अशुद्धि-संशोधनम् MCQ Questions with Answers Class 6 Sanskrit

Do you need some help in preparing for your upcoming Sanskrit exam? We’ve compiled a list of MCQ Questions for Class 6 Sanskrit with Answers to get you started with the subject, अशुद्धि-संशोधनम् MCQ Questions with Answers Class 6 Sanskrit. You can download NCERT MCQ Questions for Class 6 Sanskrit Grammar अशुद्धि-संशोधनम् with Answers Pdf free download, and learn how smart students prepare well ahead.

MCQ Questions for Class 6 Sanskrit Grammar अशुद्धि-संशोधनम् with Answers

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत (निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)
After choosing the proper answer among the following, rewrite it.

Question 1.
सः मम मित्रः अस्ति-शुद्धं कुरुत।
(क) मित्रम्
(ख) मित्राय
(ग) मित्रात्
(घ) मित्रे।

Answer

Answer: (क) मित्रम्।


Question 2.
कोलाहलात् अलम्-शुद्धं कुरुत।
(क) कोलाहलम्
(ख) कोलाहलेन
(ग) कोलाहलाय
(घ) कोलाहलस्य।

Answer

Answer: (ख) कोलाहलेन।


Question 3.
ते हसति-शुद्धं कुरुत।
(क) हससि
(ख) हसतः
(ग) हसन्ति
(घ) हसामि।

Answer

Answer: (ग) हसन्ति।


Question 4.
एषः सीता अस्ति-शुद्धं कुरुत।
(क) सः
(ख) एतत्
(ग) तत्
(घ) एषा।

Answer

Answer: (घ) एषा।


Question 5.
पितरौ गच्छति-शुद्धं कुरुत।
(क) गच्छतः
(ख) गच्छसि
(ग) गच्छामि
(घ) गच्छन्ति।

Answer

Answer: (क) गच्छतः।


Question 6.
सः भृत्ये कुप्यति-शुद्धं कुरुत।
(क) भृत्यात्
(ख) भृत्याय
(ग) भृत्यस्य
(घ) भृत्यम्।

Answer

Answer: (ख) भृत्याय।


Question 7.
ह्यः शनिवारः अस्ति-शुद्धं कुरुत।
(क) असि
(ख) भवति
(ग) आसीत्
(घ) अस्मि।

Answer

Answer: (ग) आसीत्।


Question 8.
अत्र एकः पुस्तकं अस्ति-शुद्धं कुरुत।
(क) एकेन
(ख) एका
(ग) एकस्य
(घ) एकम्।

Answer

Answer: (घ) एकम्।


Question 9.
‘रोद्नात् अलम्’-शुद्धं कुरुत।
(क) रोदनेन
(ख) रोदनाय
(ग) रोदनम्
(घ) रोदने।

Answer

Answer: (क) रोदनेन।


Question 10.
‘एवः देवी गच्छति’–शुद्धं कुरुत।
(क) एतत्
(ख) एषा
(ग) सा
(घ) एता।

Answer

Answer: (ख) एषा।


We hope you found this NCERT MCQ Questions for Class 6 Sanskrit Grammar अशुद्धि-संशोधनम् with Answers Pdf free download helpful. If you have any questions about CBSE Class 6 Sanskrit अशुद्धि-संशोधनम् MCQs Multiple Choice Questions with Answers, please share them in the comment box below and we will get back to you at the earliest possible time.

error: Content is protected !!