CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम्

We are offering NCERT Solutions for Class 6 Sanskrit रचना चित्राधारित-वर्णनम् Questions and Answers can be used by students as a reference during their preparation.

CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम्

अधोलिखितम् चित्रं दृष्ट्वा शब्दसूचीसहायतया त्रीणि संस्कृतवाक्यानि लिखत
(निम्नलिखित चित्र देखकर शब्दसूची की सहायता से तीन संस्कृत के वाक्य लिखो)

प्रश्न 1.
शब्दसूची-अश्वः। अजा। पत्राणि । तृणानि। खादति। जलम्। पश्चात्।।
CBSE Class 6 Sanskrit रचना चित्राधारित वर्णनम् 1
(क) ……………….
(ख) ……………….
(ग) ……………….
उत्तर:
(छात्र इनसे अतिरिक्त और भी वाक्य बना सकते हैं।)
(क) अश्वः तृणानि खादति।
(ख) अजा पत्राणि खादति।
(ग) पश्चात् उभौ जलं पास्यतः।

CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न 2.
शब्दसूची-बालकः। पितरम्। मातरम्। आशिषम्। यच्छतः। नमति । उभौ।।
CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम् 2
(क) ……………….
(ख) ……………….
(ग) ……………….
उत्तर:
(क) बालकः पितरम् नमति।
(ख) सः मातरम् अपि नमति।
(ग) उभौ तम् आशिषम् यच्छतः।

CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न 3.
शब्दसूची-पर्यटकाः। ट्रालीयानेन। उपरि। अधः। पर्वतीयानि दृश्यानि। पश्यन्ति । गच्छन्ति। केचन। आपणे।
CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम् 3
(क) ……………….
(ख) ……………….
(ग) ……………….
उत्तर:
(क) पर्यटकाः ट्रालीयानेन उपरि गच्छन्ति।
(ख) केचन ट्रालीयानेन अधः आगच्छन्ति।
(ग) उपरि गत्वा ते सुन्दराणि पर्वतीयानि दृश्यानि पश्यन्ति ।
अथवा
केचन जलपानार्थम् एकस्मिन् आपणे उपविशन्ति ।

CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न 4.
शब्दसूची-पर्वतीयनगरम्। उन्नतम्। पर्वतशिखरम्। जलाशयः। तटम्। भवनानि। वृक्षाः।
CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम् 4
(क) ……………….
(ख) ……………….
(ग) ………………
उत्तर:
(क) वयं चित्रे पर्वतीयनगरम् पश्यामः।
(ख) अत्र उन्नतानि पर्वतशिखराणि सन्ति।
(ग) वृक्षाणां मध्ये भवनानि सुन्दराणि सन्ति।
अथवा
अत्र पर्वतमध्ये एकः विशालः जलाशयः अस्ति।

CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न 5.
शब्दसूची-विद्यालयस्य कक्षा। अध्यापिका। बालकान्। छात्राः। शान्तभावेन। आज्ञां। शृण्वन्ति।
CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम् 5
(क) ……………….
(ख) ……………….
(ग) ……………….
उत्तर:
(क) चित्रे विद्यालयस्य कक्षा अस्ति।
(ख) अत्र अध्यापिका बालकान् पाठयति।
(ग) छात्राः शान्तभावेन शृण्वन्ति।
अथवा
छात्राः अध्यापिकायाः आज्ञायाः पालनं कुर्वन्ति

CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न 6.
शब्दसूची-छात्राणाम्। विद्यालयः। बालकाः। बालिकाः। कक्षासु। अध्यापकाः। पाठयन्ति । अध्यापिकाः।
CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम् 6
(क) ……………….
(ख) ……………….
(ग) ……………….
उत्तर:
(क) एषः छात्राणां विद्यालयः अस्ति।
(ख) विद्यालये बालिकाः बालकाः च पठन्ति।
(ग) ते कक्षासु शान्तभावेन उपविशन्ति ।
अथवा
अध्यापकाः अध्यापिकाः च तान् पाठयन्ति ।

CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम्

प्रश्न 7.
शब्दसूची-पर्वतस्य अधः। सरिता। नौकाः। मकराः। पथिकाः। मत्स्याः । कच्छपाः। ।
CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम् 7
(क) ……………….
(ख) ……………….
(ग) ……………….
उत्तर:
(क) अत्र पर्वतस्य अधः सरिता वहति ।
(ख) सरितायाः जले मत्स्याः, मकराः, कच्छपाः सन्ति ।
(ग) सरितायां नौकाः चलन्ति।
अथवा
सरितायां नौकासु पथिकाः तिष्ठन्ति

CBSE Class 6 Sanskrit रचना चित्राधारित-वर्णनम्

error: Content is protected !!