MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, कृषिकाः कर्मवीराः Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download and learn how smart students prepare well ahead.

कृषिकाः कर्मवीराः Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 10 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of कृषिकाः कर्मवीराः Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
कः तपतु?
(क) सूर्यः
(ख) चन्द्रः
(ग) गुरुः
(घ) शनिः।

Answer

Answer: (क) सूर्यः


Question 2.
के जलं वर्षन्तु?
(क) नक्षत्राणि
(ख) मेघाः
(ग) ग्रहाः
(घ) तारकाः।

Answer

Answer: (ख) मेघाः


Question 3.
हलेन कृषकाः कानि कर्षन्ति?
(क) वस्त्रम्
(ख) जलम्
(ग) क्षेत्राणि
(घ) आकाशम्।

Answer

Answer: (ग) क्षेत्राणि


Question 4.
ग्रीष्मे किं सस्वेदं भवति?
(क) वस्त्रम्
(ख) अन्नम्
(ग) गृहम्
(घ) शरीरम्।

Answer

Answer: (घ) शरीरम्


Question 5.
कृषकाः अन्नं केभ्यः यच्छन्ति?
(क) सर्वेभ्यः
(ख) बालेभ्यः
(ग) वृद्धेभ्यः
(घ) क्षुद्रेभ्यः।

Answer

Answer: (क) सर्वेभ्यः


Question 6.
श्रमेण का सरसा जाता?
(क) लता
(ख) धरित्री
(ग) शाखा
(घ) खट्वा।

Answer

Answer: (ख) धरित्री।


निम्नलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।।

Question 1.
‘ग्रीष्मे’ इत्यस्य विलोम शब्दं लिखत।
(क) शीते
(ख) हेमन्ते
(ग) वर्षायाम्
(घ) शिशिरे।

Answer

Answer: (क) शीते


Question 2.
‘कर्षतः’ इत्यत्र को लकार:?
(क) लङ्
(ख) लट्
(ग) लृट्
(घ) लोट।

Answer

Answer: (ख) लट्


Question 3.
‘हलेन’ इत्यत्र का विभक्तिः?
(क) षष्ठी
(ख) तृतीया
(ग) पञ्चमी
(घ) चतुर्थी।

Answer

Answer: (ख) तृतीया


Question 4.
शरीरं सस्वेदं कदा भवति?

Answer

Answer: ग्रीष्मे।


Question 5.
शरीरं कम्पमयं कदा भवति?

Answer

Answer: शीते।


Question 6.
तौ क्षेत्राणि केन कर्षतः?

Answer

Answer: तौ क्षेत्राणि कुदालेन कर्षतः।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावो स्पष्टो भवेत्

सूर्यस्तपतु मेघाः वा वर्षन्तु विपुलं जलम्।
अस्य भावः अस्ति यत् ………… तपतु ……. वा विपुलं …………… वर्षन्तु।

Answer

Answer:
दिवाकरः तपतु घनाः वा विपुलं वृष्टिं वर्षन्तु।


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit कृषिकाः कर्मवीराः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!