MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, बकस्य प्रतिकारः Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download and learn how smart students prepare well ahead.

बकस्य प्रतिकारः Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 7 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of बकस्य प्रतिकारः Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
……….. सत्यं वद-रिक्तस्थानं पूरयत।
(क) सदा
(ख) यद्यपि
(ग) एकदा
(घ) अत्र।

Answer

Answer: (क) सदा।


Question 2.
………. शृगालः बकम् अवदत्-रिक्तस्थानं पूरयत।
(क) सदा
(ख) एकदा
(ग) सर्वदा
(घ) अत्र।

Answer

Answer: (ख) एकदा।


Question 3.
अस्मिन् पात्रे आवाम् ………… सहैव खादावः-रिक्तस्थानं पूरयत।।
(क) सदा
(ख) अत्र
(ग) अधुना
(घ) एकदा।

Answer

Answer: (ग) अधुना।


Question 4.
शृगालस्य मित्रं कः आसीत्?
(क) शुकः
(ख) वानरः
(ग) गजः
(घ) बकः।

Answer

Answer: (घ) बकः।


Question 5.
शृगालस्य स्वभावः कीदृशः भवति?
(क) कुटिलः
(ख) सरलः
(ग) मधुरः
(घ) उग्रः।

Answer

Answer: (क) कुटिलः।


Question 6.
स्थालीतः कः भोजनं न अखाद?
(क) वानरः
(ख) बकः
(ग) शुकः
(घ) गजः।

Answer

Answer: (ख) बकः।


Question 7.
बकः शृगालाय भोजने किम् अयच्छत्?
(क) मांसम्
(ख) शर्कराम्
(ग) क्षीरोदनम्
(घ) घृतम्।

Answer

Answer: (ग) क्षीरोदनम्।


Question 8.
………… भ्रमणं स्वास्थ्याय भवति-रिक्तस्थानं पूरयत।
(क) श्वः
(ख) अधुना
(ग) ह्यः
(घ) प्रातः।

Answer

Answer: (घ) प्रातः।


Question 9.
……… विज्ञानस्य युगः अस्ति-रिक्तस्थानं पूरयत।
(क) अधुना
(ख) श्वः
(ग) प्रातः
(घ) ह्यः।

Answer

Answer: (क) अधुना।


निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

एकस्मिन् वने शृगालः बकः च निवसतः स्म। तयोः मित्रता आसीत्। एकदा प्रातः शृगालः बकम् अवदत्-“मित्र! श्वः त्वं मया सह भोजनं कुरु।” शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।

Question 1.
‘मित्रता’ इत्यस्य विलोमपदं लिखत।
(क) शत्रुता(क) शत्रुता
(ख) द्वेषः
(ग) घृणा
(घ) स्नेहः

Answer

Answer: (क) शत्रुता


Question 2.
‘एकस्मिन्’ इत्यत्र का विभक्तिः?
(क) षष्ठी
(ख) सप्तमी
(ग) तृतीया
(घ) चतुर्थी

Answer

Answer: (ख) सप्तमी


Question 3.
‘आसीत्’ इत्यत्र को लकार:?
(क) लट
(ख) लोट
(ग) लङ्
(घ) लृट् उत्तरम्

Answer

Answer: (ग) लङ्


Question 4.
बकः कुत्र निवसति स्म?

Answer

Answer: वने।


Question 5.
प्रातः कः बकम् अवदत्?

Answer

Answer: शृगालः।


Question 6.
शृगालस्य निमन्त्रणेन कः प्रसन्नः अभवत्?

Answer

Answer: शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनर् लेखनीयानि

(क) बकः केवलम् क्षीरोदनम् अपश्यत्।
(ख) शृगालस्य निमन्त्रणेन बकः प्रसन्नोऽभवत्।
(ग) शृगालः च केवलम् ईय॑या अपश्यत्।
(घ) बकः संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।
(ङ) तस्मात् सुखैषिणा मानवेन सद्व्यवहर्त्तव्यं।
(च) शृगालः स्थाल्यां क्षीरोदनम् अयच्छत्।

Answer

Answer:
(क) शृगालस्य निमन्त्रणेन बकः प्रसन्नोऽभवत्।
(ख) शृगालः स्थाल्यां क्षीरोदनम् अयच्छत्।
(ग) बकः केवलम् क्षीरोदनम् अपश्यत्।
(घ) बकः संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।
(ङ) शृगालः च केवलम् ईjया अपश्यत्।
(च) तस्मात् सुखैषिणा मानवेन सद्व्यवहर्त्तव्यं।


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit बकस्य प्रतिकारः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!