MCQ Questions for Class 8 Sanskrit Chapter 3 डिजीभारतम् with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, डिजीभारतम् Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 3 डिजीभारतम् with Answers Pdf free download and learn how smart students prepare well ahead.

डिजीभारतम् Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 3 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of डिजीभारतम् Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितंगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म्। अनन्तरः तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परिवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्।

Question 1.
प्राचीनकाले ज्ञानस्य आदान-प्रदान कीदृशमासीत्।
(i) लिखितम्
(ii) मौखिकम्
(iii) दर्शनेन
(iv) श्रवणेन।

Answer

Answer: (ii) मौखिकम्


Question 2.
लेखनकार्यं प्राचीनकाले कथम् आरब्धम्?
(i) भूर्जपत्रोपरि
(ii) पाषाणोपरि
(iii) कर्गदोपरि .
(iv) वस्त्रोपरि।

Answer

Answer: (i) भूर्जपत्रोपरि


Question 3.
‘लेखन्याः’ इत्यत्र का विभक्तिः?
(i) षष्ठी
(ii) तृतीया
(iii) चतुर्थी
(iv) द्वितीया।

Answer

Answer: (i) षष्ठी


Question 4.
‘कालपरिवर्त्तनेन …… परिवर्त्तते’- इत्यत्र क्रियापदं किम्?
(i) सह
(ii) मानवस्य
(iii) परिवर्तते
(iv) आवश्यकता।

Answer

Answer: (iv) आवश्यकता।


Question 5.
‘ज्ञानस्य’ इत्यस्य विपरीतार्थकशब्दं लिखत
(i) दु:खस्य
(ii) अज्ञानस्य
(iii) स्नेहस्य
(iv) शास्त्रस्य।

Answer

Answer: (ii) अज्ञानस्य


Question 6.
‘भूर्जपत्रम्’ इत्यत्र कः समासः?
(i) कर्मधारय
(ii) बहुव्रीहि
(iii) तत्पुरुष
(iv) अव्ययीभाव।

Answer

Answer: (iii) तत्पुरुष


Question 7.
‘सर्वेषाम्’ इत्यस्य एकवचनान्तरूपं लिखत
(i) सर्वे,
(ii) सर्वस्य,
(iii) सर्वेण,
(iv) सर्वेः।

Answer

Answer: (ii) सर्वस्य,


Question 8.
‘मानवस्य’ इत्यस्य पर्यायशब्दं लिखत
(i) दानवस्य
(ii) मनुष्यस्य
(iii) देवस्य
(iv) मुनेः।

Answer

Answer: (ii) मनुष्यस्य


अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

अद्य सम्पूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्।

Question 1.
‘मनसि’ इत्यत्र का विभक्तिः?
(क) तृतीया
(ख) षष्ठी
(ग) सप्तमी
(घ) चतुर्थी।

Answer

Answer: (ग) सप्तमी


Question 2.
‘श्रूयते’ इत्यस्य बहुवचनान्तरूपं लिखत।
(क) श्रूयध्वे
(ख) श्रूयन्ति
(ग) श्रूयन्ते
(घ) श्रूयाम हे।

Answer

Answer: (ग) श्रूयन्ते


Question 3.
‘आवश्यकताऽपि’ इत्यत्र कः सन्धिः?
(क) दीर्घ
(ख) गुण
(ग) यण
(घ) वृद्धि।

Answer

Answer: (क) दीर्घ


Question 4.
‘आरब्धम्’ इत्यत्र कः प्रत्ययः?
(क) धम्
(ख) ब्धम्
(ग) क्त
(घ) त।

Answer

Answer: (ग) क्त।


Question 5.
मनसि का उत्पद्यते?

Answer

Answer: जिज्ञासा।


Question 6.
लेखनकार्यं कुत्र आरब्धम्?

Answer

Answer: पत्रोपरि।


Question 7.
प्राचीनकाले विद्या कथं गृह्यते स्म?

Answer

Answer: प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।


Question 8.
प्राचीनकाले मौखिकं किम् आसीत्?

Answer

Answer: प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।


रिक्तस्थानस्य पूर्ति कृत्वा भावं स्पष्टीकुरुत

(i) कालस्य …………….. सह मानवस्य आवश्यकताऽपि …………….।

Answer

Answer: कालस्य परिवर्त्तनेन सह मानवस्य आवश्यकताऽपि परिवर्त्तते


(ii) प्राचीनकाले ………….. आदान-प्रदानं च ………….. आसीत्।

Answer

Answer: प्राचीनकाले ज्ञानस्य आदान-प्रदानं च मौखिकम् आसीत्।


शुद्धकथनं (✓) चिह्नेन, अशुद्धकथनं (x) चिह्नन अङ्कय

(क) ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म।
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म।

Answer

Answer:
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म। (✓)
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म। (x)


विपरीतार्थ शब्दान् लिखत

शब्दाः – विलोमः
प्राचीनकाले – …………..
आसीत् – ……………..
आवश्यकता – ……………
सुरक्षिता – ……………
उपयोगेन – …………….
न्यूनता – ………………

Answer

Answer:
शब्दाः – विलोमः
प्राचीनकाले – आधुनिककाले
आसीत् – अस्ति
आवश्यकता – अनावश्यकता
सुरक्षिता – असुरक्षिता
उपयोगेन – अनुपयोगेन
न्यूनता – अधिकता


अधोलिखितानां शब्दानां समक्षं दतैरथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
पदस्य – दातुम्
ज्ञानम् – अनन्तरम्
बहु – तीव्रम्
प्रदातुम् – शब्दस्य
द्रुतम् – पश्चात्
अन्वेषणम् – अनेकम्

Answer

Answer:
शब्दाः – अर्थाः
पदस्य – शब्दस्य
अनन्तरम् – पश्चात्
बहु – अनेकम्
प्रदातुम् – दातुम्
द्रुतम् – तीव्रम्
अन्वेषणम् – ज्ञानम्


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 3 डिजीभारतम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit डिजीभारतम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ

MCQ Questions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, बिलस्य वाणी न कदापि में श्रुता Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता with Answers Pdf free download and learn how smart students prepare well ahead.

बिलस्य वाणी न कदापि में श्रुता Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 2 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of बिलस्य वाणी न कदापि में श्रुता Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

उचितं अव्ययपदं चित्वा वाक्यं पूरयत

Question 1.
सिंहस्य उच्चगर्जनेन गुहा ………… शृगालं आह्वयत्।
(क) उच्चैः
(ख) नीचैः
(ग) अद्यः
(घ) सहसा

Answer

Answer: (क) उच्चैः


Question 2.
गुहायाः’ इति पदे का विभक्तिः?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) सप्तमी

Answer

Answer: (ग) षष्ठी


Question 3.
‘विचार्य’ इत्यत्र कः प्रत्ययः?
(क) ल्यप्
(ख) क्त्वा
(ग) क्त
(घ) यत्

Answer

Answer: (क) ल्यप्


Question 4.
‘निष्क्रम्य’ इति पदस्य विलोमपदं किं?
(क) निष्क्रान्तः
(ख) प्रविश्य
(ग) प्रविशत्
(घ) प्राविशत्

Answer

Answer: (ख) प्रविश्य


Question 5.
‘अकस्मात्’ इत्यस्य पदस्य समानार्थकं अव्ययपदं किं?
(क) समं
(ख) सार्धम्
(ग) सह
(घ) सहसा

Answer

Answer: (घ) सहसा


Question 6.
‘उच्यते’ इति क्रियापदे कः धातुः?
(क) उच्
(ख) वच्
(ग) उच्य्
(घ) उच्यत

Answer

Answer: (ख) वच्


Question 7.
‘यदाह’ इति पदस्य सन्धिच्छेदं किम्?
(क) यद् + अहं
(ख) यद + अहं
(ग) यदा + अहं
(घ) यदा + हं

Answer

Answer: (ग) यदा + अहं


अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता। शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि?”

Question 1.
शृगालस्य नाम किम् आसीत्?
(क) स्वामी
(ख) दुग्धपुच्छः
(ग) दधिपुच्छः
(घ) गुहायाः

Answer

Answer: (ग) दधिपुच्छः


Question 2.
‘विनष्टोऽस्मि’ इति कः अचिन्तयत्?
(क) सिंहः
(ख) शृगालः
(ग) गजः
(घ) अश्वः

Answer

Answer: (ख) शृगालः


Question 3.
‘करवाणि’ इति क्रियापदे कः लकारः?
(क) लङ्
(ख) लुट्
(ग) लट्
(घ) लोट

Answer

Answer: (घ) लोट


Question 4.
कस्य पदपद्धतिः गुहायां प्रविष्टा दृश्यते?

Answer

Answer: सिंहस्य पदपद्धतिः गुहायां प्रविष्टा दृश्यते।


रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत

Question 1.
कदापि बिलस्य वाणी मे न श्रुता।
(क) कः
(ख) का
(ग) के
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 2.
नूनं अस्मिन् बिले सिंहः अस्ति।
(क) के
(ख) कदा
(ग) कुत्र
(घ) का

Answer

Answer: (ग) कुत्र


Question 3.
सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्।
(क) कदा
(ख) कति
(ग) के
(घ) कः

Answer

Answer: (क) कदा


Question 4.
‘एतस्यां‘ इत्यस्य पदस्य मूलशब्दं किं?
(क) अयं
(ख) एतद्
(ग) एत
(घ) इदम्

Answer

Answer: (ख) एतद्


अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

(1) कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्ततः परिभ्रमन् क्षुधार्तः न किञ्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्-‘नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति।

Question 1.
‘सः’ इति सर्वनामपदस्य स्थाने संज्ञापदं किम् भविष्यति?
(क) जीवः
(ख) सिंहः
(ग) क्षुधातः
(घ) वने

Answer

Answer: (ख) सिंहः।


Question 2.
‘क्षुधातः’ इति विशेषणपदस्य कर्तृपदं किम्?
(क) गुहां
(ख) रात्रौ।
(ग) सिंहः
(घ) आहारं

Answer

Answer: (ग) सिंहः।


Question 3.
‘आयाति’ इति पदस्य पर्यायशब्दं गद्यांशे किम् प्रयुक्तम्?
(क) प्रतिवसति
(ख) परिभ्रमन्
(ग) आगच्छति
(घ) प्राप्तवान्

Answer

Answer: (ग) आगच्छति।


Question 4.
सिंहस्य नाम किम् अस्ति?

Answer

Answer: खरनखरः।


Question 5.
सिंहः किं दृष्ट्वा अचिन्तयत्?

Answer

Answer: गुहाम्।


Question 6.
गुहा कीदृशी आसीत्?

Answer

Answer: महती।


Question 7.
सिंहः कुत्र प्रतिवसति स्म?

Answer

Answer: सिंहः कस्मिंश्चित् वने प्रतिवसति स्म।


Question 8.
परिभ्रमन् सिंहः किं न प्राप्तवान्?

Answer

Answer: परिभ्रमन् सिंहः किञ्चिदपि आहारं न प्राप्तवान्।


(2) तदा गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत् । स पश्यति यत् सिंहपदपद्धतिः गुहायां प्रविष्टा, न तु बहिरागता। सोऽचिन्तयत्-नूनम् अस्मिन् बिले सिंहः अस्ति। सः रवं कर्तुम् आरब्धः-भो बिल! किम् अद्य त्वं मां न आह्वयसि?

Question 1.
गुहायाः स्वामी कः आसीत्?

Answer

Answer: शृगालः।


Question 2.
शृगालः किं कर्तुम् आरब्धः?

Answer

Answer: रवम्।


Question 3.
गुहायां का प्रविष्टा?

Answer

Answer: गुहायां सिंहपदपद्धतिः प्रविष्टा।


Question 4.
तदा कः समागच्छत्?

Answer

Answer: तदा गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।


Question 5.
‘सोऽचिन्तयत्’ अत्र सज्ञापदं लिखत।

Answer

Answer: शृगालः।


Question 6.
‘न आह्वयसि’ इत्यत्र सन्धिः कार्यः।

Answer

Answer: नाऽऽह्वयसि।


Question 7.
‘नूनम्’ इत्यस्य पर्यायशब्दं लिखत।

Answer

Answer: खलु।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावः स्पष्टो भवेत्

(क) सिंहः महतीं गुहां दृष्ट्वा अचिन्तयत्।
अस्य भावः अस्ति यत् सिंहः ……………. गुहां ………………… अचिन्तयत्।

Answer

Answer:
अस्य भावः अस्ति यत् सिंहः विशालां गुहां वीक्ष्य अचिन्तयत्।


(ख) अत्रैव निगूढो भूत्वा तिष्ठामि।
अस्य भावः अस्ति यद् अहम् अस्मिन् ………………. एव ……………… भूत्वा तिष्ठामि।

Answer

Answer:
अस्य भावः अस्ति यद् अहम् अस्मिन् स्थाने एव प्रच्छन्नो भूत्वा तिष्ठामि।


अधोलिखितेषु विकल्पेषु समुचितं भावं चित्वा लिखत

(क) कस्मिंश्चिद् वने एकः सिंहः प्रतिवसति स्म।
(i) कस्मिंश्चिद् नगरे एकः सिंहः वसति स्म।
(ii) कस्मिंश्चिद् वने एकः सिंहः वसति स्म।
(iii) एकस्मिन् वने सिंहः मृगान् खादति स्म।
(iv) एकस्मिन् वने सिंहः स्वपिति स्म।

Answer

Answer: (ii) कस्मिंश्चिद् वने एकः सिंहः वसति स्म।


(ख) सिंहः किञ्चिदपि आहारं न प्राप्तवान्।
(i) सिंहः भोजनं न प्राप्तवान्।
(ii) सिंहः भोजनं न कृतवान्।
(iii) सिंहः भोजनं न खादितवान्।
(iv) सिंहः भोजनं न दृष्टवान्।

Answer

Answer: (i) सिंहः भोजनं न प्राप्तवान्।


अधोलिखितेषु भावकथनेषु यत् कथनं शुद्धं तत् (✓) चिह्नन, यच्चाऽशुद्धं तत् (x) चिह्नन अङ्कयत।

(क) गुहायां रात्रौ कोऽपि आगच्छति
(i) गुहायां रात्रिः आगच्छति।
(ii) गुहायां कोऽपि रात्रिकाले आगच्छति।

Answer

Answer:
(i) गुहायां रात्रिः आगच्छति। (x)
(ii) गुहायां कोऽपि रात्रिकाले आगच्छति। (✓)


(ख) सः किञ्चिदपि आहारं न प्राप्तवान्।
(i) सः स्वल्पमपि भोजनं न प्राप्तवान्।
(ii) सः भोजनं प्राप्तवान्, न आहारम्।

Answer

Answer:
(i) सः स्वल्पमपि भोजनं न प्राप्तवान्। (✓)
(ii) सः भोजनं प्राप्तवान्, न आहारम्। (x)


अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्

Question 1.
वने सिंहः प्रतिवसति स्म।
(i) का
(ii) किम्
(iii) कः
(iv) कम्

Answer

Answer: (iii) कः


Question 2.
सिंहः क्षुधार्तः आसीत्।
(i) किम्
(ii) कीदृशः
(iii) कस्मिन्
(iv) कान्

Answer

Answer: (ii) कीदृशः


Question 3.
सिंहः सायं गुहाम् अपश्यत्।
(i) कुत्र
(ii) तदा
(iii) कदा
(iv) कीदृशः

Answer

Answer: (iii) कदा


घटनाक्रमाऽनुसारम् अधोलिखितानि वाक्यानि पुनः लिखत

(i) शृगालः दूरं पलायमानः श्लोकम् अपठत्।
(ii) दधिपुच्छः रवं कर्तुम् आरब्धः।
(iii) वने खरनखरः नाम सिंहः प्रतिवसति स्म।
(iv) अन्ये पशवः भयभीताः अभवन्।
(v) सिंहः शृगालस्य आह्वानम् अकरोत्।
(vi) गुहायाः स्वामी तत्र समागच्छत्।
(vii) सः किञ्चिदपि आहारं न प्राप्तवान्।

Answer

Answer:
(i) वने खरनखरः नाम सिंहः प्रतिवसति स्म।
(ii) सः किञ्चिदपि आहारं न प्राप्तवान्।
(ii) गुहायाः स्वामी तत्र समागच्छत्।
(iv) दधिपुच्छः रवं कर्तुम् आरब्धः।
(v) सिंहः शृगालस्य आह्वानम् अकरोत्।
(vi) अन्ये पशवः भयभीताः अभवन्।
(vii) शृगालः दूरं पलायमानः श्लोकम् अपठत्।


अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषायाः उचितपदैः पूरयत

एतस्मिन् अन्तरे ……………………… स्वामी दधिपुच्छः नाम …………….. समागच्छत् । स च यावत् ………………… तावत् सिंहपदपद्धतिः गुहायां ……………….. दृश्यते, न च ………………. आगता। शृगालः अचिन्तयत्-“अहो, ……………….. अस्मि, नूनम् अस्मिन् …………………… सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?” एवं ………………………… दूरस्थः ………………………… कर्तुमारब्धः।

शृगालः, प्रविष्टा, विचिन्त्य, गुहायाः, विनष्टो, बहिर्, पश्यति, बिले, रवम्।

Answer

Answer:
एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत् । स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिर् आगता। शृगालः अचिन्तयत्-“अहो, विनष्टो अस्मि। नूनम् अस्मिन् बिले सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?” एवं विचिन्त्य दूरस्थः रवं कर्तुमारब्धः।


अधोलिखितानां शब्दानां समक्षं प्रदत्तैः अर्थैः सह मेलनं क्रियताम्

शब्दाः – अर्थाः
(i) वने – आयाति।
(ii) इतस्ततः – वीक्ष्य।
(iii) आहारम् – विशाला।
(iv) महती – भोजनम्।
(v) दृष्ट्वा – यत्र तत्र।
(vi) आगच्छति – कानने।

Answer

Answer:
शब्दाः – अर्थाः
(i) वने – कानने।
(ii) इतस्ततः – यत्र तत्र।
(iii) आहारम् – भोजनम्।
(iv) महती – विशाला।
(v) दृष्ट्वा – वीक्ष्य।
(vi) आगच्छति – आयाति।


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 2 बिलस्य वाणी न कदापि में श्रुता with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit बिलस्य वाणी न कदापि में श्रुता MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ

MCQ Questions for Class 8 Sanskrit Chapter 1 सुभाषितानि with Answers

Do you need some help in preparing for your upcoming Class 8 Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 8 Sanskrit with Answers to get you started with the subject, सुभाषितानि Class 8 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 8 Sanskrit Chapter 1 सुभाषितानि with Answers Pdf free download and learn how smart students prepare well ahead.

सुभाषितानि Class 8 MCQs Questions with Answers

The Class 8 Sanskrit Chapter 1 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of सुभाषितानि Class 8 with Answers is based on recent exam patterns, so you can be confident in your preparation!

निम्नश्लोकद्वयं पठित्वा प्रश्नान् उत्तरत

(क) लुब्धस्य नश्यति यशः पिशुनस्य मैत्री,
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य।।

Question 1.
अर्थपरस्य किम् नश्यति?
(क) यशः
(ख) धर्मः
(ग) मैत्री
(घ) राज्यं

Answer

Answer: (ख) धर्मः


Question 2.
‘नराधिपस्य’ इत्यस्य पदस्य समानार्थकं पदं किं?
(क) नृपः
(ख) राजा
(ग) राज्ञः
(घ) भूपतिः

Answer

Answer: (ग) राज्ञः


Question 3.
‘व्यसनिनः’ अस्मिन् पदे कः प्रत्ययः?
(क) नः
(ख) निनः
(ग) ङीप्
(घ) इनि

Answer

Answer: (घ) इनि


Question 4.
लुब्धस्य, नष्टक्रियस्य पिशुनस्य च किं किं नश्यन्ति?

Answer

Answer: लुब्धस्य यशः, नष्टक्रियस्य कुलं पिशुनस्य च मैत्री नश्यन्ति।


(ख) पीत्वा रसं तु कटुकं मधुरं समानं
माधुर्यमेव जनयेन्मधुमक्षिकासौ।
सन्तस्तथैव समसज्जनदुर्जनानां
श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।।

Question 1.
समसज्जनदुर्जनानां वचः आकर्ण्य के मधुरसूक्तरसं सृजन्ति?
(क) दुष्टाः
(ख) सन्तः
(ग) दुर्जनाः
(घ) मक्षिकाः

Answer

Answer: (ख) सन्तः


Question 2.
‘सृजन्ति’ इति क्रियापदस्य कर्तृपदं किं?
(क) सन्तः
(ख) दुर्जनानाम्
(ग) मधुमक्षिका
(घ) वचः

Answer

Answer: (क) सन्तः


Question 3.
‘आकर्ण्य’ इत्यर्थे श्लोके किं पदं प्रयुक्त?
(क) वचः
(ख) रसं
(ग) तथैव
(घ) श्रुत्वा

Answer

Answer: (घ) श्रुत्वा


Question 4.
मधुमक्षिका कीदृशं रसं पीत्वा माधुर्यम् जनयति? .

Answer

Answer: मधुमक्षिका कटुकं मधुरं रसं पीत्वा माधुर्यम् जनयति।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
सुस्वादुतोयाः नद्यः प्रवहन्ति।
(क) का
(ख) के
(ग) काः
(घ) कानि

Answer

Answer: (ग) काः


Question 2.
कृपणस्य सौख्यं नश्यति।
(क) कस्य
(ख) कस्याः
(ग) कस्मै
(घ) कस्यै

Answer

Answer: (क) कस्य


Question 3.
यो दैवमवावलम्बते।
(क) किम्
(ख) कस्य
(ग) केषाम्
(घ) कासाम्

Answer

Answer: (क) किम्


Question 4.
व्यसनिनः विद्याफलं नश्यति।
(क) काः
(ख) कस्याः
(ग) कः
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 5.
‘त्यजति’ इति क्रियापदस्य समानार्थकं किं?
(क) गृह्णाति
(ख) जहाति
(ग) धारयति
(घ) वर्धयति

Answer

Answer: (ख) जहाति


अधोलिखितं श्लोकं पठित्वा श्लोकाधारितानां प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

1. गुणा गुणज्ञेषु गुणा भवन्ति।
ते निर्गुणं प्राप्य भवन्ति दोषाः॥
सुस्वादुतोयाः प्रभवन्ति नद्यः।
समुद्रमासाद्य भवन्त्यपेयाः॥

Question 1.
‘ते’ इत्यस्य स्थाने संज्ञापदं किम्?
(क) नद्यः
(ख) गुणाः
(ग) दोषाः
(घ) अपेयाः

Answer

Answer: (ख) गुणाः।


Question 2.
‘अवगुणाः’ इति पदस्य समानार्थकं पदं श्लोकात् चित्वा लिखत।
(क) अपेयाः
(ख) गुणाः
(ग) दोषाः
(घ) निर्गुणाः

Answer

Answer: (ग) दोषाः।


Question 3.
‘अपेयाः’ इति पदस्य कर्तृपदं किम्?
(क) समुद्रम्
(ख) नद्यः
(ग) तोयाः
(घ) दोषाः

Answer

Answer: (ग) तोयाः।


Question 4.
गुणज्ञेषु’ इत्यस्मिन् पदे विभक्तिः का?
(क) सप्तमी
(ख) षष्ठी
(ग) पञ्चमी
(घ) चतुर्थी

Answer

Answer: (क) सप्तमी।


Question 5.
गुणाः किं प्राप्य दोषाः भवन्ति?

Answer

Answer: निर्गुणम्।


Question 6.
काः अपेयाः भवन्ति?

Answer

Answer: नद्यः।


Question 7.
किमासाद्य नद्यः अपेयाः भवन्ति?

Answer

Answer: नद्यः समुद्रम् आसाद्य अपेयाः भवन्ति।


Question 8.
गुणज्ञेषु के गुणाः भवन्ति?

Answer

Answer: गुणाः गुणज्ञेषु गुणाः भवन्ति।


2. साहित्यसङ्गीतकलाविहीनः।
साक्षात्पशुः पुच्छविषाणहीनः॥
तृणं न खादन्नपि जीवमानः।
तद्भागधेयं परमं पशूनाम्॥

Question 1.
‘खादन्नपि’ इत्यत्र सन्धिविच्छेदः विधेयः।

Answer

Answer: खादन् अपि।


Question 2.
‘जीवमानः’ इत्यस्य पर्यायशब्दं लिखत।

Answer

Answer: विषाणेन-हीन।


Question 3.
‘विषाणहीनः’ इत्यस्य विग्रहं लिखत।

Answer

Answer: जीवितः सन्।


Question 4.
पुच्छविषाणहीनः कः अस्ति?

Answer

Answer: कलाविहीनः।


Question 5.
कः तृणं न खादन्नपि जीवमानः अस्ति?

Answer

Answer: साक्षात्पशुः।


Question 6.
साक्षात् पशुः कः अस्ति?

Answer

Answer: कलाविहीनः जनः साक्षात् पशुः अस्ति।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावः स्पष्टो भवेत्

(क) लुब्धस्य नश्यति यशः पिशुनस्य मैत्री-
अस्य भावः अस्ति यद् लोभिनः ……………………. नष्टं ……………………….. , पिशुनस्य ……………….. नष्टा भवति।

Answer

Answer:
लोभिनः यशः नष्टं भवति, पिशुनस्य मित्रता नष्टा भवति।


(ख) स्त्रियां रोचमानायां सर्वं तद् रोचते कुलम्
अस्य भावः अस्ति यत् स्त्रियां ……………… सर्वं तद् ………………. ……………….।

Answer

Answer:
स्त्रियां प्रसन्नायां सर्वं तद् कुलं शोभते


अधोलिखितयोःसूक्तयोः शुद्धं अर्थं चित्वा लिखत।

(क) कृपणस्य सौख्यम्।
(i) कृपणः सुखी भवति।
(ii) कृपणस्य सुखं नश्यति।
(iii) लोभी सुखी भवति।
(iv) कृपणः सुन्दरः भवति।

Answer

Answer: (ii) कृपणस्य सुखं नश्यति।


(ख) अर्थपरस्य धर्मः।
(i) स्वार्थी धर्मं जानाति।
(ii) स्वार्थी धर्मं नाशयति।
(iii) अर्थी धर्मं प्राप्नोति।
(iv) अर्थपरायणस्य जनस्य धर्मः नश्यति।

Answer

Answer: (iv) अर्थपरायणस्य जनस्य धर्म: नश्यति।


अधोलिखितेषु भावकथनेषु यत् कथनं शुद्धं तत् (✓) चिह्नन, यच्चाऽशुद्धं तत् (x) चिह्नन अङ्कयत।

(क) नद्यः समुद्रमासाद्य भवन्त्यपेयाः।
(i) नद्यः समुद्रमासाद्य पेयाः भवन्ति।
(ii) नद्यः सागरं प्राप्य अपेयाः भवन्ति।

Answer

Answer:
(i) नद्यः समुद्रमासाद्य पेयाः भवन्ति। (x)
(ii) नद्यः सागरं प्राप्य अपेयाः भवन्ति। (✓)


(ख) लुब्धस्य नश्यति यशः।
(i) लोभिनः सम्मानो नष्टो भवति।
(ii) लुब्धस्य धनं वर्धते।

Answer

Answer:
(i) लोभिन: सम्मानो नष्टो भवति। (✓)
(ii) लुब्धस्य धनं वर्धते। (x)


अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्

(क) लुब्धस्य यशः नश्यति।
(i) कः
(ii) किम्
(iii) के
(iv) कम्

Answer

Answer: (ii) किम्


(ख) गुणाः निर्गुणं प्राप्य भवन्ति दोषाः।
(i) कः
(ii) का
(iii) के
(iv) काः

Answer

Answer: (iii) के


(ग) अर्थपरस्य धर्मः नश्यति।
(i) कस्य
(ii) कस्याः
(iii) केषाम्
(iv) के

Answer

Answer: (i) कस्य


अधोलिखितानां शब्दानां समक्षं प्रदत्तैः अर्थैः सह मेलनं क्रियताम्

शब्दाः – अर्थाः
(i) दोषाः – जीवितः
(ii) आसाद्य – रहितः
(iii) विहीनः – शृङ्गः
(iv) विषाणः – प्राप्य
(v) जीवमानः – लोभिनः
(vi) लुब्धस्य – अवगुणाः।

Answer

Answer:
शब्दाः – अर्थाः
(i) दोषाः – अवगुणाः
(ii) आसाद्य – प्राप्य
(iii) विहीनः – रहितः
(iv) विषाणः – शृङ्गः
(v) जीवमानः – जीवितः
(vi) लुब्धस्य – लोभिनः।


We hope you found this NCERT MCQ Questions for Class 8 Sanskrit Chapter 1 सुभाषितानि with Answers Pdf free download helpful. If you have any questions about CBSE Class 8 Sanskrit सुभाषितानि MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

And without any delay jump to the next chapters of Class 8 Sanskrit MCQs:

  1. सुभाषितानि Class 8 Sanskrit MCQ
  2. बिलस्य वाणी न कदापि में श्रुता Class 8 Sanskrit MCQ
  3. डिजीभारतम् Class 8 Sanskrit MCQ
  4. सदैव पुरतो निधेहि चरणम् Class 8 Sanskrit MCQ
  5. कण्टकेनैव कण्टकम् Class 8 Sanskrit MCQ
  6. गृहं शून्यं सुतां विना Class 8 Sanskrit MCQ
  7. भारतजनताऽहम् Class 8 Sanskrit MCQ
  8. संसारसागरस्य नायकाः Class 8 Sanskrit MCQ
  9. सप्तभगिन्यः Class 8 Sanskrit MCQ
  10. नीतिनवनीतम् Class 8 Sanskrit MCQ
  11. सावित्री बाई फुले Class 8 Sanskrit MCQ
  12. कः रक्षति कः रक्षितः Class 8 Sanskrit MCQ
  13. क्षितौ राजते भारतस्वर्णभूमिः Class 8 Sanskrit MCQ
  14. आर्यभटः Class 8 Sanskrit MCQ
  15. प्रहेलिकाः Class 8 Sanskrit MCQ

MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, मातुलचन्द्र Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers Pdf free download and learn how smart students prepare well ahead.

मातुलचन्द्र Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 15 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of MCQ of मातुलचन्द्र Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
अस्मिन् पाठे कः मातुलः?
(क) चन्द्रः
(ख) सूर्यः
(ग) तारकः
(घ) मोहनः।

Answer

Answer: (क) चन्द्रः।


Question 2.
अस्मिन् पाठे चन्द्रः कः?
(क) पिता
(ख) मातुलः
(ग) मित्रम्
(घ) भ्राता।

Answer

Answer: (ख) मातुलः।


Question 3.
अतिशयविस्तृतः कः अस्ति?
(क) गृहम्
(ख) रक्ताम्बरम्
(ग) नीलाकाशः
(घ) पृथ्वी।

Answer

Answer: (ग) नीलाकाशः।


Question 4.
नीलाकाशः कीदृशः अस्ति?
(क) विशालः
(ख) अत्यल्पः
(ग) सूक्ष्मः
(घ) अतिशयविस्तृतः।

Answer

Answer: (घ) अतिशयविस्तृतः।


Question 5.
मातुलचन्द्रः किं न किरति?
(क) स्नेहम्
(ख) दुःखम्
(ग) सुखम्
(घ) असत्यम्।

Answer

Answer: (क) स्नेहम्।


Question 6.
किम् श्रावयितुं शिशुः चन्द्रं कथयति?
(क) उपन्यासम्
(ख) गीतिम्
(ग) काव्यम्
(घ) कथाम्।

Answer

Answer: (ख) गीतिम्।


Question 7.
चन्द्रस्य सितपरिधानं कथम् अस्ति?
(क) मनोहरम्
(ख) सुन्दरम्
(ग) तारकखचितम्
(घ) कलुषम्।

Answer

Answer: (ग) तारकखचितम्।


Question 8.
चन्द्रिकावितानम् कीदृशम् अस्ति?
(क) मनोहरम्
(ख) सुन्दरम्
(ग) कलुषम्
(घ) धवलम्।

Answer

Answer: (घ) धवलम्।


निम्नलिखितं पठितं प्रश्नानाम् उत्तराणि लिखत

धवलं तव चन्द्रिकावितानम्
तारकखचितं सितपरिधानम्
मह्यं दास्यसि मातुलचन्द्र!
कुत आगच्छसि मातुलचन्द्र?

Question 1.
‘सितः’ इत्यस्य विलोमशब्दं लिखत।
(क) कृष्णः
(ख) हरितः
(ग) पीतः
(घ) नीलः

Answer

Answer: (क) कृष्णः


Question 2.
‘आगच्छसि’ इत्यत्र को लकार:?
(क) लोट
(ख) लट्
(ग) लृट्
(घ) लङ्

Answer

Answer: (ख) लट्


Question 3.
चन्द्रिकावितानं कीदृशम् अस्ति?

Answer

Answer: धवलम्।


Question 4.
परिधानम् कीदृशम् अस्ति?

Answer

Answer: सितम्।


Question 5.
तारकखचितं किम् अस्ति?

Answer

Answer: तारकखचितं सिंतपरिधानम् अस्ति।


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit मातुलचन्द्र MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, अहह आः च Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers Pdf free download and learn how smart students prepare well ahead.

अहह आः च Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 14 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of अहह आः च Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
‘परिश्रमी’ इत्यस्य विलोमशब्दं लिखत।
(क) अलसः
(ख) चतुरः
(ग) लोभी
(घ) निद्रालुः।

Answer

Answer: (क) अलसः।


Question 2.
‘आनय’ इत्यत्र को लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लृट्।

Answer

Answer: (ख) लोट।


Question 3.
‘नैव’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) न + इव
(ख) ना + इव
(ग) न + एव
(घ) ने + एव।

Answer

Answer: (ग) न + एव


Question 4.
‘अहम्’ इत्यस्य बहुवचनांतरूपं लिखत।
(क) त्वम्
(ख) आवाम्
(ग) यूयम्
(घ) वयम्।

Answer

Answer: (घ) वयम्।


Question 5.
‘धरा’ इत्यस्य पर्याय शब्दं लिखत।
(क) पृथ्वी
(ख) शाला
(ग) माला
(घ) शाखा।

Answer

Answer: (क) पृथ्वी।


Question 6.
कुत्रचित् का अमिल?
(क) लता
(ख) वृद्धा
(ग) नर्तकी
(घ) गौः।

Answer

Answer: (ख) वृद्धा।


अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

अजीजः परिश्रमी आसीत्। सः स्वामिनः एव सेवायां लीनः आसीत्। एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। स्वामी चतुरः आसीत्। सः चिन्तयति–’अजीजः इव न कोऽपि अन्यः कार्यकुशलः। एष अवकाशस्य अपि वेतनं ग्रहीष्यति।’

Question 1.
‘चतुरः’ इत्यस्य विलोमशब्दं लिखत।
(क) मूर्खः
(ख) अलसः
(ग) लोभी
(घ) दयालुः

Answer

Answer: (क) मूर्खः


Question 2.
‘स्वामिनः’ इत्यत्र का विभक्तिः?
(क) चतुर्थी
(ख) षष्ठी
(ग) सप्तमी
(घ) प्रथमा

Answer

Answer: (ख) षष्ठी


Question 3.
‘आसीत्’ इत्यत्र को लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लृट्

Answer

Answer: (ग) लङ्


Question 4.
सः कस्य सेवायां लीनः आसीत्?

Answer

Answer: स्वामिनः।


Question 5.
चतुरः कः आसीत्?

Answer

Answer: स्वामी।


Question 6.
कः परिश्रमी आसीत्?

Answer

Answer: अजीजः परिश्रमी आसीत्।


अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) अजीज स्वामिनः सेवायां लीनः आसीत्।
(ii) कुत्रचित् एका वृद्धा मिलति।
(iii) पेटिकायां लघुपात्रद्वयम् आसीत्।

Answer

Answer:
(i) अजीजः कस्य सेवायां लीनः आसीत्?
(ii) कुत्रचित् एका का मिलति?
(iii) कस्याम् लघुपात्रद्वयम् आसीत्?


अधोलिखिते संदर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत

सहसा एका …………. निर्गच्छति। तस्य च हस्तं …………। स्वामी ……………. वदति। द्वितीयं …………. पात्रं उद्घाटयति। एका अन्या ……………… निर्गच्छति। सा ……………… दशति।
मञ्जूषा- लघु, दशति, ललाटे, मधुमक्षिका, उच्चैः, मक्षिका।

Answer

Answer:
सहसा एका मधुमक्षिका निर्गच्छति। तस्य च हस्तं दशति। स्वामी उच्चैः वदति। द्वितीयं लघु-पात्रं उद्घाटयति। एका अन्या मक्षिका निर्गच्छति। सा ललाटे दशति।


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit अहह आः च MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, विमानयानं रचयाम Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download and learn how smart students prepare well ahead.

विमानयानं रचयाम Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 13 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of विमानयानं रचयाम Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्।

Question 1.
वृक्षः उन्नतः अस्ति।
(क) कः
(ख) कीदृशः
(ग) किम्
(घ) केषु

Answer

Answer: (ख) कीदृशः


Question 2.
वयम् कृषिकजनानां गृहेषु हर्षं जनयाम।
(क) कस्य
(ख) कयोः
(ग) केषाम्
(घ) कुत्र

Answer

Answer: (ग) केषाम्


Question 3.
वयं ताराः चित्वा मौक्तिकहारं रचयाम।
(क) काः
(ख) कान्
(ग) कम्
(घ) कस्मिन्

Answer

Answer: (ग) कम्


Question 4.
वयम् उन्नतवृक्षं क्रान्त्वा कुत्र याम?
(क) गृहम्
(ख) वाटिकाम्
(ग) विद्यालयम्
(घ) आकाशं

Answer

Answer: (घ) आकाशं


Question 5.
वयम् कस्मिन् लोके प्रविशाम?
(क) चन्दिरलोके
(ख) भूलोके
(ग) पाताललोके
(घ) सूर्यलोके

Answer

Answer: (क) चन्दिरलोके


Question 6.
वयम् काम् आदाय प्रतियाम?
(क) उन्नतवृक्षम्
(ख) हर्षम्
(ग) गगनं
(घ) मेघमालाम्

Answer

Answer: (घ) मेघमालाम्


Question 7.
गगनं कीदृशं अस्ति।
(क) विमलम्
(ख) उन्नतः
(ग) असुन्दरः
(घ) जलदः

Answer

Answer: (क) विमलम्


Question 8.
गृहेषु’ इत्यत्र किम् विभक्तिवचनम्?
(क) षष्ठी, बहुवचनं
(ख) सप्तमी, बहुवचनं
(ग) पंचमी, एकवचनं
(घ) प्रथमा, एकवचनं

Answer

Answer: (ख) सप्तमी, बहुवचनं


Question 9.
वयं किं गणयाम?
(क) वृक्षान्
(ख) आकाशम्
(ग) ग्रहान्
(घ) मौक्तिकहारम्

Answer

Answer: (ग) ग्रहान्


अधोलिखितं श्लोकं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि यथानिर्देशं लिखत

उन्नतवृक्षं तुङ्गं भवनं
क्रान्त्वाकाशं खलु याम।
कृत्वा हिमवन्तं सोपानं
चन्दिरलोकं प्रविशाम॥

Question 1.
‘गगनं’ इति पदस्य समानार्थकम् पदं किम्?
(क) आकाशं
(ख) वृक्षं।
(ग) भवनम्
(घ) सोपानं

Answer

Answer: (क) आकाशं।


Question 2.
‘कृत्वा’ इत्यत्र कः प्रत्ययः?
(क) वन्त
(ख) वत्
(ग) क्त्वा
(घ) मन्त

Answer

Answer: (ग) क्त्वा


Question 3.
तुङ्ग किम् अस्ति?

Answer

Answer: भवनम्।


Question 4.
वयं कुत्र प्रविशाम?

Answer

Answer: चन्दिरलोकम्।


Question 5.
वयं किं क्रान्त्वा आकाशं याम?

Answer

Answer: वयं भवनं वृक्षं च क्रान्त्वा आकाशं याम।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनस्य भावः स्पष्टो भवेत्-

अम्बुदमालाम् अम्बरभूषाम्
आदायैव हि प्रतियाम।
दुःखित-पीडित-कृषिकजनानां
गृहेषु हर्षं . जनयाम॥
भाव :- ………………… अम्बरभूषां च आदाय ……………। ……………. पीडितानां ………………… च गृहेषु …………… जनयाम।

Answer

Answer:
मेघानां मालाम् अम्बरभूषां च आदाय प्रतियाम। दुःखितानां पीडितानां कृषकजनानां च गृहेषु प्रसन्नतां जनयाम।


अधोलिखितेषु विकल्पेषु समुचितं भावं लिखत

विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम।
भावार्थाः
(i) सुन्दरताराणां चयनं कृत्वा मौक्तिकहारस्य रचनां करवाम।
(ii) अनेकाः सुन्दरताराः सन्ति। मौक्तिकानां हारं वयं रचयाम।
(iii) सुन्दरताराणां चयनार्थं मौक्तिकहारं रचयाम।
(iv) अत्र सुन्दरताराः सन्ति।

Answer

Answer: (i) सुन्दरताराणां चयनं कृत्वा मौक्तिकहारस्य रचनां करवाम।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
नीले गगने विपुले विमले।
(क) कुत्र
(ख) कदा
(ग) कस्य
(घ) कान्

Answer

Answer: (क) कुत्र


Question 2.
ग्रहान् हि सर्वान् गणयाम।
(क) कानि
(ख) कान्
(ग) कैः
(घ) कया

Answer

Answer: (ख) कान्


Question 3.
गृहेषु हर्ष जनयाम।
(क) कदा
(ख) कस्य
(ग) कुत्र
(घ) कया

Answer

Answer: (ग) कुत्र


अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्

(क) तुङ्गं भवनम् क्रान्त्वा आकाशं याम।।
(ख) हिमवन्तं सोपानं कृत्वा चन्दिरलोकं प्रविशाम।
(ग) ग्रहान् हि सर्वान् गणयाम।

Answer

Answer:
(क) किं क्रान्त्वा आकाशं याम?
(ख) कीदृशम् सोपानं कृत्वा चन्दिरलोकं प्रविशाम?
(ग) कान् हि सर्वान् गणयाम?


रेखांकितपदानाम् उचितम् अर्थं चित्वा लिखत

Question 1.
गृहेषु हर्ष जनयाम।
(क) प्रसन्नताम्
(ख) दु:खम्
(ग) सुखम्
(घ) लाभम्

Answer

Answer: (क) प्रसन्नताम्


Question 2.
नीले गगने विपुले विमले।
(क) गृहे
(ख) आकाशे
(ग) नगरे
(घ) ग्राम

Answer

Answer: (ख) आकाशे


Question 3.
उन्नत वृक्षं तुङ्ग भवनम्।
(क) त्रुटितम्
(ख) नीचैः
(ग) उच्चैः
(घ) विकसितम्

Answer

Answer: (ग) उच्चैः


अधोलिखितानां शब्दानां समक्षं प्रदत्तैः अथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
(क) अम्बरम् – मेघः
(ख) हर्षः – उच्चः
(ग) याम – विशाल:
(घ) विपुलः – गगनम्।
(ङ) तुङ्गः – प्रसन्नत
(च) अम्बुदः – गच्छाम

Answer

Answer:
शब्दाः – अर्थाः
(क) अम्बरम् – गगनम्
(ख) हर्षः – प्रसन्नता
(ग) याम – गच्छाम
(घ) विपुलः – विशालः
(ङ) तुङ्गः – उच्चः
(च) अम्बुदः – मेघः


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit विमानयानं रचयाम MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, दशमः त्वम असि Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download and learn how smart students prepare well ahead.

दशमः त्वम असि Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 12 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of दशमः त्वम असि Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
कति बालकाः स्नानाय नदीम् अगच्छन्?
(क) दश
(ख) नव
(ग) अष्ट
(घ) पञ्च।

Answer

Answer: (क) दश।


Question 2.
कः तान् अपृच्छत्?
(क) ज्येष्ठः
(ख) नायकः
(ग) कनिष्ठः
(घ) बालकः।

Answer

Answer: (ख) नायकः।


Question 3.
कतमो नद्यां मग्नः?
(क) पञ्चमः
(ख) षष्ठः
(ग) दशमः
(घ) सप्तमः।

Answer

Answer: (ग) दशमः।


Question 4.
कः तत्र आगच्छत्?
(क) वृद्धः
(ख) बालकः
(ग) गजः
(घ) पथिकः।

Answer

Answer: (घ) पथिकः।


Question 5.
के प्रहृष्टाः जाताः?
(क) बालकाः
(ख) वृद्धाः
(ग) मयूराः
(घ) शुकाः।

Answer

Answer: (क) बालकाः।


Question 6.
कः नायकम् आदिशत्?
(क) वृद्धः
(ख) पथिकः
(ग) बालः
(घ) मित्रम्।

Answer

Answer: (ख) पथिकः।


निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत्-दशमः त्वम् असि इति।

Question 1.
‘असि’ इत्यत्र को लकारः?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट

Answer

Answer: (क) लट्


Question 2.
‘तत्र’ इत्यस्य विलोमशब्दं लिखत।
(क) अपि
(ख) अत्र
(ग) यत्र
(घ) कुत्र

Answer

Answer: (ख) अत्र


Question 3.
‘तान्’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) चतुर्थी
(ग) द्वितीया
(घ) षष्ठी

Answer

Answer: (ग) द्वितीया


Question 4.
कः तान् अगणयत्?

Answer

Answer: पथिकः।


Question 5.
पथिकः कम् आदिशत्?

Answer

Answer: नायकम्।


Question 6.
तत्र कति बालका एव आसन्?

Answer

Answer: तत्र दश बालका एव आसन्।


वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
ते नदीजले चिरं स्नानं अकुर्वन्।
(क) कः
(ख) का
(ग) के
(घ) किम्

Answer

Answer: (ग) के


Question 2.
सः स्वं न अगणयत्।
(क) का
(ख) किम्
(ग) के
(घ) कः

Answer

Answer: (घ) कः


Question 3.
पथिकः तान् बालकान् अपृच्छत्।
(क) किम्
(ख) कान्
(ग) कम्
(घ) काम्

Answer

Answer: (ख) कान्


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनर् लेखनीयानि

(क) एकः नद्यां मग्नः इति।
(ख) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(ग) ते नदीजले चिरं स्नानम् अकुर्वन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।

Answer

Answer:
(क) ते नदीजले चिरं स्नानम् अकुर्वन्।
(ख) एकः नद्यां मग्नः इति।
(ग) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit दशमः त्वम असि MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the पुष्पोत्सवः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these पुष्पोत्सवः objective questions.

पुष्पोत्सवः Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 11 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of पुष्पोत्सवः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit पुष्पोत्सवः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
‘फूलवालों की सैर’ नाम्ना कः ज्ञायते?
(क) पुष्पोत्सवः
(ख) यानोत्सवः
(ग) पशूत्सवः
(घ) धार्मिकोत्सवः।

Answer

Answer: (क) पुष्पोत्सवः


Question 2.
पुष्पोत्सवस्य आयोजनं कुत्र भवति?
(क) मद्रासे
(ख) दिल्ल्याम्
(ग) जयपुरे
(घ) काश्मीरे।

Answer

Answer: (ख) दिल्ल्याम्


Question 3.
बहुविधानि पुष्पाणि कदा दृश्यन्ते?
(क) यानोत्सवे
(ख) पशूत्सवे
(ग) पुष्पोत्सवे
(घ) धार्मिकोत्सवे।

Answer

Answer: (ग) पुष्पोत्सवे


Question 4.
जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
(क) मन्दिरे
(ख) मस्जिदे
(ग) राजमार्गे
(घ) समाधिस्थले।

Answer

Answer: (घ) समाधिस्थले


Question 5.
दिवसत्रयं कः उत्सवः प्रचलति?
(क) पुष्पोत्सवः
(ख) यानोत्सवः
(ग) धार्मिकोत्सवः
(घ) शस्योत्सवः।

Answer

Answer: (क) पुष्पोत्सवः


Question 6.
मल्लयुद्धं कुत्र प्रचलति?
(क) यानोत्सवे
(ख) पुष्पोत्सवे
(ग) धार्मिकोत्सवे
(घ) शस्योत्सवे।

Answer

Answer: (ख) पुष्पोत्सवे


अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

उत्सवप्रियः भारतदेशः। अत्र कुत्रंचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः। एतेषु एव अस्ति अन्यतमः पुष्पोत्सवः इति। अयं ‘फूलवालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति।

Question 1.
‘प्रियः’ इत्यस्य विलोमशब्द लिखत।
(क) अप्रियः
(ख) घृणितः
(ग) कुत्सितः
(घ) अनुचितम्।

Answer

Answer: (क) अप्रियः


Question 2.
‘यानोत्सवः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) यानो + उत्सवः
(ख) यान + उत्सवः
(ग) यानु + उत्सवः
(घ) यानो + उत्सवः।

Answer

Answer: (ख) यान + उत्सवः


Question 3.
‘एतेषु’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) चतुर्थी
(ग) सप्तमी
(घ) द्वितीया

Answer

Answer: (ग) सप्तमी


Question 4.
भारतदेशः कीदृशः अस्ति?

Answer

Answer: उत्सवप्रियः।


Question 5.
अन्यतमः उत्सवः कः अस्ति?

Answer

Answer: पुष्पोत्सवः।


Question 6.
पुष्पोत्सवः कुत्र भवति?

Answer

Answer: पुष्पोत्सवः भारतदेशे भवति।


अधोलिखिते सन्दर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत

अयम् उत्सवः …………….. यावत् प्रचलति। एतेषु दिवसेषु …………… उड्डयनम्, विविधाः क्रीडाः ……………….. चापि प्रचलति। विगतेभ्यः ………………… वर्षेभ्यः पुष्पोत्सवः जनान् …………….
पतङ्गानाम्, आनन्दयति, दिवसत्रयं, मल्लयुद्धं, द्विशत।

Answer

Answer:
अयम् उत्सवः दिवसत्रयं यावत् प्रचलति। एतेषु दिवसेषु पतङ्गानाम् उड्डयनम्, विविधाः क्रीडाः मल्लयुद्धं चापि प्रचलति। विगतेभ्यः द्विशतवर्षेभ्यः पुष्पोत्सवः जनान् आनन्दयति।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit पुष्पोत्सवः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, कृषिकाः कर्मवीराः Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download and learn how smart students prepare well ahead.

कृषिकाः कर्मवीराः Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 10 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of कृषिकाः कर्मवीराः Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
कः तपतु?
(क) सूर्यः
(ख) चन्द्रः
(ग) गुरुः
(घ) शनिः।

Answer

Answer: (क) सूर्यः


Question 2.
के जलं वर्षन्तु?
(क) नक्षत्राणि
(ख) मेघाः
(ग) ग्रहाः
(घ) तारकाः।

Answer

Answer: (ख) मेघाः


Question 3.
हलेन कृषकाः कानि कर्षन्ति?
(क) वस्त्रम्
(ख) जलम्
(ग) क्षेत्राणि
(घ) आकाशम्।

Answer

Answer: (ग) क्षेत्राणि


Question 4.
ग्रीष्मे किं सस्वेदं भवति?
(क) वस्त्रम्
(ख) अन्नम्
(ग) गृहम्
(घ) शरीरम्।

Answer

Answer: (घ) शरीरम्


Question 5.
कृषकाः अन्नं केभ्यः यच्छन्ति?
(क) सर्वेभ्यः
(ख) बालेभ्यः
(ग) वृद्धेभ्यः
(घ) क्षुद्रेभ्यः।

Answer

Answer: (क) सर्वेभ्यः


Question 6.
श्रमेण का सरसा जाता?
(क) लता
(ख) धरित्री
(ग) शाखा
(घ) खट्वा।

Answer

Answer: (ख) धरित्री।


निम्नलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।।

Question 1.
‘ग्रीष्मे’ इत्यस्य विलोम शब्दं लिखत।
(क) शीते
(ख) हेमन्ते
(ग) वर्षायाम्
(घ) शिशिरे।

Answer

Answer: (क) शीते


Question 2.
‘कर्षतः’ इत्यत्र को लकार:?
(क) लङ्
(ख) लट्
(ग) लृट्
(घ) लोट।

Answer

Answer: (ख) लट्


Question 3.
‘हलेन’ इत्यत्र का विभक्तिः?
(क) षष्ठी
(ख) तृतीया
(ग) पञ्चमी
(घ) चतुर्थी।

Answer

Answer: (ख) तृतीया


Question 4.
शरीरं सस्वेदं कदा भवति?

Answer

Answer: ग्रीष्मे।


Question 5.
शरीरं कम्पमयं कदा भवति?

Answer

Answer: शीते।


Question 6.
तौ क्षेत्राणि केन कर्षतः?

Answer

Answer: तौ क्षेत्राणि कुदालेन कर्षतः।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावो स्पष्टो भवेत्

सूर्यस्तपतु मेघाः वा वर्षन्तु विपुलं जलम्।
अस्य भावः अस्ति यत् ………… तपतु ……. वा विपुलं …………… वर्षन्तु।

Answer

Answer:
दिवाकरः तपतु घनाः वा विपुलं वृष्टिं वर्षन्तु।


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit कृषिकाः कर्मवीराः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, क्रीडास्पर्धा Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers Pdf free download and learn how smart students prepare well ahead.

क्रीडास्पर्धा Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 9 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of क्रीडास्पर्धा Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
सर्वनामशब्दः कः?
(क) अस्माकम्
(ख) चित्रम्
(ग) वस्त्रम्
(घ) गजः।

Answer

Answer: (क) अस्माकम्।


Question 2.
सर्वनामशब्दः कः?
(क) जलम्
(ख) एतत्
(ग) लता
(घ) दीपकः।

Answer

Answer: (ख) एतत्।


Question 3.
सर्वनामशब्दः कः?
(क) बकः
(ख) शुकः
(ग) त्वम्
(घ) सर्पः।

Answer

Answer: (ग) त्वम्।


Question 4.
सर्वनामशब्दः कः?
(क) माला
(ख) चन्द्रः
(ग) तुला
(घ) सः।

Answer

Answer: (घ) सः।


अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

तत्र क्रीडास्पर्धाः सन्ति। वयं खेलिष्यामः। बालिकाः अपि खेलिष्यन्ति। इन्द्राय चलचित्रं रोचते। सः तत्र दर्शकरूपेण स्थास्यति। पूरनः कस्यामपि स्पर्धायां प्रतिभागी नाऽस्ति।

Question 1.
‘वयम्’ इत्यस्य एकवचनान्तरूपं लिखत।
(क) अहम्
(ख) त्वम्
(ग) तद्
(घ) आवाम्

Answer

Answer: (क) अहम्


Question 2.
‘नास्ति’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) नास् + ति
(ख) न + अस्ति
(ग) ना + अस्ति
(घ) नास्त् + इ।

Answer

Answer: (ख) न + अस्ति


Question 3.
‘स्थास्यति’ इत्यत्र को लकार:?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट

Answer

Answer: (ग) लृट्


Question 4.
‘तत्र’ इत्यस्य विलोमशब्दं लिखत।
(क) अपि
(ख) अत्र
(ग) तदा
(घ) कदा

Answer

Answer: (ख) अत्र


Question 5.
तत्र काः सन्ति?

Answer

Answer: क्रीडास्पर्धाः।


Question 6.
कः दर्शकरूपेण स्थास्यति?

Answer

Answer: इन्द्रः।


Question 7.
इन्द्राय किं रोचते?

Answer

Answer: इन्द्राय चलचित्रं रोचते।


वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
वयं सर्वे प्राचार्यं मिलामः।
(क) किम्
(ख) के
(ग) कः
(घ) कौ

Answer

Answer: (ख) के


Question 2.
वस्तुतः तानि अन्यथासमर्थानि।
(क) कः
(ख) किम्
(ग) केन
(घ) कानि

Answer

Answer: (घ) कानि


अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) वयं विद्यालयं गच्छामः।
(ii) मह्यं चलचित्रं रोचते।
(iii) पूरनः कुत्र अस्ति?

Answer

Answer:
(i) के विद्यालयं गच्छामः?
(ii) कस्मै चलचित्रं रोचते?
(iii) कः कुत्र अस्ति?


अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत

मम, अन्यथासमर्थः, प्रतिभागी
(क) एषः …………….. विद्यालयः अस्ति।
(ख) मम कक्षायां एकः ………………… बालकः पठति।
(ग) क्रिकेटस्पर्धायां नवीनोऽपि …………………….

Answer

Answer:
(क) एषः मम विद्यालयः अस्ति।
(ख) मम कक्षायां एकः अन्यथासमर्थः बालकः पठति।
(ग) क्रिकेटस्पर्धायां नवीनोऽपि प्रतिभागी।


विलोमशब्दैः सह मेलनं कुरुत

शब्दाः – विलोमशब्दाः
(क) मम – युवाम्
(ख) युष्माकम् – तदा
(ग) आवाम् – अस्माकम्
(घ) यदा – तव

Answer

Answer:
शब्दाः – विलोमशब्दाः
(क) मम – तव
(ख) युष्माकम् – अस्माकम्
(ग) आवाम् – युवाम्
(घ) यदा – तदा


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit क्रीडास्पर्धा MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, सूक्तिस्तबकः Class 6 MCQs Questions with Answers PDF. You can download NCERT MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers Pdf free download and learn how smart students prepare well ahead.

सूक्तिस्तबकः Class 6 MCQs Questions with Answers

The Class 6 Sanskrit Chapter 8 MCQ with Answers is a great way for students to learn the fundamentals and prepare effectively. The content of the MCQ of सूक्तिस्तबकः Class 6 with Answers is based on recent exam patterns, so you can be confident in your preparation!

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
‘सार्थकः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) सा + अर्थकः
(ख) स + अर्थकः
(ग) सार्थ + अकः
(घ) सार् + थकः

Answer

Answer: (ख) स + अर्थकः


Question 2.
‘अगच्छन्’ इत्यत्र कः समासः?
(क) नञ् तत्पु०
(ख) बहुव्रीहिः
(ग) कर्मधारयः
(घ) द्विगुः

Answer

Answer: (क) नञ् तत्पु०


Question 3.
‘तस्मात्’ इत्यत्र का विभक्तिः?
(क) तृतीया
(ख) पञ्चमी
(ग) द्वितीया
(घ) प्रथमा।

Answer

Answer: (ख) पञ्चमी


Question 4.
‘नैव’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) ने + एव
(ख) न + इव
(ग) न + एव
(घ) ने + इव

Answer

Answer: (ग) न + एव।


अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः।।

Question 1.
‘कृष्णः’ इत्यस्य विलोमशब्दं लिखत।
(क) श्वेतः
(ख) पीतः
(ग) हरितः
(घ) नीलः

Answer

Answer: (क) श्वेतः


Question 2.
‘प्राप्तः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) प्रा + आप्तः
(ख) प्र + आप्तः
(ग) प्राप् + तः
(घ) प्र + अप्तः

Answer

Answer: (ख) प्र + आप्तः


Question 3.
काकः कीदृशः अस्ति?

Answer

Answer: कृष्णः।


Question 4.
पिकः कीदृशः अस्ति?

Answer

Answer: कृष्णः।


Question 5.
काकः काकः कदा भवति?

Answer

Answer: वसन्तसमये काकः काकः भवति।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावो स्पष्टो भवेत्

(क) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः।
अस्य भावः अस्ति यत् सर्वे ……………… प्रिय …………….. प्रदानेन ………………….. भवन्ति।

Answer

Answer:
सर्वे मनुष्याः प्रिय वचनस्य प्रदानेन संतुष्टाः भवन्ति।


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit सूक्तिस्तबकः MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!