MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, दशमः त्वम असि Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download and learn how smart students prepare well ahead.

दशमः त्वम असि Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 12 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of दशमः त्वम असि Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
कति बालकाः स्नानाय नदीम् अगच्छन्?
(क) दश
(ख) नव
(ग) अष्ट
(घ) पञ्च।

Answer

Answer: (क) दश।


Question 2.
कः तान् अपृच्छत्?
(क) ज्येष्ठः
(ख) नायकः
(ग) कनिष्ठः
(घ) बालकः।

Answer

Answer: (ख) नायकः।


Question 3.
कतमो नद्यां मग्नः?
(क) पञ्चमः
(ख) षष्ठः
(ग) दशमः
(घ) सप्तमः।

Answer

Answer: (ग) दशमः।


Question 4.
कः तत्र आगच्छत्?
(क) वृद्धः
(ख) बालकः
(ग) गजः
(घ) पथिकः।

Answer

Answer: (घ) पथिकः।


Question 5.
के प्रहृष्टाः जाताः?
(क) बालकाः
(ख) वृद्धाः
(ग) मयूराः
(घ) शुकाः।

Answer

Answer: (क) बालकाः।


Question 6.
कः नायकम् आदिशत्?
(क) वृद्धः
(ख) पथिकः
(ग) बालः
(घ) मित्रम्।

Answer

Answer: (ख) पथिकः।


निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत्-दशमः त्वम् असि इति।

Question 1.
‘असि’ इत्यत्र को लकारः?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट

Answer

Answer: (क) लट्


Question 2.
‘तत्र’ इत्यस्य विलोमशब्दं लिखत।
(क) अपि
(ख) अत्र
(ग) यत्र
(घ) कुत्र

Answer

Answer: (ख) अत्र


Question 3.
‘तान्’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) चतुर्थी
(ग) द्वितीया
(घ) षष्ठी

Answer

Answer: (ग) द्वितीया


Question 4.
कः तान् अगणयत्?

Answer

Answer: पथिकः।


Question 5.
पथिकः कम् आदिशत्?

Answer

Answer: नायकम्।


Question 6.
तत्र कति बालका एव आसन्?

Answer

Answer: तत्र दश बालका एव आसन्।


वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
ते नदीजले चिरं स्नानं अकुर्वन्।
(क) कः
(ख) का
(ग) के
(घ) किम्

Answer

Answer: (ग) के


Question 2.
सः स्वं न अगणयत्।
(क) का
(ख) किम्
(ग) के
(घ) कः

Answer

Answer: (घ) कः


Question 3.
पथिकः तान् बालकान् अपृच्छत्।
(क) किम्
(ख) कान्
(ग) कम्
(घ) काम्

Answer

Answer: (ख) कान्


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनर् लेखनीयानि

(क) एकः नद्यां मग्नः इति।
(ख) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(ग) ते नदीजले चिरं स्नानम् अकुर्वन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।

Answer

Answer:
(क) ते नदीजले चिरं स्नानम् अकुर्वन्।
(ख) एकः नद्यां मग्नः इति।
(ग) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit दशमः त्वम असि MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!