CBSE Class 6 Sanskrit रचना निबंध-लेखनम्

We are offering NCERT Solutions for Class 6 Sanskrit रचना निबंध-लेखनम् Questions and Answers can be used by students as a reference during their preparation.

CBSE Class 6 Sanskrit रचना निबंध-लेखनम्

(1) मम विद्यालय
मम विद्यालय: नगरस्य नातिदूरम् अस्ति। अहं द्विचक्रिकया तत्र गच्छामि। तत्र दशमकक्षापर्यन्तम् अध्यायनं भवति। क्रीडायाः अपि तत्र सम्यक् व्यवस्था वर्तते। तस्य परीक्षापरिणामः उत्तमः भवति। छात्राणां सर्वांगीणः विकासः अत्र भवति।

शब्दार्थ:-
नातिदूरम् – समीप।
द्विचक्रिकया – साईकल से।
दशमकक्षापर्यन्तम् – दसवीं कक्षा तक।
अध्यायनम् – पढ़ाई।
क्रीडायाः – खेलों का।
सम्यक् – अच्छी।

CBSE Class 6 Sanskrit रचना निबंध-लेखनम्

(2) मम पुस्तकम्
मम पुस्तकम् (श्रेयसी) अस्ति। एतत् पुस्तकम् रोचकम् अस्ति । अस्मिन् कथा-श्लोक-माध्यमेन संस्काराः दीयन्ते । छात्राः श्लोकान् कण्ठस्थान् कुर्वन्ति । पाठानन्तरम् अभ्यासः अस्ति । अनेन संस्कृतभाषायाः ज्ञानं सरलतया कर्तुं शक्यते।

शब्दार्थ:-
रोचकम् – रुचिकर।
संस्काराः – शिक्षा।
दीयन्ते – दिए जाते हैं।
कुर्वन्ति – करते हैं।
कण्ठस्थान् – याद।
पाठानन्तरम् – पाठ के बाद।
अनेन – इसके द्वारा।
कर्तुं शक्यते – किया जा सकता है।

CBSE Class 6 Sanskrit रचना निबंध-लेखनम्

(3) मम आचार्य:
डा. आनन्दस्वरूपः मम प्रियः आचार्यः अस्ति। सः अनुशासनप्रियः अस्ति। सः गणितस्य अध्यापकः अस्ति। सः सर्वान् पितृवत् स्निह्यति । सः स्वविषयं परिश्रमपूर्वकं पाठयति। सर्वे छात्राः तं सादरं प्रणमन्ति।

शब्दार्थ:-
सर्वान् – सब को।
पितृवत् – पिता के समान।
स्निह्यति – प्यार करता है।
पाठयति – पढ़ाता है।
प्रणमन्ति – प्रणाम करते हैं।

CBSE Class 6 Sanskrit रचना निबंध-लेखनम्

(4) संस्कृतभाषा :
अस्माकं राष्ट्रस्य सर्वासां भाषाणां जननी संस्कृतभाषा अस्ति। एषा विश्वभाषा अस्ति। अस्माकं प्राचीन ग्रन्थाः संस्कृतभाषायां सन्ति। भारतस्य सर्वेषु विद्यालयेषु संस्कृतसंभाषणस्य शिक्षणं प्रदातुं संस्कृतभारती संस्कृतसम्भाषण-शिविराणि आयोजयति।

शब्दार्था:-
राष्ट्रस्य – राष्ट्र की।
सर्वासाम् – सब।
भाषाणाम् – भाषाओं की।
अस्माकम् – हमारे
शिक्षणम् – शिक्षा, पढ़ाई।
आयोजयति – आयोजित करती है।

CBSE Class 6 Sanskrit रचना निबंध-लेखनम्

(5) मम देश:
(जननी जन्मभूमिश्च स्वर्गादपि गरीयसी) भारतम् मम प्रियः देशः अस्ति। मम देशः सुविशालः अस्ति । अत्र षट् ऋतवः सन्ति । अत्र उत्तरदिशायाम् देवतात्मा हिमालयः अस्ति। प्राचीनकाले अयं देशः विश्वगुरुः आसीत् । अयं पुनः शीघ्रं विश्वगुरुः भविष्यति। उक्तं च-जननी जन्मभूमिः स्वर्गादपि गरीयसी।

शब्दार्थ:-
मम – मेरा
सुविशाल: – बहुत बड़ा
षट् – छह
ऋतवः – ऋतुएँ
सन्ति – हैं
उत्तरदिशायाम् – उत्तरदिशा में
देवतात्मा – देवताओं का निवास स्थान
प्राचीनकाले: – प्राचीन समय में
विश्वगुरुः – संसार का गुरु। गरीयसी-महान्।

अभ्यासः

अधोलिखितेषु विषयेषु निबन्धान लिखत (निम्नलिखित विषयों पर निबन्ध लिखें।)

1. मम प्रिया क्रीडा
2. मम प्रियं मित्रम्
3. मम गृहम्
4. मम उद्यानम्
5. मम दिनचर्या।

CBSE Class 6 Sanskrit रचना निबंध-लेखनम्

error: Content is protected !!