CBSE Class 7 Sanskrit रचना संवादलेखनम्

We are offering NCERT Solutions for Class 7 Sanskrit Grammar Book रचना संवादलेखनम् Questions and Answers can be used by students as a reference during their preparation.

CBSE Class 7 Sanskrit रचना संवादलेखनम्

प्रश्न 1.
अधोलिखितं संवादं पठत। अत्र केचन प्रवासार्थं प्रस्थिताः गृहसदस्याः वार्तालापं कुर्वन्ति। संवादे रिक्तस्थानानि मञ्जूषायाः अवचित्य समुचितपदैः पूरयत

चेतनः – वयं सायङ्काले कन्याकुमारी प्राप्स्यामः । प्रथमं समुद्रतीरं गत्वा ……… द्रक्ष्यामः। अनन्तरं देवालयं गत्वा ……………………. दर्शनं करिष्यामः।
कृष्णा – वयं कुत्र ……………………?
चेतनः – …………………….. प्रवासिमन्दिरम् अस्ति। …………………….. निवत्स्यामः ।
पिता – ……………….. कथम्?
चेतन: – तत्र अनेके भोजनालयाः सन्ति। तत्र गमिष्यामः, भोजनं च करिष्यामः।
पिता – अथवा प्रथमम् एव खाद्यानि वेष्यामः। तानि …………………….. नेष्यामः। तत्र …………………..।
चेतनः – रात्रौ तत्रैव …………………… प्रातः ……..|

मञ्जूषा

तत्र । प्रत्यागमिष्यामः । भोजनव्यवस्था। सूर्यास्तं । देवालयसमीपे। देव्याः । प्रवासिमन्दिरम्। ” | ग्वादिष्यामः । स्थित्वा। निवत्स्यामः।

उत्तर:
चेतनः – वयं सायङ्काले कन्याकुमारी प्राप्स्यामः । प्रथमं समुद्रतीरं गत्वा सूर्यास्तं द्रक्ष्यामः। अनन्तरं
देवालयं गत्वा देव्याः दर्शनं करिष्यामः ।
कृष्णा – वयं कुत्र निवत्स्यामः?
चेतनः – देवालयसमीपे प्रवासिमन्दिरम् अस्ति। तत्र निवत्स्यामः ।
पिता – भोजनव्यवस्था कथम्?
चेतनः – तत्र अनेके भोजनालयाः सन्ति। तत्र गमिष्यामः, भोजनं च करिष्यामः।
पिता – अथवा प्रथमम् एव खाद्यानि क्रेष्यामः । तानि प्रवासिमन्दिरं नेष्यामः। तत्र खादिष्यामः
चेतनः – रात्रौ तत्रैव स्थित्वा प्रातः प्रत्यागमिष्यामः

CBSE Class 7 Sanskrit रचना संवादलेखनम्

प्रश्न 2.
अधोलिखितं संवादं पठत। प्रवासे कोलकातानगरं गत्वा अष्ट मित्राणि ‘अहं किं किं करिष्यामि’
इति वदन्ति। वार्तालापे रिक्तस्थानानि मञ्जूषायाः उचितपदानि विचित्य तैः पूरयत
रञ्जनः – वयं परश्वः कोलकातानगरं गमिष्यामः । तत्र गत्वा सर्वे किं किं …………………. , इति वदन्तु।
मानवः – मम तत्र पञ्च षट् मित्राणि सन्ति। यत्र वयं स्थास्यामः, तत्र अहं तानि सर्वाणि दूरभाषद्वारा
वल्लभः – वयं तत्र मेट्रो-रेलयानेन यात्रां करिष्यामः । हावड़ोपरि निर्मितं नवसेतुमपि ……
सौरभः – अहं तु ततः बाङ्गला-वाङ्मयं …………….. आनेष्यामि।
पङ्कजः – अहं नूतनवस्त्राणि ………………………. । पुस्तकेषु मम …………………….. नास्ति।
शिवाङ्क:- परं वयं तत्र कुत्र …………..?
विभुः – मया पूर्वमेव …………………….. कृतः । वयं हरियाणा-भवने निवत्स्यामः ।
यदा अहं पूर्वं तत्र ……………….. तदा तत्रैव निवासम् अकरवम्।
मेधावी – शोभनम् एतद्विषये अधुना काऽपि ……………………. नास्ति।

मञ्जूषा

| रुचि । गतवान् । आह्वास्यामि। क्रीत्वा। चिन्ता। प्रबन्धः । निवत्स्यामः । द्रक्ष्यामः । क्रेष्यामि। कर्तुमिच्छन्ति।

उत्तर:
रञ्जनः – वयं परश्वः कोलकातानगरं गमिष्यामः । तत्र गत्वा, सर्वे किं किं कर्तुमिच्छन्ति, इति वदन्तु।
मानवः – मम तत्र पञ्च षट् मित्राणि सन्ति । यत्र वयं स्थास्यामः, तत्र अहं तानि सर्वाणि दूरभाषद्वारा आह्वास्यामि
वल्लभः – वयं तत्र मेट्रो-रेलयानेन यात्रां करिष्यामः । हावड़ोपरि निर्मितं नवसेतुमपि द्रक्ष्यामः
सौरभः – अहं तु ततः बाङ्गला-वाङ्मयं क्रीत्वा आनेष्यामि।
पङ्कजः – अहं नूतनवस्त्राणि क्रेष्यामि। पुस्तकेषु मम रुचिः नास्ति।
शिवाङ्कः – परं वयं तत्र कुत्र निवत्स्यामः?
विभुः – मया पूर्वमेव प्रबन्धः कृतः । वयं हरियाणा-भवने निवत्स्यामः।
यदा अहं पूर्वं तत्र गतवान्, तदा तत्रैव निवासम् अकरवम्।
मेधावी – शोभनम् एतद्विषये अधुना काऽपि चिन्ता नास्ति।

CBSE Class 7 Sanskrit रचना संवादलेखनम्

प्रश्न 3.
रामः श्यामश्च वार्तालापं कुरुतः। ‘गतदिवसे ताभ्यां किं किं कृतम्’ इति चर्चायाः विषयः। तत्र रिक्तस्थानानि मञ्जूषायाः उचितपदानि आदाय पूरयितव्यानि
रामः – श्याम! अहं …………………….. प्रातः षड्वादने …………………….. । स्नानादिकं ………………..:, पानीयं …………………….., दशवादने …………………….. गतवान्। तत्र व्यवहारसम्बन्धीनि पत्राणि …………………….., अनन्तरं तानि पत्राणि प्रेषितवान् । सायंकाले गृहमागत्य ………. गत्वा वस्तूनि क्रीतवान्। रात्रौ …………. श्रुतवान् । दशवादने निद्रां कृतवान्।
श्यामः – मित्र! भवान् तु उद्यमी अस्ति। मया तु कार्यालयात् अवकाशः गृहीत्वा सम्पूर्णदिवसे गृहे स्थित्वा …………………. एव सम्पादितानि।
रामः – अहमपि यदा कदा …………………….. करोमि।

मञ्जूषा

विपणिं। कृत्वा। तथाविधं। दूरदर्शनवार्ता । गृहकार्याणि। ह्यः। पीत्वा। लिखितवान्। कार्यालयं । उत्थितवान्।

उत्तर:
रामः – श्याम ! अहं ह्यः प्रातः षड्वादने उत्थितवान्। स्नानादिकं कृत्वा, पानीयं पीत्वा, दशवादने कार्यालयं गतवान् । तत्र व्यवहारसम्बन्धीनि पत्राणि लिखितवान्, अनन्तरं तानि पत्राणि प्रेषितवान्। सायंकाले गृहमागत्य विपणिं गत्वा वस्तूनि क्रीतवान्। रात्रौ दूरदर्शनवार्ता श्रुतवान् । दशवादने निद्रां कृतवान् ।
श्यामः – मित्र! भवान् तु उद्यमी अस्ति। मया तु कार्यालयात् अवकाशः गृहीत्वा सम्पूर्णदिवसे गृहे स्थित्वा गृहकार्याणि एव सम्पादितानि।
रामः – अहमपि यदा कदा तथाविधं करोमि।

अभ्यास

प्रश्न 1.
कृष्णः – त्वम् कुत्र …………………… ?
राधा – अहम् तु …………………….. गच्छामि।
कृष्णः – तव ………………. कति शिक्षकाः सन्ति?
राधा – मम पाठशालायाम् ……………………. शिक्षकाः सन्ति।
कृष्णः – शोभनम्, परम् काऽपि शिक्षिका न अस्ति?
राधा – ……… शिक्षिका अस्ति।
कृष्णः – शिक्षकाणाम् आचारः ……………….. अस्ति ?
राधा – …….. ।
कृष्णः – अहम् अपि तत्र ………….. इच्छामि।
राधा – ………………. । तदा आवाम् सहैव पाठशाला ……

मञ्जूषा

पठितुम्, स्नेहशीलः, गमिष्यावः, एका, अवश्यमेव, गच्छसि, पाठशालायाम्, पञ्चदश, कीदृशः पाठशालाम्

CBSE Class 7 Sanskrit रचना संवादलेखनम्

प्रश्न 2.
सुखदा – सखि, किं जानासि, अद्य कः उत्सवः अस्ति?
नम्रता – अद्य …………. अस्ति ।
सुखदा – तदा तु अद्य वयम् ……………………. वस्त्राणि धारयिष्याम:?
नम्रता – मम माता अपि नवीनां ……………………. धारयिष्यति।
सुखदा – अहम् पित्रा सह विपणिं ……………………. क्रीडनकानि मिष्टान्नं च क्रेष्यामि।
नम्रता – त्वम् मिष्टान्नं क्रीत्वा किं करिष्यसि?
सुखदा – वयं मिष्टान्नं परिवाराय …………………… च दास्यामः।
नम्रता – किं मित्रेभ्यः किञ्चित् न दास्यसि?
सुखदा – वयं मित्रेषु अपि मिष्टान्नम्
नम्रता – रात्रौ वयं सर्वे बालकाः मित्राणि च मिलित्वा ……………………. चालयिष्यामः।
सुखदा- अहम् तु विस्फोटकपदार्थानाम् ………………….. करिष्यामि।
नम्रता – किमर्थम्?
सुखदा- यतः तेषाम् …………………… ध्वनिना च प्रदूषणं प्रसरति।
नम्रता – समीचीनम् कथितम्। अहम् रात्रौ ……………… तु करिष्यामि परं विस्फोटकपदार्थान् न चालयिष्यामि।

मञ्जूषा

बान्धेभ्यः, बहिष्कार, शाटिकाम्, वितरिष्यामः, धूम्रण, दीपावली, नवीनानि, लक्ष्मीपूजनम्, गत्वा, विस्फोटकपदार्थान्

CBSE Class 7 Sanskrit रचना संवादलेखनम्

error: Content is protected !!