MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, विद्यालयः Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers Pdf free download and learn how smart students prepare well ahead.

विद्यालयः Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 4 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of विद्यालयः Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
सर्वनामशब्द क:?
(क) जलम्
(ख) तव
(ग) वीणा
(घ) कपोतः

Answer

Answer: (ख) तव


Question 2.
‘सन्ति’ इत्यस्य एकवचनान्तरूपं लिखत।
(क) सति
(ख) असति
(ग) सतः
(घ) अस्ति

Answer

Answer: (घ) अस्ति


Question 3.
‘अहम्’ इत्यस्य विलोमशब्दं लिखत।
(क) मम
(ख) त्वम्
(ग) युवाम्
(घ) युष्माकम्

Answer

Answer: (ख) त्वम्


Question 4.
‘युष्माकम्’ इत्यस्य द्विवचनान्तरूपं लिखत।
(क) त्वपि
(ख) युवयोः
(ग) युष्मत्
(घ) त्वाम्

Answer

Answer: (ख) युवयोः


अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

एषः विद्यालयः। अत्र छात्राः शिक्षकाः, शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति। एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य उद्यानम् अस्ति। उद्याने पुष्पाणि सन्ति। वयम् अत्र क्रीडामः पठामः च।

Question 1.
‘अस्ति’ इत्यस्य बहुवचनान्तरूपं लिखत।
(क) असि
(ख) सन्ति
(ग) अस्मि
(घ) स्मः

Answer

Answer: (ख) सन्ति


Question 2.
‘विद्यालयः’ इत्यत्र संधिविच्छेदः कार्यः।
(क) विद्य् + आलयः
(ख) वि + द्यालय
(ग) विद्या + आलयः
(घ) विद्या + यः

Answer

Answer: (ग) विद्या + आलयः


Question 3.
‘सन्ति’ इत्यत्र को लकार:?
(क) लृट् लकार
(ख) लोट् लकार
(ग) लङ् लकार
(घ) लट् लकार

Answer

Answer: (घ) लट् लकार


Question 4.
अत्र’ इत्यस्य विलोमशब्दं लिखत।
(क) तत्र
(ख) कदा
(ग) कुत्र
(घ) तदा

Answer

Answer: (क) तत्र


Question 5.
एषः कः?

Answer

Answer: विद्यालयः


Question 6.
उद्याने कानि सन्ति?

Answer

Answer: पुष्पाणि


Question 7.
एषा का अस्ति?

Answer

Answer: एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।


वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
उद्याने पुष्पाणि सन्ति।
(क) किम्
(ख) कः
(ग) कानि
(घ) केन

Answer

Answer: (ग) कानि


Question 2.
वयम् सभागारं गच्छामः।
(क) कुत्र
(ख) किम्
(ग) कस्मिन्
(घ) कानि

Answer

Answer: (क) कुत्र


Question 3.
मम नाम ऋचा।
(क) केन
(ख) किम्
(ग) कानि
(घ) कस्याः

Answer

Answer: (ख) किम्


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत

(क) एषः ……………………….. विद्यालयः अस्ति।

Answer

Answer: (क) मम


(ख) …………………………. पस्तकानि अत्र सन्ति।

Answer

Answer: (ख) अस्माकं


(ग) त्वम ……………….. पठसि?

Answer

Answer: (ग) कुत्र


(घ) आवाम् श्लोकं. ……………….

Answer

Answer: (घ) गायावः


विलोमशब्दैः सह मेलनं कुरुत-

शब्दाः – विलोमशब्दाः
(क) अस्माकम् – तत्र
(ख) अत्र – तव
(ग) मम – तदा
(घ) यदा – युष्माकम्

Answer

Answer:
शब्दाः – विलोमशब्दाः
(क) अस्माकम् – युष्माकम्
(ख) अत्र – तत्र
(ग) मम – तव
(घ) यदा – तदा


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 4 विद्यालयः with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit विद्यालयः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!