MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, क्रीडास्पर्धा Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers Pdf free download and learn how smart students prepare well ahead.

क्रीडास्पर्धा Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 9 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of क्रीडास्पर्धा Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
सर्वनामशब्दः कः?
(क) अस्माकम्
(ख) चित्रम्
(ग) वस्त्रम्
(घ) गजः।

Answer

Answer: (क) अस्माकम्।


Question 2.
सर्वनामशब्दः कः?
(क) जलम्
(ख) एतत्
(ग) लता
(घ) दीपकः।

Answer

Answer: (ख) एतत्।


Question 3.
सर्वनामशब्दः कः?
(क) बकः
(ख) शुकः
(ग) त्वम्
(घ) सर्पः।

Answer

Answer: (ग) त्वम्।


Question 4.
सर्वनामशब्दः कः?
(क) माला
(ख) चन्द्रः
(ग) तुला
(घ) सः।

Answer

Answer: (घ) सः।


अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

तत्र क्रीडास्पर्धाः सन्ति। वयं खेलिष्यामः। बालिकाः अपि खेलिष्यन्ति। इन्द्राय चलचित्रं रोचते। सः तत्र दर्शकरूपेण स्थास्यति। पूरनः कस्यामपि स्पर्धायां प्रतिभागी नाऽस्ति।

Question 1.
‘वयम्’ इत्यस्य एकवचनान्तरूपं लिखत।
(क) अहम्
(ख) त्वम्
(ग) तद्
(घ) आवाम्

Answer

Answer: (क) अहम्


Question 2.
‘नास्ति’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) नास् + ति
(ख) न + अस्ति
(ग) ना + अस्ति
(घ) नास्त् + इ।

Answer

Answer: (ख) न + अस्ति


Question 3.
‘स्थास्यति’ इत्यत्र को लकार:?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट

Answer

Answer: (ग) लृट्


Question 4.
‘तत्र’ इत्यस्य विलोमशब्दं लिखत।
(क) अपि
(ख) अत्र
(ग) तदा
(घ) कदा

Answer

Answer: (ख) अत्र


Question 5.
तत्र काः सन्ति?

Answer

Answer: क्रीडास्पर्धाः।


Question 6.
कः दर्शकरूपेण स्थास्यति?

Answer

Answer: इन्द्रः।


Question 7.
इन्द्राय किं रोचते?

Answer

Answer: इन्द्राय चलचित्रं रोचते।


वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
वयं सर्वे प्राचार्यं मिलामः।
(क) किम्
(ख) के
(ग) कः
(घ) कौ

Answer

Answer: (ख) के


Question 2.
वस्तुतः तानि अन्यथासमर्थानि।
(क) कः
(ख) किम्
(ग) केन
(घ) कानि

Answer

Answer: (घ) कानि


अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) वयं विद्यालयं गच्छामः।
(ii) मह्यं चलचित्रं रोचते।
(iii) पूरनः कुत्र अस्ति?

Answer

Answer:
(i) के विद्यालयं गच्छामः?
(ii) कस्मै चलचित्रं रोचते?
(iii) कः कुत्र अस्ति?


अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत

मम, अन्यथासमर्थः, प्रतिभागी
(क) एषः …………….. विद्यालयः अस्ति।
(ख) मम कक्षायां एकः ………………… बालकः पठति।
(ग) क्रिकेटस्पर्धायां नवीनोऽपि …………………….

Answer

Answer:
(क) एषः मम विद्यालयः अस्ति।
(ख) मम कक्षायां एकः अन्यथासमर्थः बालकः पठति।
(ग) क्रिकेटस्पर्धायां नवीनोऽपि प्रतिभागी।


विलोमशब्दैः सह मेलनं कुरुत

शब्दाः – विलोमशब्दाः
(क) मम – युवाम्
(ख) युष्माकम् – तदा
(ग) आवाम् – अस्माकम्
(घ) यदा – तव

Answer

Answer:
शब्दाः – विलोमशब्दाः
(क) मम – तव
(ख) युष्माकम् – अस्माकम्
(ग) आवाम् – युवाम्
(घ) यदा – तदा


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit क्रीडास्पर्धा MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!