CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम्

We are offering NCERT Solutions for Class 7 Sanskrit Grammar Book रचना चित्राधारित-वर्णनम् Questions and Answers can be used by students as a reference during their preparation.

CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न: 1.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।
CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम् 1
1. ……………
2. ……………
3. ……………
4. ……………
5. ……………
उत्तर:
1. चित्रे पञ्च जनाः सन्ति।
2. तेषु त्रयः बालकाः सन्ति।
3. तेषु द्वे बालिके स्तः।
4. सर्वे वन्दनां कुर्वन्ति।
5. सर्वे पंक्तिबद्धाः तिष्ठन्ति।

CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न: 2.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।
CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम् 2
1. ……………
2. ……………
3. ……………
4. ……………
5. ……………
उत्तर:
1. चित्रे एका खट्वा वर्तते।
2. खट्वायाम् एकः बालकः स्वपिति।
3. तस्य उपरि घटः वर्तते।
4. घटः सक्तूभिः पूर्णः अस्ति।
5. बालकः चरणप्रहारं करोति, घटः अधः पतति।

CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न: 3.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।
CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम् 3
1. ……………
2. ……………
3. ……………
4. ……………
5. ……………
उत्तर:
1. चित्रे एकम् रथम् अस्ति।
2. रथे श्रीकृष्णः सारथिः अस्ति।
3. अर्जुनः रथस्य पश्चभागं उपविशति।
4. श्रीकृष्णः अर्जुनम् उपदिशति।
5. करबद्धः अर्जुनः शृणोति।

CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न: 4.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि
CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम् 4
1. ……………
2. ……………
3. ……………
4. ……………
5. ……………
उत्तर:
1. चित्रे एका नदी अस्ति।
2. नदीतटे एकः धीवरः अस्ति।
3. धीवरस्य हस्ते जालम् अस्ति।
4. जाले मत्स्याः सन्ति ।
5. धीवरः मत्स्यान् घटे क्षिपति।

CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्नः 5.
चित्रं पश्यत। मञ्जूषायां प्रदत्तानां शब्दानां सहायतया चित्रवर्णनं कुरुत। पञ्च वाक्यानि रचयत।
CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम् 5
1. ……………
2. ……………
3. ……………
4. ……………
5. ……………
उत्तर:
1. चित्रे पुष्पितम् उद्यानं वर्तते।
2. वृक्षस्य पश्चात् चन्द्रशेखरः तिष्ठति।
3. तस्य अग्रे सैनिकाः सन्ति।
4. सैनिकानां हस्तेषु आयुधानि सन्ति।
5. चन्द्रशेखरः सैनिकानाम् उपरि गोलिकाभिः वर्षणं कृत्वा स्वरक्षां करोति।

अभ्यासः

प्रश्न: 1.
अधोदत्तं चित्रं दृष्ट्वा मञ्जूषायाम् प्रदत्त-शब्दानां सहायतया पञ्च वाक्यानि लिखत।

CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम् 6

CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न: 2.
अधोदत्तं चित्रं दृष्ट्वा मञ्जूषायाम् प्रदत्त-शब्दानाम् सहायतया पञ्च वाक्यानि लिखत।

CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम् 7

CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न: 3.
अधः दत्तम् चित्रम् आधृत्य मञ्जूषायां प्रदत्तशब्द दानाम् सहायतया संस्कृते चत्वारि वाक्यानि लिखत।

CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम् 8

CBSE Class 7 Sanskrit रचना चित्राधारित-वर्णनम्

error: Content is protected !!