MCQ Questions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 7 Sanskrit with Answers to get you started with the subject, स्वावलम्बनम् Class 7 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् with Answers Pdf free download and learn how smart students prepare well ahead.

स्वावलम्बनम् Class 7 MCQs Questions with Answers

The Class 7 Sanskrit Chapter 3 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of स्वावलम्बनम् Class 7 with Answers is based on recent exam patterns, so you can be confident in your preparation!

Question 1.
कस्य गृहे कर्मकरः नासीत्?
(a) कण्ठस्य
(b) लुण्ठकस्य
(c) श्रीकण्ठस्य
(d) कृष्णमूर्तेः।

Answer

Answer: (c) श्रीकण्ठस्य


Question 2.
कति ऋतवः भवन्ति?
(a) षड्
(b) द्वादश
(c) अष्ट
(d) दश।

Answer

Answer: (a) षड्


Question 3.
कृष्णमूर्तेः कति कर्मकराः सन्ति?
(a) द्वौ
(b) पञ्च
(c) बहवः
(d) न कोऽपि।

Answer

Answer: (c) बहवः


Question 4.
प्रत्येकं चतुर्थवर्षे फरवरी-मासे कति दिनानि भवन्ति?
(a) द्वाविंशतिः
(b) अष्टाविंशतिः
(c) त्रिंशत्
(d) नवविंशतिः।

Answer

Answer: (d) नवविंशतिः।


Question 5.
कः सामान्यकृषकस्य पुत्रः आसीत्?
(a) श्रीकण्ठः
(b) कृष्णमूर्तिः
(c) कण्ठः
(d) कृष्णः।

Answer

Answer: (b) कृष्णमूर्तिः


Question 6.
अधुना कुत्र कोऽपि कर्मकरः नास्ति?
(a) गृहे
(b) मन्दिरे
(c) विद्यालये
(d) मार्गे।

Answer

Answer: (a) गृहे


Question 7.
केषाम् आवागमनं स्वयमेव भवति?
(a) नक्षत्राणाम्
(b) कर्मणाम्
(c) कर्मकराणाम्
(d) मित्राणाम्।

Answer

Answer: (a) नक्षत्राणाम्


Question 8.
कति नक्षत्राणि भवन्ति?
(a) सप्तविंशतिः
(b) विंशतिः
(c) सप्तदश
(d) अष्टादश।

Answer

Answer: (a) सप्तविंशतिः


Question 9.
एकस्मिन् वर्षे कति मासाः भवन्ति?
(a) त्रिंशत्
(b) द्वादश
(c) अष्टादश
(d) षड्।

Answer

Answer: (b) द्वादश


Question 10.
प्रत्येकं वर्षे फरवरी-मासे कति दिनानि भवन्ति?
(a) अष्टाविंशतिः
(b) नवविंशतिः
(c) त्रिंशत्
(d) एकत्रिंशत्।

Answer

Answer: (a) अष्टाविंशतिः


Question 11.
श्रीकण्ठस्य पिता कीदृशः आसीत्?
(a) वीरः
(b) समृद्धः
(c) बुद्धिमान्
(d) निर्धनः।

Answer

Answer: (b) समृद्धः


Question 12.
कृष्णमूर्तेः वासगृहं कीदृशम् आसीत्?
(a) आडम्बरविहीनम्
(b) अस्वच्छम्
(c) पर्णनिर्मितम्
(d) सुसज्जितम्।

Answer

Answer: (a) आडम्बरविहीनम्


Question 13.
कस्मिन् सदा सुखमेव?
(a) चौर्यकर्मणि
(b) स्वावलम्बने
(c) कलहे
(d) पराश्रिते।

Answer

Answer: (b) स्वावलम्बने


Question 14.
‘भवन्ति’ पदे कः लकार:?
(a) लट
(b) लुट्
(c) लङ्
(d) लोट।

Answer

Answer: (a) लट


Question 15.
‘भृत्यः’ पदस्य समानार्थकपदम् किम् अस्ति?
(a) वनम्
(b) पण्डितः
(c) राजा
(d) सेवकः।

Answer

Answer: (d) सेवकः।


Question 16.
‘पच्चीस’ पदस्य कृते संख्यावाचीपदम् किम् भविष्यति?
(a) पञ्चविंशतिः
(b) पञ्चाविंशतिः
(c) पञ्चविंशत्
(d) पञ्च।

Answer

Answer: (a) पञ्चविंशतिः


We hope you found this NCERT MCQ Questions for Class 7 Sanskrit Chapter 3 स्वावलम्बनम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 7 Sanskrit स्वावलम्बनम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!