजनं स्वगृहे रक्षामि?

(घ) कः इदं दुष्करं कुर्यात्? (प्रथमपुरुषबहुवचने)
उत्तर:
के इदं दुष्करं कुर्यु:?

(ङ) चन्दनदासं द्रष्टुमिच्छामि। (प्रथमपुरुषैकवचने)
उत्तर:
चन्दन दासः द्रष्टुम इच्छति।

(च) राजपुरुषाः देशान्तरं व्रजन्ति। (प्रथमपुरुषैकवचने)
उत्तर:
राजपुरुषः देशान्तरं व्रजति।

प्रश्न 6.
(अ) कोष्ठकेषु दनयोः पदयोः शुद्धं विकल्पं विचित्य रिक्तस्थानानि पूरयत-

(क) __________ विना इदं दुष्करं कः कुर्यात्। (चन्दनदासस्य / चन्दनदासेन)
उत्तर:
चन्दनदासेन्

(ख) _____________ इदं वृनान्तं निवेदयामि। (गुरवे / गुरोः)
उत्तर:
गुरवे

(ग) आर्यस्य ____________ अखण्डिता में वणिज्या। (प्रसादात् / प्रसादेन)
उत्तर:
प्रसादेन

(घ) अलम् ___________। (कलहेन / कलहात्)
उत्तर:
कलहेन्

(ङ) वीरः ______________ बालं रक्षति। (सिंहेन /ष्ट्वसिंहात्)
उत्तर:
सिहात्

(च) ______________ भीतः मम भ्राता सोपानात् अपतत्। (कुक्कुरेण / कुक्कुरात्)
उत्तर:
कुक्कुरात्

(छ) छात्रः ______________ प्रश्नं पृच्छति। (आचार्यम् / आचार्येण)
उत्तर:
आचार्यम्।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

(आ) अधोदत्तमञ्जूषातः समुचितपदानि गृहीत्वा विलोमपदानि लिखत-

असत्यम् पश्चात् गुणः आदरः तदानीम् तत्र

(क) अनादरः ___________
उत्तर:
आदरः

(ख) दोषः ___________
उत्तर:
गुणः

(ग) पूर्वम् _____________
उत्तर:
पश्चात्

(घ) सत्यम् ___________
उत्तर:
असत्यम्

(ङ) इदानीम् __________
उत्तर:
तदानीय

(च) अत्र ___________
उत्तर:
तत्र

प्रश्न 7.
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथा निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

(क) उपसृत्य
उत्तर:
आदित्यः मातरम् उपसृत्य प्रणमति।

(ख) प्रविश्य
उत्तर:
आचार्यः कक्षा प्रविश्य पाठयति।

(ग) द्रष्टुम्
उत्तर:
लता चलचित्रं द्रष्टम् इच्छति।

(घ) इदानीम्
उत्तर:
सः इदानी खेलति।

(ङ) अत्र
उत्तर:
अत्र मनोहरम् तडागः अस्ति।

अन्यपरीक्षोपयोगी प्रश्नाः

प्रश्न 1.
पाठात् समुचित-विलोमपदान चित्वा लिखत-

(पाठ से उचित विलोत शब्दों को चुनकर लिखिए)

(क) प्रविश्य
उत्तर:
निष्क्रम्य्

(ख) अप्रियम्
उत्तर:
प्रियम

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

(ग) सत्यम्
उत्तर:
असव्यम

(घ) आयान्ति, आगच्छन्ति
उत्तर:
गच्छन्ति

(च) सन्तम्
उत्तर:
असन्तम्

प्रश्न 2.
पाठात् समुचित पार्यय पदानि लिखा।

(क) मन्त्री
उत्तर:
अमात्यः

(ख) आच्छाद्य
उत्तर:
पिधाय

(ग) दु:खाभावः
उत्तर:
अपरिक्लेशः

(घ) स्वगतम्
उत्तर:
आत्मगतम्

(च) उपगम्य
उत्तर:
उपसृत्य।

प्रश्न 3.
प्रस्तुत पाठ पठित्वा अधोलिखित प्रश्नानां उत्तरणि लिखत-

(प्रस्तुत पाठ को पढ़कर निम्नलिखित प्रश्नों के उत्तर लिखिए-)

1. एकपदेन उत्तरत-

(क) चन्दनदासः कः आसीत्स?
उत्तर:
मणिकारश्रेष्ठी

(ख) राजप्रसादेन तस्य वणिज्या की दुशी?
उत्तर:
अखण्डिता

(ग) राजनि कीदृशः भव?
उत्तर:
अवरुद्धवृतिः

(घ) अमात्यः कीदृशः आसीत्?
उत्तर:
राजापथ्यकिारी

(च) अस्मद् गृहे कस्य अहजनः पूर्वम् आसीत?
उत्तर:
अमात्यसक्षसस्य।

योग्यताविस्तारः

कविपरिचयः
‘मुद्राराक्षसम्’ इति नाटकस्य प्रणेता विशाखदत्तः आसीत्। सः राजवंशे उत्पन्नः आसीत्। तस्य पिता भास्करदत्तः महाराजस्य पदवीं प्राप्नोत्। विशाखदत्तः राजनीते: न्यायस्य ज्योतिषविषयस्य च विद्वान् आसीत्। वैदिकधर्मावलम्बी भूत्वाऽपि सः बौद्धध र्मस्य अपि आदरमकरोत्।

ग्रन्थपरिचयः
‘मुद्राराक्षसम्’ एकम् ऐतिहासिक नाटकम् अस्ति। दशाङ्केषु विरचिते अस्मिन्नाटके चाणक्यस्य राजनीतिककौशलस्य बुद्धिवैभवस्य राष्ट्रसञ्चालनार्थम् कूटनीतीनाम् निदर्शनमस्ति। __अस्मिन्नाटके चाणक्यस्यामात्यराक्षसस्य च कूटनीत्योः संघर्षः।

भावविस्तारः
चाणक्य-चाणक्यः एकः विद्वान् ब्राह्मणः आसीत्। तस्य पितृप्रदत्तं नाम विष्णुगुप्तः आसीत्। अयमेव ‘कौटिल्य’ इति नाम्ना प्रसिद्धः। केषाञ्चित् विदुषाम् इदमपि मतमस्ति यत् राजनीतिशास्त्रे कुटिलनीतेः प्रतिष्ठापनाय तस्याः स्व-जीवने उपयोगाय च अयं ‘कौटिल्यः’ इत्यपि कथ्यते। चणकनामकस्य कस्यचित् आचार्यस्य पुत्रत्वात् ‘चाणक्यः’ इति नाम्ना स प्रसिद्धः जातः। नन्दानां राज्यकालः शतवर्षाणि पर्यन्तम् आसीत्। तेषु अन्तिमेषु द्वादशवर्षेषु एतेन सुमाल्यादीनाम् अष्टनन्दानां संहार: कारितः तथा च चन्द्रगुप्तमौर्यः नृपत्वेन राजसिंहासने स्थापितः। अयमेक: महान् राजनीतिज्ञः आसीत्। एतेन भारतीयशासनव्यवस्थायाः प्रामाणिकतत्त्वानां वर्णनेन युक्तं “अर्थशास्त्रम्” इति अतिमहत्त्वपूर्णः ग्रन्थः रचितः।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

चन्द्रगुप्तमौर्य:- चन्द्रगुप्तः महापद्मनन्दस्य मुरायाः च पुत्रः आसीत्। चाणक्यस्य मार्गदर्शने अनेन चतुर्विशतिवर्षपर्यन्तं राज्यं कृतम्।
राक्षसः-नन्दराज्ञः स्वामिभक्तः चतुरः प्रधानामात्यः आसीत्।
चन्दनदासः-कुसुमपुर नाम्नि नगरे महामात्यस्य राक्षसस्य प्रियतम पात्रं मित्रञ्च आसीत्। स मणिकारः श्रेष्ठी च आसीत्। अस्यैव गृहात् राक्षसः सपरिवारः नगरात् बहिरगच्छत्।

भाषिकविस्तारः

1. पृथक् और विना शब्दों के योग में द्वितीया तृतीया और पंचमी तीनों विभक्तियों का प्रयोग-
यथा – जलं विना जीवनं न सम्भवति। – द्वितीया
जलेन विना जीवनं न सम्भवति। – तृतीया
जलात् विना जीवनं न सम्भवति। – पंचमी
परिश्रमं पृथक् नास्ति सुखम्। – द्वितीया
परिश्रमेण पृथक् नास्ति सुखम्। – तृतीया
परिश्रमात् पृथक् नास्ति सुखम्। – पंचमी

2. अनीयर् प्रत्ययप्रयोगः
अत्यादरः शङ्कनीयः
जन्तुशाला दर्शनीया
याचकेभ्यः दानं दानीयम्
वेदमन्त्राः स्मरणीयाः

पुस्तकमेलापके पुस्तकानि क्रयणीयानि।
(क) अनीयर् प्रत्ययस्य प्रयोगः योग्यार्थे भवति।
(ख) अनीयर् प्रत्यये ‘अनीय’ इति अवशिष्यते।
(ग) अस्य रूपाणि त्रिषु लिगेषु चलन्ति।

यथा-
पुंल्लिने – स्त्रीलिङ्गे – नपुंसकलिङ्गे
पठनीयः – पठनीया – पठनीयम्
इनके रूप क्रमशः देववत्, लतावत् तथा फलवत् चलेगें।

3. उभ सर्वनामपदम्
पुंल्लिङ्गे – स्त्रीलिङ्गे – नपुंसकलिड़े
उभे – उभे – उभे
उभौ – उभे – उभे
उभाभ्याम् – उभाभ्याम् – उभाभ्याम्
उभाभ्याम् – उभाभ्याम् – उभाभ्याम्
उभाभ्याम् – उभाभ्याम् – उभाभ्याम्
उभयोः – उभयोः – उभयोः
उभयोः – उभयोः – उभयोः

Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद् Summary Translation in Hindi and English

पाठपरिचय-
प्रस्तुत नाट्यांश महाकवि विशाखदत्त द्वारा रचित ‘मुद्राराक्षसम्’ नामक नाटक के प्रथम अङ्क से उद्ध त किया गया है। नन्दवंश का विनाश करने के बाद उसके हितैषियों को खोज-खोजकर पकड़वाने के क्रम में चाणक्य, अमात्य राक्षस एवं उसके कुटुम्बियों की जानकारी प्राप्त करने के लिए चन्दनदास से वार्तालाप करता है किन्तु चाणक्य को अमात्य राक्षस के विषय में कोई सुराग न देता हुआ चन्दनदास अपनी मित्रता पर दृढ़ रहता है। उसके मैत्री भाव से प्रसन्न होता हुआ भी चाणक्य जब उसे राजदण्ड का भय दिखाता है, तब चन्दनदास राजदण्ड भोगने के लिये भी सहर्ष प्रस्तुत हो जाता है। इस प्रकार अपने सुहृद् के लिए प्राणों का भी उत्सर्ग करने के लिये तत्पर चन्दनदास अपनी सुहृद्-निष्ठा का एक ज्वलन्त उदाहरण प्रस्तुत करता है।

(1)

चाणक्यः – वत्स! मणिकार श्रेष्ठिनं चन्दनदासनिदानों द्रष्टुमिच्छामि।
शिष्यः – तथेति (निष्क्रम्य चन्दनदासेन सह प्रविश्य) इत: इतः श्रेष्ठिन्! (उभौ परिक्रामत:)
शिष्यः – (उपसृत्य) उपाध्याय! अयं श्रेष्ठी चन्दनदासः।
चन्दनदासः – जयत्वार्यः
चाणक्यः – श्रेष्ठिन्! स्वागत ते। अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः?
चन्दनदासः – (आत्मगतम्) अत्यादरः शटनीयः। (प्रकाशम्) अथ किम्। आर्यस्य प्रसादेन अखण्डिता में वणिज्या।
चाणक्य: – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदास: – आज्ञापयतु आर्य:, किं कियत् च अस्मज्जनादिष्यते इति।
चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।
चन्दनदास: – आज्ञापयतु आर्यः। चाणक्यः-राजनि अविरुद्धवृत्तिर्भव।
चन्दनदास: – आर्य! कः पुनरधन्यो राज्ञो विरुद्ध इति आर्यणावगम्यते?
चाणक्यः – भवानेव तावत् प्रथमम्।
चन्दनदासः – (कर्णी पिधाय) शान्तं पापम्, शान्तं पापम्। कीदृशस्तृणानामग्निना सह विरोधः?
चाणक्य: – अयमीदृशो विरोधः यत् त्वमद्यापि राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

शब्दार्थ:
मणिकारश्रेष्ठिनम् – रत्नकारं वणिज (मणियों का व्यापारी)
निष्क्रम्य – बहिर्गत्वा (निकलकर)
उपसृत्य – समीपं गत्वा (पास जाकर)
परिक्रामतः – परिभ्रमणं कुरुतः (दोनों) परिभ्रमण करते हैं
प्रचीयन्ते – वृद्धिं प्राप्नुवन्ति (बढ़ते हैं)
संव्यवहाराणाम् – व्यापाराणाम् (व्यापारों का)
आत्मगतम् – स्वगतम् (मन ही मन)
शटनीयः – सन्देहास्पदम् (शंका करने योग्य)
अखण्डिता – निर्बाधा (बाधारहित)
वणिज्या – वाणिज्यम् (व्यापार)
प्रीताभ्यः – प्रसन्नाभ्यः (प्रसन्न जनों के प्रति)
प्रतिप्रियम् – प्रत्युपकारम् (उपकार के बदले किया गया उपकार)
अपरिक्लेशः – दु:खाभावः (दुख का अभाव)
आज्ञापयतु – आदिशतु (आदेश दें)
अर्थसम्बन्धः – धनस्य सम्बन्धः (धन का सम्बन्ध)
परिक्लेशः – दुःखम् (दु:ख)
प्रष्टव्याः – प्रष्टुं योग्याः (पूछने योग्य)
अवगम्यते – ज्ञायते (जाना जाता है)
अविरुद्धवृत्तिः – अविरुद्धस्वभावः (विरोधरहित स्वभाव वाला)
पिधाय – आच्छाद्य (बन्द कर)
राजापथ्यकारिणः – नृपापकारकारिणः (राजाओं का अहित करने वाले)

सरलार्थ
चाणक्य – हे वत्स रत्नाकर (सुनार) चन्दनदास को अभी देखना चाहता हूँ।
शिष्य – ठीक है (निकलकर चन्दनदास के साथ प्रवेश करक) इधर से सेठ जी इधर से (दोनों घूमते हैं)
शिष्य – (पास जाकर) हे आचार्य! यह है सेठ चन्दनदास।
चन्दनदास – आर्य की जय हो। चाणक्य-हे सेठ! स्वागत है तुम्हारा। क्या व्यापार की बढ़ोतरी हो रही है?
चन्दनदास – (मन-ही-मन) अधिक आदर शंका के योग्य होता है। (स्पष्ट शब्दों में और क्या। आर्य की कृपा से निर्बाध है मेरा व्यापार।
चाणक्य – हे सेठ! प्रसन्न जनों से उपकार का बदला चाहा करते हैं राजा लोग।
चन्दनदास – आज्ञा दीजिए आर्य! क्या और कितना हमें आदेश किया जा रहा है? ऐसा।
चाणक्य – हे सेठ यह चन्द्रगुप्त का राज्य है नंद का नहीं। नन्द के ही धन का सम्बन्ध प्रसन्नता उत्पन्न करताहै। चन्द्रगुप्त के(धन का सम्बन्ध तो) आपके लिए दु:ख का अभाव ही है।
चन्दनदास – (हर्ष के साथ) आर्य! मैं अनुगृहीत हूँ।
चाणक्य – हे सेठ! और क्लेश दू:ख का अभाव कैस उत्पन्न होता है? हमें आपसे वही पूछना है।
चन्दनदास – आज्ञा दीजिये आर्य। चाणक्य-राजा के प्रति अनुकूल हो जाओं।
चन्दनदास – है आर्य! कौन अभागा राजा के विरुद्ध है? यह आर्य को ज्ञात है?
चाणक्य – पहले तो आप ही हैं।
चन्दनदास – (दोनों कान बन्द करके) पाप शांत हो, पाप शांत हो। घास-फूस का अग्नि के साथ विरोध कैसा है?
चाणक्य – यह ऐसा विरोध है कि तुम आज भी राजा का अहित करने वाले अमात्य राक्षस के घर वालों को अपने घर में रखते हो।

(2)

चन्दनदास: – आर्य! अलीकमेतत्। केनाप्यनार्येण आर्याय निवेदितम्।
चाणक्यः – भो श्रेष्ठिन्! अलमाशटया। भीताः पूर्वराजपुरुषाः पौराणामिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति। ततस्तत्प्रच्छादनं दोषमुत्पादयति।
चन्दनदासः – एवं नु इदम्। तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति।
चाणक्यः – पूर्वम् ‘अनृतम्’, इदानीम् “आसीत्” इति परस्परविरुद्ध वचने।
चन्दनदासः – आर्य! तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति।
चाणक्यः – अथेदानी क्व गतः?
चन्दनदास: – न जानामि।
चाणक्यः – कथं न ज्ञायते नाम? भो श्रेष्ठिन्! शिरसि भयम्, अतिदूरं तत्प्रतिकारः।
चन्दनदासः – आर्य! किं मे भयं दर्शयसि? सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि, किं पुनरसन्तम्?
चाणक्य: – चन्दनदास! एष एव ते निश्चयः?
चन्दनदासः – बाढम्, एष एव मे निश्चयः।
चाणक्यः – (स्वगतम्) साधु! चन्दनदास साधु।

सुलभेष्वर्थलाभेषु परसंवेदने जने।
क इदं दुष्करं कुर्यादिदानीं शिविना विना॥

शब्दार्थ:
अलीकम् – असत्यम् (झूठ)
अनार्येण – दुष्टेन (दुष्ट के द्वारा)
पौराणाम् – नगरवासिनाम् (नगर के लोगों के)
निक्षिप्य – स्थापयित्वा (रखकर)
व्रजन्ति – गच्छन्ति (जाते हैं)
प्रच्छादनम् – आच्छादनम् (छिपाना)
अमात्यः – मन्त्री (मन्त्री)
असन्तम् – न निवसन्तम् (न रहने वाले)
बाढम् – आम् (हाँ)
संवेदने – समर्पणे कृते सति (समर्पण पर)
जने – लोके (संसार में)

सरलार्थ-
चन्दनदास – आर्य! यह झूठ है। यह किसी दुष्ट ने आपको बताया है।
चाणक्य – हे सेठ! आशंका मत करो। डरे हुए पूर्वराजकर्मचारी नगरवासियों के चाहने पर भी घरों में घरवालों को रखकर दूसरे देश चले जाते हैं फिर उन्हें छिपाना ही
दोष को उत्पन्न करता है।
चन्दनदास – अच्छा ऐसा है। उस समय हमारे घर में अमात्य राक्षस के घर के लोग थे। ऐसा।
चाणक्य – पहले ‘झूठ’, अब ‘थे’ ये परस्पर विरोधी बातें
चन्वनदास – आर्य! क्यामुझे भय दिखा रहे हैं? अमात्य राक्षस के परिजनों के मेरे घर में होने पर भी नहीं देता तो (उनके) न होने पर क्या (दे सकता हूँ)?
चाणक्य – चन्दनदास! क्या यही तुम्हारा निश्चय है?
चन्दनदास – हाँ, यही मेरा निश्चय है।
चाणक्य – (मन-ही-मन)अच्छा है। चन्दनदास, अच्छा है।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

अंतिम श्लोक का अन्वय तथा भावार्थ

अन्वयः – परस्य संवेदने अर्थलाभेषु सुलभेषु इदं दुष्कर कर्म जने (लोके) शिविना विना कः कुर्यात्।।

भावः – परस्य परकीयस्य अर्थस्य संवेदने समर्पणे छते सति अर्थलाभेषु सुलभेषु सत्सु स्वार्थ तृणीकृत्य परसंरक्षणरूपमेवं दुष्करं कर्म जने (लोके) एकेन शिविना विना त्वदन्यः कः कुर्यात्। शिविरपि कृते युगे छतवान् त्वं तु इदानीं कलौ युगे करोषि इति ततोऽप्यतिशयित-सुचरितत्वमिति भावः।

अर्थ – दूसरों की वस्तु को समर्पित करने पर बहुत धन प्राप्त होने की स्थिति में भी दूसरों की वस्तु की सुरक्षा रूपी कठिन कार्य को एक शिवि को छोड़कर तुम्हारे अलावा दूसरा कौन कर सकता है?

आशय – इस श्लोक के द्वारा महाकवि विशाखदत्त ने बड़े ही संक्षिप्त शब्दों में चन्दनदास के गुणों का वर्णन किया है। इसमें कवि ने कहा है कि दूसरों की वस्तु की रक्षा करनी कठिन होती है। यहा! चन्दनदास के द्वारा अमात्य राक्षस के परिवार की रक्षा का कठिन काम किया गया है। न्यासरक्षण को महाकवि भास ने भी दुष्कर कार्य मानते हुए स्वप्नवासवदनम् में कहा है-दुष्करं न्यासरक्षणम्।

चन्दनदास अगर अमात्य राक्षस के परिवार को राजा को समर्पित कर देता, तो राजा उससे प्रसन्न भी होता और बहुत-सा धन पारितोषिक के रूप में देता, पर उसने भौतिक लाभ व लोभ को दरकिनार करते हुए अपने प्राणप्रिय मित्र के परिवार की रक्षा को अपना कर्नव्य माना और इसे निभाया भी। कवि ने चन्दनदास के इस कार्य की तुलना राजा शिवि के कार्यों से की है, जिन्होंने अपने शरणागत कपोत की रक्षा के लिए अपने शरीर के अंगों को काटकर दे दिया था। राजा शिवि ने तो सतयुग में ऐसा किया था, पर चन्दनदास ने ऐसा कार्य इस कलियुग में किया है, इसलिए वे और अधिक प्रशंसा के पात्र हैं।

भावार्थ-
सुलभेष्वर्थलाभेषु परसंवेदने जन।
क इदं दुष्कर कुयादिदानी शिविना विना॥

अन्वयः – परस्य संवेदने अर्थलाभेषु सुलभेषु इंद दुष्कर कर्म जने (लोक) शिविना विना कः कुर्यात्।

शब्दार्थ: – सुल भेषु – सरलता से मिलने पर। परसंवेदने – परसमर्पणे (दूसरों को देने पर)। दुष्करम् – कठिनम् (कठि)। जने – संसारे, लोके (संसार में)।

व्याख्या – दूसरों की वस्तु को समर्पित करने पर बहुत धन प्राप्त होने की स्थिति में भी दूसरों की वस्तु की सुरक्षा रूपी कठिन कार्य को एक शिवि को छोड़कर तुम्हारे अलावा दूसरा कौन कर सकता है? भावार्थ इस श्लोक के द्वारा महाकवि विशाखदत्त ने बड़े ही संक्षिप्त शब्दों में चन्दनदास के गुणों का वर्णन किया है इसमें कवि ने कहा है कि दूसरों कीवस्भ्तु की रक्षा करनी कठिन होती है। यहां चन्दनदास के द्वारा अमात्य राक्षस के परिवार की रक्षा का कठिन काम किया गया है। न्यासरक्षण को महाकवि भास ने भी दुष्कर कार्य मानतेहुए स्वपवासवदत्तम् में कहा है-दुष्कर न्यासरक्षणम्।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्

चन्दनदास अगर अमात्य राक्षस के परिवार को राजा को समर्पित कर देता, तो राजा उससे प्रसन्न भी होता और बहुत-सा धन पारितोषिक के करूकप में देता, पर उसने भौतिक लाभ व लोभ को दरकिनार करते हुए अपने प्राणप्रिय मित्र के परिवार की रक्षा को अपना कर्त्तव्य माना और इसे निभाया भी कवि ने चन्दनदास के इस कार्य की तुलना राजा शिवि के कार्यों से की है। जिन्होंने अपने शरणागत कपोत की रक्षा के लिए अपने शरीर के अंगों को काटकर दे दिया था। राजा शिवि ने तो सत्ययुग में ऐसा किया था, पर चन्दनदास ने ऐसा कार्य इस कलियुग में किया है, इसलिए वे और अधिक प्रशंसा के पात्र हैं।

error: Content is protected !!