अव्यय-प्रकरणम् MCQ Questions with Answers Class 7 Sanskrit

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 7 Sanskrit with Answers to get you started with the subject, अव्यय-प्रकरणम् MCQ Questions with Answers Class 7 Sanskrit. You can download NCERT MCQ Questions for Class 7 Sanskrit Grammar अव्यय-प्रकरणम् with Answers Pdf free download, and learn how smart students prepare well ahead.

MCQ Questions for Class 7 Sanskrit Grammar अव्यय-प्रकरणम् with Answers

अधोलिखितेषु वाक्येषु उचिताव्ययपदैः रिक्तस्थानानि पूर्यन्ताम्

Question 1.
बालकः उपवनस्य ………… प्रविशति।
(क) अन्तः
(ख) बहिः
(ग) उपरि
(घ) अधः

Answer

Answer: (क) अन्तः


Question 2.
क्रीडकाः क्रीडाक्षेत्रात् ………… न गच्छन्ति।
(क) उच्चैः
(ख) नीचैः
(ग) बहिः
(घ) पुरा

Answer

Answer: (ग) बहिः


Question 3.
भवनस्य ……….. शरवानुः आतपे तिष्ठति।
(क) पुरा
(ख) कदापि
(ग) कुतः
(घ) उपरि

Answer

Answer: (घ) उपरि


Question 4.
भूमेः …………. जलं वर्तते।
(क) अधः
(ख) विना
(ग) कदापि
(घ) पुरा

Answer

Answer: (क) अधः


Question 5.
वृक्षस्य ………… मुनिः तपः करोति।।
(क) कुतः
(ख) कदापि
(ग) नीचैः
(घ) बहिः

Answer

Answer: (ग) नीचैः


Question 6.
पुस्तकालये ……… न हसितव्यम्।
(क) नीचैः
(ख) बिना
(ग) अलं
(घ) उच्चैः

Answer

Answer: (घ) उच्चैः


Question 7.
असत्यं ………….. न वक्तव्यम्।
(क) अलं
(ख) उच्चैः
(ग) कदापि
(घ) कुतः

Answer

Answer: (ग) कदापि


Question 8.
गङ्गा ………… निर्गच्छति?
(क) कदापि
(ख) कुतः
(ग) अन्तः
(घ) उच्चैः

Answer

Answer: (ख) कुतः


Question 9.
……….. विवादेन।
(क) अलं
(ख) बहिः
(ग) अन्तः
(घ) नीचैः

Answer

Answer: (क) अलं


Question 10.
योगस्य …………… अभ्यासः करणीयः।
(क) कदापि
(ख) पुनः
(ग) अन्तः
(घ) बहिः

Answer

Answer: (ख) पुनः


Question 11.
………. अयोध्यायां दशरथः नाम नृपः आसीत्।
(क) उपरि
(ख) इतस्ततः
(ग) पुरा
(घ) कदापि

Answer

Answer: (ग) पुरा


Question 12.
उद्याने ……….. जनाः भ्रमन्ति।
(क) इतस्ततः
(ख) अन्तः
(ग) बहिः
(घ) कुतः

Answer

Answer: (क) इतस्ततः


We hope you found this NCERT MCQ Questions for Class 7 Sanskrit Grammar अव्यय-प्रकरणम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 7 Sanskrit अव्यय-प्रकरणम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!