Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम्

We are offering NCERT Solutions for Class 7 Sanskrit Grammar Book प्रत्यय-प्रकरणम् Questions and Answers can be used by students as a reference during their preparation.

Sanskrit Vyakaran Class 7 Solutions प्रत्यय-प्रकरणम्

क्त्वा, तुमुन्, शतृ प्रत्यय
सुबन्त तथा तिङन्त के अतिरिक्त संस्कृत में कृत् तथा तद्धित प्रत्यय होते हैं। कृत् प्रत्यय धातुओं से तथा तद्धित संज्ञा शब्दों से होते हैं।

(क) क्त्वा प्रत्ययः/ल्यप् प्रत्ययः
जब दो क्रियाएँ आगे पीछे हों और उनका कर्ता एक ही हो तो उस वाक्य में पहली क्रिया के साथ क्त्वा प्रत्यय लगाया जाता है।
‘क्त्वा’ और ‘ल्यप्’ प्रत्यय का प्रयोग ‘करके’ अर्थ के लिए किया जाता है। ‘क’ का लोप होता है एवं धातु के साथ ‘त्वा’ जुड़ता है।

Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम्

उदाहरण
(i) सः विद्यालयं गच्छति। पश्चात् सः पठति।
(ii) सः भोजनं करोति। पश्चात् सः जलं पिबति।
(iii) सः पठति। पश्चात् सः विद्वान् भवति।
(iv) सः वृक्षम् आरोहति। पश्चात् सः फलानि खादति।
(v) सः हसति। पश्चात् सः वदति।

ऊपर दिये गये वाक्यों में क्त्वा का प्रयोग करके एक वाक्य बनाओ। उत्तरम्
(i) सः विद्यालयं गत्वा पठति।
(ii) सः भोजनं कृत्वा जलं पिबति।
(iii) सः पठित्वा विद्वान् भवति।
(iv) सः वृक्षम् आरुह्य फलानि खादति।
(v) सः हसित्वा वदति।

यहाँ गत्वा, कृत्वा, पठित्वा तथा हसित्वा में क्रमशः गम्, कृ, पठ् तथा हस् धातु से क्त्वा प्रत्यय का प्रयोग हुआ है। ध्यान रहे क्त्वा का त्वा शेष रह जाता है। चौथे उदाहरण में आरुह्य में ल्यप् (य) का प्रयोग हुआ है। यदि धातु से पूर्व उपसर्ग होता है तो ‘क्त्वा’ के स्थान पर ‘ल्यप्’ प्रत्यय का प्रयोग होता है। ‘ल्, प्’ का लोप होकर ‘य’ ही शेष रहता है।

Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम्

निम्नलिखित धातुओं से क्त्वा प्रत्यय लगाकर वाक्य बनाओ
दृश्, वच्, लिख्, दा।
(i) सः वृक्षम् पश्यति। पश्चात् सः तम् आरोहति।
(ii) सः वार्ता वक्ति। पश्चात् सः गच्छति।
(iii) सः पत्रं लिखति। पश्चात् सः पत्रालयं गच्छति।
(iv) सः वस्त्रं यच्छति। पश्चात् सः प्रसन्नः भवति।

अब इनके दो-दो वाक्यों के एक-एक वाक्य बनाएँ तथा क्त्वा का प्रयोग करें
(i) सः वृक्षम् दृष्ट्वा तम् आरोहति।
(ii) सः वार्ताम् उक्त्वा गच्छति।
(iii) सः पत्रं लिखित्वा पत्रालयं गच्छति।
(iv) सः वस्त्रं दत्त्वा प्रसन्नः भवति।

(ख) तुमुन्-प्रत्ययः
जहाँ कर्ता के लिए भविष्य में की जाने वाली किसी क्रिया का निमित्त वर्तमान में दूसरी क्रिया हो, वहाँ धातु के साथ तुमुन् लगाकर भविष्य की क्रिया का निर्देश होता है।
‘तुमुन्’ प्रत्यय का प्रयोग के लिए’ अर्थ के लिए किया जाता है। इस प्रत्यय का ‘तुम्’ ही धातु के साथ जुड़ता है।
जैसे (i) सः विद्यालयं गच्छति। सः तत्र गत्वा पठिष्यति।
(ii) सः पठति। पठनेन सः विद्वान् भविष्यति।
(iii) सः व्यायामं करोति। तेन सः बलवान् भविष्यति।
(iv) सः परिश्रमं करोति। तेन सः सफलः भविष्यति।

Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम्

इनके स्थान पर तुमुन् का प्रयोग करते हुए एक वाक्य बनाओ
(i) सः पठितुं विद्यालयं गच्छति।
(ii) सः विद्वान् भवितुं पठति।
(iii) सः बलवान् भवितुं व्यायामं करोति।
(iv) सः सफलः भवितुं परिश्रमं करोति।

इसी तरह निम्न वाक्य देखें
(i) सः जीवितुम् (जीव् + तुमुन्) अन्नं स्वीकरोति।
(ii) सः पूजां कर्तुम् (कृ + तुमुन्) मन्दिरं गच्छति।
(iii) सः पुस्तकं क्रेतुम् (क्री + तुमुन्) आपणं गच्छति।
(iv) शिशुः दुग्धं पातुम् (पा + तुमुन्) रोदिति।
(v) पितुः आज्ञा पालयितुं (पाल् + तुमुन्) रामः वनं याति।

(ग) शतृ प्रत्ययः
जब कर्ता एक ही समय में एक ही साथ दो क्रियायें कर रहा हो तो पहली क्रिया के साथ शतृ प्रत्यय का प्रयोग होता है। शतृ का अत् शेष रह जाता है। पुंल्लिङ्ग में प्रायः अत् के त् का न् हो जाता है। यथा
(i) सः हसति, वदति च → सः हसन् वदति।
(ii) सः खादति, चलति च → सः खादन् चलति।
(iii) सः रोदिति आयाति च → सः रुदन् आयाति।
(iv) सः धावति गच्छति च → सः धावन् गच्छति।
(v) सः वदति पठति च → सः वदन् पठति।
इन वाक्यों में हसन् (हस् + शतृ), खादन् (खाद् + शतृ), रुदन् (रुद् + शतृ), धावन् (धाव + शतृ) तथा वदन् (वद् + शतृ) शब्दों में शतृ प्रत्यय है।

Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम्

(घ) शानच् प्रत्ययः
शानच् प्रत्ययान्त पदों का प्रयोग विशेषण रूप में होता है। इसके लिङ्ग-विभक्ति-वचन विशेष्य के अनुसार होते हैं। ‘शानच्’ प्रत्यय का आन/मान शेष रहता है। शानच् प्रत्यय आत्मनेपदी धातु से जुड़ता है

सेव् + शानच् = सेवमानः
वृध् + शानच् = वर्धमानः
वन्द् + शानच् = वन्दमानः
ईक्ष् + शानच् = ईक्षमाणः
लभ् + शानच् = लभमानः
कम्प् + शानच् = कम्पमानः

(ङ) क्त तथा क्तवतु प्रत्ययः
भूतकाल में लङ् लकार के स्थान पर कर्तृवाच्य में क्तवतु तथा कर्मवाच्य में क्त का प्रयोग भी होता है। जैसे
(i) सः अहसत् के स्थान पर सः हसितवान्
(ii) सः अगच्छत् के स्थान पर तेन गतः
(iii) सः पत्रम् अलिखत् के स्थान पर सः पत्रं लिखितवान्
(iv) सः वृक्षम् अपश्यत् के स्थान पर तेन वृक्षः दृष्टः
यहाँ गतः व दृष्टः में क्त प्रत्यय है
गम् + क्त = गतः।
दृश् + क्त = दृष्टः।
इसी तरह हसितवान् व लिखितवान् में क्तवतु प्रत्यय
है-हसितवान् = हस् + क्तवतु।
लिखितवान् = लिख् + क्तवतु।

Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम्

(च) तव्यत्-अनीयर्-प्रत्ययः
‘चाहिए’-इस अर्थ में तव्यत् तथा अनीयर् प्रत्यय होते हैं। इन प्रत्ययों का प्रयोग कर्मवाच्य अथवा भाववाच्य में होता है। तब कर्त्ता में तृतीया विभक्ति तथा कर्म में प्रथमा विभक्ति होती है
Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम् 1

Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम् 2
Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम् 3
Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम् 4

(ii) कृदन्त-प्रत्यय-प्रयोगः

क्त, क्तवतु, शतृ, शानच्, तव्यत्, अनीयर् प्रत्ययः क्त प्रत्यय-भूतकाल कर्मवाच्य में प्रयुक्त होता है, जैसे दत्तम्, जाता, कृता, आदि।
दा + क्त-दत्तम्। जन् + क्त-जाता (स्त्री.)। कृ + क्त-कृता (स्त्रीलिङ्ग)।
(i) मया भवनं द्विधा विभज्य दत्तम्। (मेरे द्वारा घर दो भाग में बाँट कर दिया गया।)
(ii) निर्णयं श्रुत्वा सा प्रसन्ना जाता। (निर्णय सुनकर वह प्रसन्न हुई।)
(iii) जनैः न्यायाधीशस्य प्रशंसा कृता। (लोगों द्वारा न्यायाधीश की प्रशंसा की गई।)
क्तवतु प्रत्यय-यह भी भूतकाल में प्रयुक्त होता है। सामान्यतः कर्तृवाच्य में इसका प्रयोग होता है जैसे

Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम्

भाष् + क्तवतु-भाषितवान्।
घोष् + क्तवतु-घोषितवान्।
आज्ञा (णिच् + क्तवतु)-आज्ञप्तवान्।
भाष् + क्तवतु-भाषितवान्,
सः भूयो भाषितवान्।
घुष् + क्तवतु-घोषितवान्।
न्यायाधीशः पुनः घोषितवान्।

प्रत्यय-प्रकरणम्

आ + ज्ञा + णिच् + क्तवतु-आज्ञप्तवान्
स प्रथमं भागं चित्रायै दातुम् आज्ञप्तवान्।

शतृ प्रत्यय-यह वर्तमान काल में हो रही क्रिया के अर्थ में प्रयुक्त होता है।
घोष् + शतृ-घोषयन्
घुष् + शतृ-घोषयन्,
तौ निजाधिकारं घोषयन्तौ (घोषणा करते हुए) आगतौ।

शानच् प्रत्यय-वर्तमान काल में आत्मनेपद में प्रयुक्त होता है।
वि + वद् + शानच्-विवदमानः,
तौ तथैव विवदमानौ (विवाद करते हुए) न्यायालयम् आगतौ।

तव्यत् प्रत्यय
छात्रैः पाठः पठितव्यः
अस्माभिः गीता पठितव्या
लतया रामायणं पठितव्यम्

Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम्

अनीयर् प्रत्यय
अस्माभिः धूम्रपानं न करणीयम्
त्वया रोटिका खादनीया
मया वृद्धः सेवनीयः

(iii) स्त्रीप्रत्ययाः

पुरुषवाचक शब्दों से टाप् (आ) या, ङीप्, ङीष् (ई) प्रत्यय लगाकर स्त्रीवाचक शब्द बनाए जाते हैं। जैसे-टाप् प्रत्यय के उदाहरण
छात्र + टाप् (आ) – छात्रा।
श्रुत + टाप् (आ) – श्रुता।
अन्तिम + टाप् (आ) – अन्तिमा।

देव + ङीप् (ई) – देवी।
नद + ङीप् (ई) – नदी।
पुत्र + ङीप् (ई) – पुत्री।

अभ्यासः

निम्नलिखित वाक्यों के रेखांकित पदों में प्रकृति और प्रत्यय को पृथक् करके कोष्ठक में लिखो
1. सः हसन् (……… + ………) अवदत्।
2. अहं मन्दिरं गत्वा (…….. + …..) अपश्यम्।
3. त्वं पठितुम् (….. + ……) विद्यालयं गच्छसि।
4. तेन पुस्तकं पठितम् (…. + ….)।
5. मन्त्री नाटकम् दृष्टवान् (….. + …)।
6. सः भोजनम् आदाय (…. + …) अगच्छत्।
7. युध्यमानः (….. + …….) सैनिकः देशं रक्षति।
8. वृद्धः शीतेन कम्पमानः (… + ……) तिष्ठति।
9. मालाकारेण पुष्पाणि चेतव्यानि (. .. + . )
10. त्वया गुरुः पूजनीयः (… + ….)।
11. तेन कुमार्गः त्यक्तव्यः (….. + ….)।
12. खट्वायां शिशुः शयानः (…… + …) तिष्ठति।
उत्तर:
1. हस् + शतृ
2. गम् + क्त्वा
3. पठ् + तुमुन्
4. पठ् + क्त
5. दृश् + क्तवतु
6. आ + दा + ल्यप्

Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम्
7. युध् + शानच्
8. कम्प् + शानच्
9. चि + तव्यत्
10. पूज् + अनीयर्
11. त्यज् + तव्यत्
12. शी + शानच्।

बहुविकल्पीयप्रश्नाः

प्रश्न 1.
निम्नलिखितवाक्येषु निर्दिष्टधातोः तुमुन्/कत्वा/ल्यप् शुद्ध प्रत्ययान्तपदेन रिक्तस्थानानि पूरयत
(i) भाषणं (श्रु + क्त्वा) सर्वे श्रोतारः प्रसन्नाः आसन्।
(क) श्रुक्त्वा
(ख) श्रुत्वा
(ग) श्रुतवा
(घ) श्रुवा
उत्तर:
(क) श्रुक्त्वा

(ii) आलस्यं (परि + त्यज् + ल्यप्) उद्यमं करणीयम्।
(क) परित्यज्य
(ख) परित्यजय
(ग) परित्यज्यप्
(घ) परित्यजल्यप्
उत्तर:
(क) परित्यज्य

(iii) विद्यालये छात्राः (पठ् + तुमुन्) गच्छन्ति।
(क) पठतुम्
(ख) पठितुमुन्
(ग) पठितुम्
(घ) पठितुम
उत्तर:
(ग) पठितुम्

प्रश्न 2.
अधोलिखितवाक्येषु रेखाङ्कितपदानाम् शुद्धप्रकृतिप्रत्ययविभागम् (✓) इति चिह्नन प्रदर्शयताम्
(i) कृषकः क्षेत्रं प्रति गतवान्।
(क) गम् + मतुप्
(ख) गम् + शानच्
(ग) गम् + क्तवतु
(घ) गम् + क्त
उत्तर:
(ग) गम् + क्तवतु

(ii) छात्रैः पाठाः पठिताः।
(क) पठ् + टाप्
(ख) पठ् + क्त
(ग) पठ् + तल्
(घ) पठि + क्त
उत्तर:
(क) पठ् + टाप्

Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम्

(iii) दानं यच्छन् वैभवः प्रसीदति।
(क) दा + शतृ
(ख) दा + क्त
(ग) दा + अन्
(घ) दा + इनि
उत्तर:
(क) दा + शतृ

(iv) कम्पमानः बालः चायं पिबति।
(क) कम्प् + मतुप्
(ख) कम्प् + मान्
(ग) कम्प् + क्तवतु
(घ) कम्प् + शानच्
उत्तर:
(घ) कम्प् + शानच्

प्रश्न 3.
अधोलिखितेषु वाक्येषु शुद्धपदं (✓) इति चिह्नन अङ्कयत
(i) अस्माभिः वृक्षाः (रोपणीयाः / रोपनीयाः / रोपणीयः)।
(ii) गुरूणाम् आज्ञा (पालनीया / पालनीयः / पालनीयाः)।
(iii) जनैः स्वकर्त्तव्यस्य पालनं (कर्तव्यम् / कर्तव्या / कर्तव्यः)।
(iv) रूप्यकाणि (गणयती, गणयन्ती, गणयत्) तृप्ता प्रसन्ना अस्ति।
उत्तर:
(i) रोपनीयाः
(ii) पालनीया
(iii) कर्तव्यम्
(iv) गणयन्ती

Class 7 Sanskrit Grammar Book Solutions प्रत्यय-प्रकरणम्

error: Content is protected !!